Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयन्द्रिका टीका श०१७ उ०२ सू० १ धर्मादिस्थितजीवादिनिरूपणम् ३७९ स्थितः किम् ? 'संजयासंजये धमाधम्मे ठिए' संयतासंयतः धर्माधर्मे स्थितः, अत्र धर्माधर्मेति पदम् देशविरोधकम् तथा च संयतासंयतो देशविरतौ स्थितः किम् ? इति प्रश्नः, भगवानाइ-'हना' इत्यादि । 'हंता गोयमा ! हन्त गौतम ! 'संजयविरय जाव धम्माधम्मे ठिए' संयतविरत यावत धर्माधर्मे स्थितः, अत्र यावत्पदेन 'पडिहयएचक वायपावकम्मे' इत्यारभ्य 'संनयासंजए' इत्यन्तस्य प्रश्नवाक्यस्य सर्वस्यापि संग्रहो भवति तथा च संयतविरतपतिहतप्रत्याख्यात. पापकर्मा धर्मे स्थितः असंयताविरताऽप्रतिहतप्रत्याख्यातपापकर्मा अधर्म स्थितः संयतासंयतो देशविरतो धर्माधर्मे स्थित इत्यर्थः । 'एएसिणं भंते' एतेषां खलु भदन्त ! 'धम्मंसि वा धर्मे वा 'अधम्मंसि वा अधर्म वा 'धम्मा धम्मंसि वा' धर्माधर्मेऽपि वा देशविरतौ इत्यर्थः चकिया' शक्ताः-समर्थाः 'के' केचित् 'आसइत्तए वा' आसितु वा-उपवेशयितुम् 'जाब तुयद्वित्तए वा' यावत् त्वम् वर्तयितुं वा, हे भदन्त ! धर्मादौ आसितु वा शयितुं वा त्ववर्तयितुं पार्श्व परिवर्तनं कर्तुं वा शक्ताः किम् ? इत्यर्थः, भगवानाह-'गोयमा' इत्यादि । जीव-क्या अधर्म में-अविरतिरूप अधर्म में स्थित है ? 'संजयासंजये धम्मा धम्मे ठिए' जो जीव संयतासंयत है वह क्या धर्माधर्म मेंदेश विरति में स्थित है ? इनके उत्तर में प्रभु कहते हैं-'हंता गोयमा' हां गौतम ! जो जीव संयत, विरत प्रतिहत्तप्रत्याख्यातपापकर्मा है वह चारित्ररूप धर्म में स्थित हैं। तथा जो जीव संघतासंयत है यह देश विरतिरूप धर्माधर्म में स्थित है।
अब गौतम प्रभु से ऐसा पूछते हैं 'एएसिंणं मते ! धम्मंसि वा, अधम्मंसि वा, धम्माधम्मंसि वा, चक्किया केइआमहत्तए, जाव तुय. द्वित्तए' हे भदन्त ! क्या कोई जीव ऐसा समर्थ है जो इन धर्म, अधर्म एवं धर्माधर्म में बैठने के लिये या लेटने के लिये शक्तिशाली हो ? शु मधम भाटले अविति ३५ मधमा स्थित ? 'संजयासंजये धम्माधम्मे द्विए' २७३ सयतासयत छे. ते शु धर्माधम मा मेरो देश वितिभा स्थित छ ? तेना उत्तम प्रभु छ -हता गोयमा ! ' ગૌતમ! જે જીવ સંયત વિરત પ્રતિહત પ્રત્યાખ્યાત પાપકર્મમાં છે. તે ચારિત્રરૂપ ધર્મમાં સ્થિત છે. તથા જે જીવ અસંયત અવિરત અપ્રત્યાખ્યાત પાપ કર્યા છે તે સંયતાસંયત છે. તે દેશવિરતિરૂપ ધર્માધર્મમાં રહેલો છે.
वे गौतमवामी महावीर प्रसुने मे पूछे छे । 'एएस्त्रिंण भंते ! धम्मसि वा अधम्मंसि वा धम्माधम्मसि वा चक्किया केइ आसइत्तर जाव तुयद्वित्तए', ભગવાન ! કોઈ જીવ એ શક્તિવાળો છે કે જે ધર્મ અધર્મ અને ધમધમમાં
શ્રી ભગવતી સૂત્ર : ૧૨