Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७८
भगवतीसूत्रे किम् , तत्र सयतः वर्तमानकालि कसर्वसावधानुष्ठानरहितः अतएव प्रतिहत वर्तमानकाले स्थित्यनुभागहासेन नाशितं प्रत्याख्यात-निन्दया भविष्यत्यकरणेन निराकृतं पापकर्म-पापानुष्ठान येन म प्रतिहतपापकर्मा संयतविरतश्चासौ पतिहतप्रत्याख्यातपापकर्मा चेति संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा पुरुषः किम् धर्मे स्थितः अत्र धर्मपदं चारित्ररूपधर्मस्य बोधकम् तेन किं चारित्रे स्थितः उपरोक्तपुरुषः ?। 'असंजयअविरयाडिहयपच्चक्खायपावकम्मे अधम्मे दिए' असंयतोऽविरतोऽप्रतिहतमत्याख्यातपापकर्मा अधर्मे स्थितः तत्र असंयतः संयताद्भिन्नः अविरतिः पूक्तिविस्ताद्भिन्नः अप्रतिहत-न विनाशितं अप्रत्याख्यातं न त्यक्तं पापकर्म सावधक्रिया येन सोऽप्रतिहतप्रत्याख्यातपापकर्मा अत्र धर्म पदम् अविरस्यास्मकधर्मस्य बोधकम् तेन ताशपापकर्मा अविरत्यास्मकाधर्म भंते ! 'हे भदन्त ! 'संजयविश्यपडिहापच्चवाय पावकम्मे धम्मे ठिए' जो जीव संयत है-वर्तमानकालिक सर्व सायद्यानुष्ठान से रहित है, अत एव वर्तमान काल में जिसने स्थिति और अनुभाग के हास से पापकर्म को नष्ट कर दिया है, तथा निंदासे भविष्यत् काल में पापकर्म नहीं करने से-जिसने-पापानुष्ठान निराकृत कर दिया है-ऐसा प्रतिहत प्रत्याख्यातपापकर्मा संयतविरत जीव क्या धर्म में स्थित हैं ? यहाँ 'धर्म' शब्द से चारित्ररूप धर्म ग्रहण किया गया है। 'असंजय अविरयअपडिहयपच्चक्खायपावकम्मे अधम्मे ठिए' तथा जो जीव असंयत है-भयत से भिन्न है अविरत-विरति रहित है। और पापकर्म-सावधक्रिया का निमने नाश नहीं किया है। और न त्याग ही किया है ऐसा असंयत अविरतअप्रतिहत अप्रत्याख्यातपापकर्मवाला . सान् ! संजयविरयपडिहयपच्चक्खायपावकम्मे धम्मे दिए २ ०१ સંયત છે. એટલે કે વર્તમાન કાળના સર્વ સાવધ અનુષ્ઠાન સહિત છે. ને એટલા જ માટે જેણે વર્તમાન કાળમાં સ્થિતિ અને અનુભાગના હાસથી પાપ કર્મને નષ્ટ (નાશ) કર્યા છે. અને નિંદાથી ભવિષ્ય કાળમાં થનારા પાપકર્મોને નહિ કરવાથી એણે પાપાનુષ્ઠાન કર કર્યું છે. એવા પ્રતિહત પ્રત્યાખ્યાત પાપકર્મ સંયત વિરત જીવ શું ધર્મમાં સ્થિત રહે છે. અહિં ધર્મ શબ્દથી यात्रि३५ मनु प्रहा थयु छे. 'असंजयअविरयअपडिहयपच्चखाय पापकम्मे अधम्मेटिए' तथा २ ७५ असयत छ मविरत वि२ति पानी छे. અને પાપકર્મ એટલે કે ક્રિયાને જેણે નાશ કર્યા નથી. અને ત્યાગ પણ કર્યો નથી. એવા અસંયત અવિરત “અપ્રતિહત, અપ્રત્યાખ્યાત પાપકર્મવાળો જીવ
શ્રી ભગવતી સૂત્ર : ૧૨