Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 12 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टोका श०१६ उ० ६ सू० ४ गन्धग्रहणनिरूपणम् २५१ विकिरिज्नमाणाणं वा' इत्यादिनां सङ्ग्रहो भवति तत्र निभिज्जमाणाणं वा' निर्भियमानानां वा प्रावल्याभावेन अधोविदीयमाणानाम् उत्कीर्यमाणानाम् ऊर्च विक्षिप्यमाणानाम् विकीर्यमाणानाम् इतस्ततो विक्षिप्यमाणानाम् । 'ठाणाओ वा ठाणं संकामिज्जमाणाणं वा' स्थानतो वा स्थानं संक्राम्यमाणानाम्-एकस्मात् स्थानात् स्थानान्तरं प्रतिनीयमानानाम् 'कि कोटे वाइ जाव केयई वाइ' कि कोष्ठी वाति यावत् केतकी वाति ? इह यावत्पदेन पत्रं वाति चोयं वाति तगरो वाति कोष्ठादिगन्धद्रव्यविशेषो दूरादागत्य घ्राणेन्द्रियेण गृहीतो भवति किमिति प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा !' हे गौतम ! 'नो कोटे वाइ जाव नो केयई वाइ' नो कोष्ठो वाति यावद् नो केतकी वाति यावत्प. देन पत्रादीनां संग्रहो भवति दुरादागत्य वाससमुदायो घ्राणगतो न भवतीत्यर्थः । ग्राह्य 'निभिज्जमाणाणं वा, उक्किरिज्जमाणाणं वा विक्किरिज्जमा. णाणं वा इत्यादि पदों के अनुसार उन्हें नीचे रखने पर या नीचे इधर उधर फेकने पर या, ऊपर की ओर इधर उधर बिखेरने पर या 'ठाणाओ वा ठाणं संकामिज्जमाणाणं वा' एक स्थान से दूसरे स्थान पर ले जाने पर कि कोटे वाइ, जाव केयईवाइ' जो वास आती है उसमें क्या कोष्ठादिसुगन्ध द्रव्य दूर से आकर घ्राणेन्द्रिय के साथ सबन्धित होता है-अर्थात् घ्राणेन्द्रिय द्वारा गृहीत होता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! नो कोठेवाइ, जाब नो केयईवाई हे गौतम ! न कोष्ठ-सुगन्धद्रव्य-ध्राणेन्द्रिय द्वारा गृहीत होता है और न सुगन्ध द्रव्यरूप केतकी द्रव्य गृहीत होता है किन्तु उस गन्ध के साथ रहे वहां के पुद्गल घाणेन्द्रिय द्वारा गृहीत होते हैं । तात्पर्य कहने का यह है कि गन्ध द्रव्य कि जिसकी वह वास है वह आकर घ्राणेन्द्रिय के रीजमाणाणं वा विकिरीज्जमाणाणं वा' या पहे! अनुसा२ तेने निये રાખીને અગર નીચે આમ તેમ ફેકીને અથવા ઉપરની તરફ આમ તેમ विमेशने मथ। 'ठाणाओ वा ठाणं संकमिज्जमाणाणं वा' से स्थानथी भार स्थान पाथी 'किं कोदेवाइ जाव केयई वाई'२ सुगध मा छ. तमा શું કેષ્ટાદિ સુગંધ પદાર્થ દૂરથી આવીને ઘણે દ્રિયની સાથે મળે છે. અર્થાત प्राणेद्रियथा अ५ थाय छ ? तना उत्तरमा मवान् ४ छ । 'गोयमा ! नो कोदेवाई जाव नो केयईवाई' ३ गौतम! सुगपद्र०य धाद्रियथा असाथ નથી. અને સુગંધ દ્રવ્ય રૂપ કેતકી દ્રવ્ય પણ ગ્રહણ થતું નથી પરંતુ તે ગંધની સાથે રહેલા ત્યાંના પુદ્ગલે ધ્રાણેન્દ્રિય દ્વારા ગ્રહણ થાય છે. કહેવાનું
શ્રી ભગવતી સૂત્ર : ૧૨