Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे भवति इत्यादि कथितं तथैव देशमाश्रित्यापि जीवानां प्राणातिपातेन जायमाना क्रिया स्पृष्टैव भवति नत्व स्पृष्टा, इत्यादि विचारः पूर्ववदेव इहापि ज्ञातव्यः 'जाव परिगहेण' यावत् परिग्रहेग यथा प्राणातिपातेन क्रिया स्पृष्टा भवति नो अस्पृष्टा इत्यादि तथा मृपावादादत्तादानमैथुनपरिग्रहेरपि प्रकरणं देशाश्रयेण निर्मातव्यम् ‘एवं एए विपंच दंडगा' एवमेतेऽपि प्रागातिपातादारभ्य परिग्रहपर्यन्तं पञ्चदण्डकाः देशविषयेऽपि भवन्ति १५ । आः परं प्रदेशमाश्रित्याह'जं पएस णं भंते !' इत्यादि । 'जं पएसं गं भंते !' यस्मिन् प्रदेशे खलु भदन्त ! 'जीवाणं पाणाइवाएणं किरिया कज्जई' जीवानां प्राणतिपातेन क्रिया क्रियते 'सा भंते ! किं पुट्ठा कज्जइ अपुट्ठा कन्नइ ?' सा क्रिया भदन्त ! किं स्पृष्टा क्रिपते अस्पृश क्रियते ? हे भदन्त ! यस्मिन् क्षेत्रकभागे प्रदेशे जीवानां प्राणातिपातेन क्रिया क्रियते सा कि स्पृष्टा क्रियते अस्पृष्टा क्रियते इत्यादि प्रश्नः, भगवानाह-'एवं तहेव दंडओ' एवं तथैव दण्डकः एवं शब्दः संपूर्णस्यापि पूर्वप्रकरणस्य मूवः तथाहि यथा समयदेशौ आश्रित्य जीवानां प्रागातिपातेन जायमाना क्रिया कथिता तथा प्रदेशमाश्रित्यापि जीवानां माणातिपातेन क्रिया विष. इस सम्बन्ध में भी कथन पहिले किये गये कथन जैसा ही जानना चाहिये । इस प्रकार यहां पर भी यावत् परिग्रह तक ५ दण्डक होते हैं । 'जं पएसे णं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जइ, सा भंते ! कि पुट्ठा कज्जइ, एवं तहेव दंडओ एवं जाव परिग्गहेणं २०' हे भदन्त ! जीव जिस प्रदेश में प्राणातिपात द्वारा कर्म का बन्ध करता है सो वह स्पृष्ट हुए कर्म का बन्ध करता है या अस्पृष्ट हुए कर्म का बन्ध करता है ? इसका उत्तर देते हुए प्रभु कहते हैं कि हे गौतम ! इस सम्बन्ध में भी पूर्वोक्तानुसार उत्तर जानना चाहिये । और ऐसा ही कथन प्रदेश હે ગૌતમ આ વિષયમાં પણ પહેલા કહેલા કથન પ્રમાણે સઘળું કથન સમજવું એ રીતે અહિયાં પણ યથાવત્ પરિગ્રહ સુધી પાંચ
मन छ. "जं पएसे जे भते! जीवाणं पाणाइवाएणं किरिया कज्जइ सा भते कि पुट्ठा कज्जइ एवं तहेव दंडओ एव जाव पौराहेणं२०” उ सन् १२ प्रदेशमा प्रातिपातथी मनी मध કરે છે, તે તે સ્પષ્ટ થઈને બંધ કરે છે? કે અસ્કૃષ્ટ થઈને કર્મબંધ કરે છે? તેને ઉત્તર આપતાં પ્રભુ કહે છે કે-હે ગૌતમ ! આ વિષયમાં પણું પૂર્વોક્ત ઉત્તર પ્રમાણે જ વાકય સમજી લેવું. અને એ જ રીતનું કથન પ્રદેશને આશ્રય કરીને યાવત્ પરિગ્રહ દ્વારા થવાવાળા કર્મ બંધના વિષયમાં
શ્રી ભગવતી સૂત્ર: ૧૨