Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१७ उ०४ सू०२ आत्मकृतादिदुःखकारणनिरूपणम् ४७७ नो तदुभयकृतां वेदनां वेदयन्ति । 'एवं जाब वेमाणियाण' एवं यावद् वैमानिकानाम् । 'सेवं भंते ! सेवं भंते ! त्ति' तदेवं भदन्त ! तदेवं भदन्त !इति ॥सू. २।। ॥ इति श्री विश्वविख्यात-जगबल्लम-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकपविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहूच्छत्रपति कोल्हापुरगजमदत्त'जैनाचार्य' पदभूषित-कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर - पूज्य श्री घासीलालप्रतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायां व्याख्यायां सप्तदशशतके
चतुर्थों देशका समाप्तः ॥१७-४॥ आत्मकृत वेदना का ही अनुभव करते हैं इत्यादि। सेवं भंते से भते! त्ति' हे भदन्त ! आपका कहा हुआ यह विषय सर्वथा सत्य हैं २। इस प्रकार कहकर वे गौतम यावत् अपने स्थान पर विराजमान हो गये।०२।
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत "भगवतीसूत्र" की प्रमेयचन्द्रिका व्याख्याके सत्तरहवें शतकका
चौथा उद्देशक समाप्त ॥१७-४॥
લઈને વૈમાનિક સુધીના સઘળા જીવો આત્મકૃત વેદનાને જ અનુભવ કરે छ. ५२त मया तमयत वनाने अनुभव ४२ता नथी. 'सेव भते। सेव भंते ! ति" है मग मा५ देवानुप्रिये ४ मा तमाम विषय સર્વથા સત્ય છે આપે કહેલ સઘળું કથન યથાર્થ છે. આ પ્રમાણે કહીને તે ગૌતમ સ્વામી યાવત્ પિોતાના સ્થાન પર બિરાજમાન થઈ ગયા. સૂ. ૨ જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની પ્રમેયચન્દ્રિકા વ્યાખ્યાના સત્તરમા શતકને ચેાથે ઉદ્દેશ સમાપ્ત ૧૭-જા
શ્રી ભગવતી સૂત્ર : ૧૨