Book Title: Agam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Author(s): Sudharmaswami, Hemchandraji Maharaj, Amarmuni, Nemichandramuni
Publisher: Atmagyan Pith
View full book text
________________
सूत्रकृतांग सूत्र
७६
पत्तेयं मरइ पत्तेयं चयइ पत्तेयं उववज्जइ पत्तेयं झंझा पत्तेयं सन्ना पत्तेयं मन्ना एवं विन्नू वेदणा, इह खलु णाइसंजोगा णो ताणाए वा णो सरणाए वा, पुरिसे वा एगया पुच्छिं णाइसंजोए विप्पजहs, णाइसंजोगा वा एगया पुव्वि पुरिसं विप्पजहंति, अन्ने खलु णाइसंजोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहि णाइसंजोगेहं मुच्छामो ? इइ संखाए णं वयं णाइसंजोगं विप्प हिस्सामो । से मेहावी जाणेज्जा बहिरंगमेयं, इणमेव उवणीय तरागं, तं जहा - हत्था मे पाया मे बाहा मे उरू मे उदरं मे सीसं मे सोलं मे आऊ में बलं मे वष्णो मे तया मे छाया मे सोयं मे चक्खू मे घाणं मे जिभा में फासा मे ममाइज्जइ वयाउ परिजूरइ, तं जहा - आउओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ सुसंधितो संधी सिंधी भas, वलियतरंगे गाए भवइ, किव्हा केसा पलिया भवंति तं जहा - जंपि य इमं सरोरगं उरालं आहारोवइयं एयंपि य अणुपुव्वेणं विप्पजहियव्वं भविस्सs, एवं संखाए से भिक्खु भिक्खायरियाए समुट्ठिए दुहओ लोग जाणेज्जा, तं जहा - जीवा चेव अजीवा चैव तसा चेव थावरा चेव ॥ सू० १३ ॥
संस्कृत छाया
अथ ब्रवीमि प्राच्यां वा ६ सन्ति एकतये मनुष्याः भवन्ति, तद्यथा - आर्या वैके, अनार्या वैके, उच्चगोत्रा : वैके, नीचगोत्राः वैके, कायवन्तो वैके, ह्रस्ववन्तो वैके, सुवर्णा वैके, दुर्वणा वैके, सुरूपा: वैके, दुरूपा: वैके, तेषां च खलु जनजानपदाः परिगृहीता भवन्ति, तद्यथा - अल्पतराः वा भूयस्तराः वा । तथाप्रकारेषु कुलेषु आगत्य अभिभूय एके भिक्षाचर्यायामुपस्थिताः । सतो वाऽपि एके ज्ञातीन् च अज्ञातीन् च उपकरणं च विप्रहाय भिक्षाचर्यायां समुत्थिताः असतो वाऽप्येके ज्ञातीन् च अज्ञातीन् च उपकरणं च विप्रहाय भिक्षाचर्यायां समुत्थिताः । ये ते सतो वा असतो वा ज्ञातीन् च अज्ञातीन् च उपकरणं विप्रहाय भिक्षाचर्यायां समुत्थिताः । पूर्वमेव तैर्ज्ञातं भवति, तद्यथाइह खलु पुरुषः अन्यदन्यत् मदर्थाय एवं विप्रतिवेदयति, तद्यथाक्षेत्र मे वास्तु मे हिरण्यं मे सुवर्ण मे धनं मे धान्य मे कांस्यं मे दृष्यं मे विपुल धन- कनक - रत्न- मणि- मौक्तिक शंख-शिला- प्रवाल- रक्त-रत्नसत्सारस्वापतेयं मे शब्दाः मे रूपाणि मे रसाः मे स्पर्शाः मे एते खलु मे कामभोगाः, अहमपि एतेषाम् । अथ मेधावी पूर्वमेव आत्मना एवं समभिजानीयात् तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org