Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 669
________________ प्रमेयचन्द्रिका टीका श०१८ उ०३ सू०१ पृथ्वीकायादीनामन्तक्रियानिरूपणम् ६५५ मृदुमादवसंपन: आलीनभद्रकः, विनीतः, इति विशेषणानां तृतीयशतकीय तृतीयोदेशकोक्तानां सङ्ग्रहो भवति, 'जाव पज्जुवासमाणे एवं क्यासी' यावत्पर्युः पासीन एवमवादीत् , अत्र यावत्पदेन बन्द ते नमस्यति, वन्दित्वा नमस्यित्वा त्रिविधया पर्युपासनया इत्यन्तप्रकरणस्य ग्रहणं भवतीति । किमुक्तवान् माकन्दिकपुत्रो भगवन्तं तत्राह-‘से पूर्ण' इत्यादि, ‘से गुणं भंते !' तन्नूनं खलु भदन्त ! 'काउलेस्से पुढवीकाइए' कापोतिकलेश्यः पृथिवीकायिकः, 'काउलेस्से हितो पुढवीकाइएहितो' कापोतिकलेश्येभ्यः पृथिवीकायिकेभ्यः 'अणंतर उवट्टित्ता' अनन्तरम्-अन्तररहित यथास्यात्तथा उद्धृत्य-निःसृत्य कापोतिकलेश्यावान् पृथिवीकायिको जीवः पृथिवीकायादुवृत्य-निःसृत्य मृत्वेति यावत् 'माणुस्सं विग्रह लभइ' मानुष्यं-मनुष्यसम्बन्धिनं विग्रह- शरीर लभते- अवच्छेदकता संबन्धेन लोभ ये कषायें प्रतनु-पतली थी । 'मृदुमार्दवसंपन्नः' मृदुमार्दव गुण से ये सहित थे, 'आलीनभद्रकः, तृतीय शतक के तृतीय उद्देश में कहे गये हैं । 'जाव पज्जुवासमाणे एवं वयासी' यावत् पर्युपासना करते हुए इन्होंने ऐसा पूछा-यहां यावत्पद से 'वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा त्रिविधया पर्युपासनया' इन पदों का ग्रहण हुआ है। 'से णूण भंते ! काउलेस्से पुढवीकाइए' माकंदिपुत्रने जो कहा-पूछा वही सब अब यहां से प्रकट किया जाता है-उनने पूछा-हे भदन्त जो पृथ्वीकायिक जीव कापोतलेश्यावाला है वह 'काउलेस्लेहितो पुढवीकाइ. एहितो' कापोतिकलेश्यावाले अन्य पृथिवीकायिक जीवों में से 'अणं. तरं उव्वटित्ता' अन्तर रहित-तुरत-मरकर 'माणुस्सं विग्गहं लभह' સ્વભાવથી જ તેઓના ક્રોધ, માન, માયા, અને લેભ એ કષા પ્રતનું હલકા थय। त. 'मृदुमद वसंपन्नः तमे। भृदु-म मा गुगुवामा ता. 'आलीन भद्रकः विनीतः' ते मातीन-२३नी माज्ञा प्रमाणुन त नथी मप्रकृति વાળા હતા અને વિનયવાન હતા. આ તમામ વિશેષણે ત્રીજા શતકના ત્રીજા शाम अपामा भाव्या छे. 'जाव पज्जुवासमाणे एवं वयासी' यावत् मनवयन અને કાયથી પર્યું પાસના કરતાં કરતાં તે માંકદિય પુત્રે પ્રભુને આ પ્રમાણે पूच्यु. म. याप.५४थी 'वंदते, नमस्यति, वन्दित्वा, नसस्यित्वा त्रिविधया पर्युपासनया' मा ५होने सय थये। छे. “से णूणं भते ! काउलेस्से पुढविकाइए' ३ सपान पातोश्यापाणारे पृथ्वीयि ४१ छ. 'काउलेस्सेहितो पुढवीकाइएहितो' पति वेश्यावामी पृथ्वीयि ७वामाथी 'अणंतर उव्वट्टित्ता' मन्त२विना अर्थात् भ२५पाभीने त२०१४ 'माणुस्सं विगह लभइ' શ્રી ભગવતી સૂત્ર : ૧૨

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710