Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १६ उ०६ स०२ स्वप्नस्य याथार्थ्यायाथार्थ्यनि० २०३ एवं यथैव सुप्तानां दण्डकस्तथैव भणितव्यः। कति खलु भदन्त ! स्वप्नाः प्रज्ञताः, गौतम ! द्विचत्वारिंशत् स्वमाः प्रज्ञताः। कति खलु भदन्त ! महास्वप्नाः प्रज्ञप्ता, गौतम ! त्रिंशद महास्वमाः प्रज्ञप्ताः। कति खलु भदन्त ! सर्वस्वमाः प्रज्ञप्ताः, गौतम ! द्वासप्ततिः सर्वस्वमाः प्रज्ञप्ता। तीर्थकरमातरः खलु भदन्त ! तीर्थकरे गर्भ व्युत्क्रामति (सति) कति महास्वप्नान् दृष्ट्वा प्रतिबुद्धयन्ते गौतम ! तीर्थकरमातरः खलु तीर्थकरे गर्भ व्युत्क्रामति एतेषां त्रिंशद् महास्वप्नानां (मध्ये) इमान् चतुर्दशमहास्वप्नान् दृष्ट्वा खलु प्रतिबुद्धयन्ते तद्यथा-गोषभसिंहाभिषेक यावत् शिखिनं च । चक्रवर्तिमातरः खल भदन्त ! चक्रवर्तिनि गर्भ व्युत्क्रामति कति महास्वप्नान् दृष्ट्वा खल प्रतिबुद्धयन्ते, गौतम ! चक्रवत्तिमातरश्चक्रवर्तिनि गर्भ व्युत्क्रामति एतेषां त्रिशद् महास्वप्नानां० एवं यथा तीर्थकरमातरो यावत् शिखिनं च । वासुदेवमातरः खलु पृच्छा, गौतम ! वासुदेवमातरो यावद् व्युत्क्रामति एतेषां चतुर्दशानां महायजानाम् अन्यतरान् सप्तमहास्वप्नान् दृष्ट्वा खलु प्रतिबुद्धयन्ते । बलदेव मातरः पृच्छा गौतम ! बलदेवमातरो यावत् एतेषां चतुदेशानां महास्वप्नानाम् अन्यतरान् चतुरो महास्वप्नान् दृष्ट्वा खलु प्रतिबुद्धयन्ते। माण्डलिकमातरःखल भदन्त ! पृच्छा० गौतम माण्डलिकमातरो यावद् एतेषां चतुदेशानां महास्वप्नानाम् अन्यतरमेकं महान्तं स्वप्नं दृष्ट्वा यावत् प्रतिबुद्धयन्ते ॥मु०२॥ ____टीका-'संवुडे णं भंते !' संहतः सावधविरतिरहितः खलु भदन्त ! 'सुविणं पासइ' स्वप्नं पश्यति असंवुडे णं सुविणं पासई' असंवृतः स्वप्नं पश्यति 'संवुडासंवुडे सुविणं पासइ' संहतासंवृतः स्वप्नं पश्यति । भगवानाह-'गोयमा'
इसमें पूर्वपकरण में स्वप्नदर्शक कौन हैं यह कहा जा चुका है, अब स्वप्न के यथार्थ और अयथार्थ विभाग को दिखाने के लिए सूत्रकार "संवुडे णं भंते" इत्यादि सूत्र का कथन करते हैं
संखुडे णं भंते ! सुविणं पासइ, असंखुडे सुविणं पासइ' इत्यादि।
टीकार्थ-इस सूत्र द्वारा सूत्रकार ने स्वप्नदर्शन के विषय में विशेषरूप से स्पष्टीकरण किया है। इसमें गौतम ने प्रभु से ऐसा पूछा है-'संवुडे णं भंते !' हे भदन्त ! जो संवृत्त सावध कर्म की
આનાથી પહેલા પ્રકરણમાં સ્વપ્ન કેણ જુએ છે એ બાબતનું વર્ણન કરવામાં આવ્યું છે. હવે સ્વપ્નનું યથાર્થપણું અને અયથાર્થપણું બતાવવાને માટે (ભેદ બતાવવા માટે) સૂત્રકાર નિચેના સૂત્રનું કથન કરે છે.
'संवुडे णं भंते ! सुविण पासइ, असंवुडे सुविणं पासई' त्या
ટીકાથે આ સૂત્રથી સૂત્રકારે સવન દર્શન વિષયનું વિશેષ રૂપથી સ્પષ્ટીકરણ કર્યું છે. આમાં ગૌતમ સ્વામી પ્રભુને એવી રીતે પૂછે છે કે 'संवुडे णं भंते ! सुविणं पाइस' भगवान् ! २ सनत छते २१ मे छ?
શ્રી ભગવતી સૂત્ર: ૧૨