Book Title: Agam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Author(s): Sudharmaswami, Hemchandraji Maharaj, Amarmuni, Nemichandramuni
Publisher: Atmagyan Pith
View full book text
________________
तृतीय अध्ययन : आहार - परिज्ञा
२२५
वनस्पतिकाय में भी जीवन है और अपने अनुकूल आहार से उत्पत्ति, स्थिति और संवृद्धि होती रहती है।
मूल पाठ
अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवदकमा कम्मोवगा कम्मनियाणेणं तत्थवुकम्मा पुढवीजोणिएहि रुक्खेहिं रुक्खत्ताए विउद्धति, ते जीवा तेसि पुढवीजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारैति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं णाणाविहाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विष्परिणामियं सारूविकडं संतं अवरेऽवि य णं तेसि रुक्खजोणियाणं रुक्खाणं सरोरा णाणावण्णा णाणा गंधा जाणारसा जाणाफासा णाणासंठाणसंठिया, णाणाविहसरीर पुग्गल विउब्विया ते जीवा कम्मोववन्नगा भवतीतिमवखायं ॥ सू० ४४ ॥
संस्कृत छाया
अथाऽपरं पुराऽऽख्यातम् इहैकतये सत्त्वाः वृक्षयोनिकाः वृक्षसम्भवाः वृक्षव्युत्क्रमाः तद्योनिकाः तत्सम्भवाः तदुपक्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः पृथिवीयोनिकेषु वृक्षेषु वृक्षतया विवर्त्तन्ते । ते जीवाः तेषां पृथिवीयोनिकानां वृक्षाणां स्नेहमाहारयन्ति ते जीवाः आहारयन्ति पृथिवीशरीरमप्तेजोवायु वनस्पतिशरीरम् । नानाविधानां त्रसस्थावराणां प्राणानां शरीरमचित्त कुर्वन्ति । परिविध्वस्तं तत्छरीरं पूर्वाहारितं त्वचाहारितं विपरिणामितं सरूपीकृतं स्यात् । अपराण्यपि च खलु तेषां वृक्षयोनिकानां वृक्षाणां शरीराणि नानावर्णानि नानागन्धानि नानारसानि नानास्पर्शानि नानासंस्थानसंस्थितानि नानाविधशरीरपुद्गल विकारितानि । ते जीवाः कर्मोपपनकाः भवन्तीत्याख्यातम् ||सू० ४४||
1
अन्वयार्थ
( अहावरं पुरक्खायं ) इसके पश्चात् श्री तीर्थंकरदेव ने वनस्पतिकाय का दूसरा भेद बताया है | ( इहेगतिया सत्ता रुक्ख जोणिया ) कोई वनस्पति वृक्ष में ही उत्पन्न होती है, इसलिए उसे वृक्षयोनिक कहते हैं, ( रुक्खसंभवा) वह वृक्ष में ही स्थित रहती है, ( रुक्खवुक्मा) और वृक्ष में ही वृद्धि को प्राप्त होती है, ( तज्जोणिया तस्संभवा तदुववकमा कम्मोववन्नगा कम्मनियाणेणं तत्यवुवकमा पुढवीजोणिएहि क्र्बोहरु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org