Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 688
________________ भगवतीसूत्रे केवली सर्वमपि त्रैकालिक सूक्ष्म स्थूलं वा जीवादिकं जानात्येवेति कथितम् , साम्मत छअस्थविषये प्रश्नयन्नाह-'छउमत्थे गं' इत्यादि, मूलम्-“छ उमत्थे णं भंते! मणुस्से तेसिं निजरापोग्गलाणं किंचि अण्णत्तं वा णाणत्तं वा एवं जहा इंदियउद्देसए पढमे जाव वेमाणिया जाव तत्थ णं जे ते उवउत्ता ते जाणंति पासंति आहारैति से तेणढेणं निक्खेवो भाणियध्वो त्ति, न पासंति आहारेति ॥सू० ३॥ छाया- छास्थः खलु भवन्त ! मनुष्यः तेषां निर्जरापुद्गलानां किञ्चिदन्यत्वं या नानात्वं वा, एवं यथा इन्द्रियोदेशके पथमे यावद्वैमानिकार, यावत्तत्र खलु ये ते उपयुक्तास्ते जानन्ति पश्यन्ति आहरन्ति तत् तेनार्थेन निक्षेपो भणितव्य इति न पश्यन्ति आहरन्ति ॥५० ३॥ टीका-'छउमत्थे णं भंते !' छमस्थः खलु भदन्त ! छमस्थश्चेह निरतिशयो ग्राह्यो न तु सातिशयः 'मणुस्से' मनुष्यः 'तेसिं निज्जरापोग्गलाण' तेषां निर्जरा पुद्गलानाम् 'किंचि' किश्चित् 'अण्णत्तं वा णाणत्तं वा जाणइ वा, पासइ वा आहा केवली समस्त त्रैकालिक सूक्ष्म स्थूल जीवादिक को जानते ही है ऐसा कहा गया है, अब छद्मस्थ के विषय में प्रश्नोत्तर रूपमें कथन किया जाता है-'छउत्थे णं भंते! मनुस्से तेसि निजरा पोग्गला णं' इत्यादि। टीकार्थ--यहां छमस्थ शब्द से जो निरतिशय छद्मस्थ है उस का ग्रहण हुआ है, सातिशय छद्मस्थ का नहीं । इस प्रकार यहां माकन्दिक पुत्र अनगार ने प्रभु से ऐसा पूछा है कि हे भदन्त ! जो मनुष्य निरतिशय छद्मस्थ है वह 'तेसि निजरापोग्गलाणं' उन निर्जरा કેવળી કેવળજ્ઞાનથી ત્રણે લોકના સમસ્ત સઘળા સૂક્ષમ જીવ અને સ્થળ જીવ વગેરેને સાક્ષાત્ જાણે છે તેમ કહેવાઈ ગયું છે. હવે છદ્મસ્થના વિષયમાં प्रश्नोत्तर ३५मा ४थन ४२वामां आवे छे. 'छउमत्थे णं भंते ! मणुस्से निज्जरापोग्गलाणं' त्याह ટીકાર્થ–છદ્રસ્થ સાતિશય અને નિરતિશય એમ બે પ્રકારના છે. તેમાં અહિયાં છદ્મસ્થ શબ્દથી જે નિરતિશય છદ્મસ્થ છે, તેઓનું ગ્રહણ થયું છે. સાતિશય છદ્મસ્થાનું નહીં. આ રીતે અહિયાં માકંદીપુત્ર અનગારે પ્રભુને એવું ५७यु छ 3-3 मवान् रे मनुष्य नितिशय ७२५ छ, ते 'तेसिं निज्जरा શ્રી ભગવતી સૂત્ર : ૧૨

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710