Book Title: Agam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Author(s): Sudharmaswami, Hemchandraji Maharaj, Amarmuni, Nemichandramuni
Publisher: Atmagyan Pith
View full book text ________________
४२४
सूत्रकृतांग सूत्र इस्सामो, एवं थूलगं मुसावायं, थूलगं अदिन्नादाणं, थूलगं मेहुणं, थूलगं परिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु ममट्ठाए किंचि वि करेह वा करावेह वा, तत्थ वि पच्चक्खाइस्सामो। ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चारुहित्ता ते तहाकालगया कि वत्तव्वं सिया-सम्मं कालगतत्ति ? वत्तव्वं सिया, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति ते महाकाया, ते चिरट्ठिया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरागा पाणा हिं समणोवासगस्स अपच्चक्खायं भवइ, इति से महयाओ जण्णं तुब्भे वयह, तं चेव जाव अयंपि भेदे से णो णेयाउए भवइ ।
__भगवं च णं उदाहु-संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वृत्तपुव्वं भवइ-णो खलुवयं संचाएमो मुडा भवित्ता आगाराओ जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिपुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं च णं अपच्छिममारणंतियं संलेहणा-जूसणा-जूसिया भत्तपाणं पडिआइक्खिया जाव कालं अणवक्खमाणा विहरिस्सामो, सव्वं पाणाइवायं पच्चक्खाइस्सामो, जाव सव्वं परिग्गहं पच्चक्लाइस्सामो तिविहं तिविहेणं । मा खलु ममट्ठाए किचि वि जाव आसंदीपेढियाओ पच्चोरुहिता एते तहा कालगया कि वत्तव्वं सिया सम्मंकालगयत्ति? बत्तव्वं सिया, ते पाणा वि वुच्चंति, जाव अयंपि भेदे से णो णेयाउए भवइ ।
भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति, तं जहा-महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा, जाव सव्वाओ परिग्गहाओ अप्पडिविरया, जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते । ते तओ आउगं विप्पजहंति, ततो भुज्जो सगमादाए दुग्गइगामिणो भवंति, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते महाकाया ते चिरछिइया ते बहुयरगा आयाणसो इति से महयाओ णं जण्णं तुब्भे वयह, तं चेव अयंपि भेदे से णो णेयाउए भवइ । ___भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति, तं जहा---अणारंभा, अपरिग्गहा, धम्मिया, धम्माणुया, जाव सव्वाओ परिग्गहाओ पडिविरया, जावज्जीवाए जेहि समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउगं विप्पजहंति, ते तओ भुज्जो सगमादाए सग्गइगामिणो भवंति, ते पाणा वि वुच्चंति जाव णो णेयाउए भवइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498