Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८०
भगवतीस्त्रे २, लोकस्याधस्तनचरमान्ते नियमात् एकेन्द्रिय देशाः अथवा एकेन्द्रिय देशा द्वोन्द्रियस्य देशः अयं प्रथमो भङ्गः १। अथवा एकेन्द्रियदेशाः द्वीन्द्रियाणां देशाः अयं द्वितीयो भङ्गः २। 'एवं मज्झिल्लविरहिओ' एवं मध्यमविरहितः एवम् अनेन प्रकारेण मध्यमभङ्गोऽत्र न वाच्यः, स च मध्यमभङ्गो यथा-'अहवा एगि. दियदेमाय बेइंदियस्स य देसा' अथवा एकेन्द्रियदेशाश्च द्वीन्द्रियस्य च देशाः अयं मध्यमभङ्गः प्रदेशद्धिहानिकृतलोकदन्ताभावात् नैव भवति इमो द्वीन्द्रियः सहा द्वौ भङ्गो भवतः। अग्रे कियत्पर्यन्तमित्याह -'जाव अणिदियाणं' यावत अनिन्द्रियाणाम् अनेनैव प्रकारेण त्रीन्द्रिय चतुरिन्द्रियपश्चन्द्रियानिन्द्रियः सह द्वौ द्वौ भङ्गो ज्ञातव्यौ इति भावः । एवं जीपदेशमाश्रित्य भङ्गा प्रदर्शिताः । अथ प्रदेशपाश्रित्य भङ्गान् दर्शपति-पएसा आइल्लविरहिया सम्वेसिं जहा पुरस्थिमिल्ले चरिमंते तहेव' प्रदेशा आदिमविरहिताः सर्वेषां यथा पौरस्त्ये चरमान्ते तथैव । पूर्ववरमान्ते जीवदेशमाश्रित्य ये भङ्गाः कथितास्ते इह जीवपदेशमाश्रित्य जीव का वह एक देश हैं । 'अहवा-एगिदियदेसा य बेईदियाण य देसा' अथवा-एकेन्द्रिय के देश है और बेइन्द्रिय जीवों के देश हैं २, इस प्रकार से ये दो भंग है। यहां 'अहवा-एगिदिय देसा य बेइदियस्त य देसा' ऐसा जो मध्य का विकल्प है वह नहीं है। क्योंकि प्रदेशवृद्धि हानिकृत लोकदन्तकों का अभाव है। ये दो भंग द्वीन्द्रिय जीवों के साथ हुए हैं। इसी प्रकार मे तेइन्द्रिय, चौहन्द्रिय पंचेन्द्रिय और अनीन्द्रिय केवली जीवों के साथ दो दो भंग जानना चाहिये । इस प्रकार जीव को आश्रित करके भंग दिखलाये । अब प्रदेशों को अश्रित करके भगों को दिखलाया जाता है-'पएसा आहल्लविरहिया सव्वेसि जहा पुरथिमिल्ले चरि. मंते तहेव' पूर्वचरमान्त में जीव को पाश्रित करके जो भंग कहे गये हैं वे यहां जीव प्रदेश को आश्रित करके कहलेना चाहिये किन्तु यहां છે. અને બેઈન્દ્રિના પણ દેશે છે, ૨, આ રીતે આ બે ભાંગા થાય છે. मडिया “अहवा-एगिदियदेसा य बेइंदियरस य देमा" मेवाने मध्यनी भग છે તે બનતું નથી, કેમકે પ્રદેશ વૃદ્ધિડાનીથી થયેલ લેકદન્તને અભાવ છે. આ બે ભંગ કીન્દ્રિય જીવોની સાથે થાય છે. એ જ રીતે ત્રણ ઈન્દ્રિયવાળા, ચાર ઈન્દ્રિયવાળા અને પાંચ ઈન્દ્રિયવાળા અને અનિદ્રિય-સિદ્ધ-જીવની સાથે બબ્બે ભંગ સમજી લેવા આ રીતે છવદેશને આશ્રિત કરીને ભંગને પ્રકાર બતાવેલ છે. - હવે પ્રદેશોને આશ્રિત કરીને ભગને પ્રકાર બતાવવામાં આવે છે. "पएसा आइल्लविरहिया सव्वेसि जहा पुरथिमिल्ले चरिमंते तहेव" पूर्व ચરમાન્તમાં જીવને આશ્રિત કરીને જે ભંગ કહેવામાં આવ્યા છે તે અહિયાં
શ્રી ભગવતી સૂત્ર : ૧૨