Book Title: Agam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Author(s): Sudharmaswami, Hemchandraji Maharaj, Amarmuni, Nemichandramuni
Publisher: Atmagyan Pith
View full book text
________________
४२८
सूत्र कृतांग सूत्र भगवांश्च खलु उदाह-सन्त्येकतये प्राणिनोऽल्पायुषो येषु श्रमणोपासकस्य आदानशः आमरणान्ताय यावद् दण्डो निक्षिप्तो भवति । ते पूर्वमेव कालं कुर्वन्ति, कृत्वा पारलौकिकत्वाय प्रत्यायान्ति ते प्राणाः अप्युच्यन्ते, ते असा अप्युच्यन्ते, ते महाकायास्ते अल्पायुषस्ते बहुतरका: प्राणाः येषु श्रमणोपासकस्य सुप्रत्याख्यातं भवति । यावन्नो नैयायिको भवति ।
भगवांश्च खलु उदाह-सन्त्येकतये श्रमणोपासकाः भवन्ति, तैश्चैवमुक्तपूर्वं भवति–'न खलु वयं शक्नुमो मुण्डाः भूत्वा यावत् प्रवजितु, न खलु वयं शक्नुमश्चतुर्दश्यष्टमीपूर्णिमासु परिपूर्ण पौषधमनुपालयितुम्, नो खलु वयं शक्नुमोऽपश्चिमं यावद् विहतु, वयञ्च सामायिक देशावकाशिकं प्रातरेव प्राच्यां वा प्रतीच्यां वा दक्षिणस्यां वा उदीच्यां वा एतावत् सर्वप्राणेषु यावत सर्वसत्त्वेषु दण्डो निक्षिप्तः सर्वप्राणभूतजीवसत्त्वानां क्षेमंकरोऽहमस्मि । तत्र आराद् ये त्रसाः प्राणाः, येषु श्रमणोपासकस्य आदानशः आमरणन्ताय दण्डो निक्षिप्तः, ततः आयुः विप्रजहति, विप्रहाय तत्र आराद् ये त्रसाः प्राणाः, तेष प्रत्यायान्ति, येष श्रमणोपासकस्य सूप्रत्याख्यानं भवति, ते प्राणा अपि यावद् अयमपि भेदः, स नो नैयायिको भवति ।। सू० ७६ ।।
अन्वयार्थ (भगवं च णं उदाह) भगवान श्री गौतमस्वामी ने कहा--(संतेगइया समणोवासगा भवंति) कई श्रमणोपासक बड़े शान्त होते हैं, (लेसि च णं एवं वृत्तपुवं भवइ) वे साधु के पास आकर सर्वप्रथम यह कहते हैं--(वयं मुडा भवित्ता अगाराओ अणगारियं पव्वइत्तए ण खलु संचाएमो) हम मुडित होकर गृहवास का त्याग कर आगार धर्म में प्रव्रजित होने में समर्थ नहीं हैं. (वयं च णं चाउद्दसट्टमुद्दिवपुण्णिमासिणीसु पडिपुण्ण पोसहं सम्म अणुपालेमाणा विहरिस्सामो) हम तो चतुर्दशी, अष्टमी और पूर्णिमा के दिन परिपूर्ण पोषधवत का अच्छी तरह पालन करते हुए विचरण करेंगे। (थूलगं पाणाइवायं, थूलगं मुसावाय, थूलग अदिनादाणं, मूलगं मेहुणं, धूलग परिग्गहं पच्चक्खाइस्सामो) तथा हम स्थूल प्राणापतिपात, स्थूल मृषावाद, स्थूल अदत्तादान, स्थूल मैथुन, एवं परिग्रह का प्रत्याख्यान (त्याग) करेंगे । (इच्छापरिमाणं करिस्सामो) हम अपनी इच्छा का परिमाण करेंगे, अर्थात् सीमित करेंगे, (दुविहं तिविहेणं) हम दो करण और तीन योग से प्रत्याख्यान करेंगे। (मा खलुमदाए किंचिवि करेह वा करावेह वा) हमारे लिए कुछ भी मत करो और कुछ मत कराओ (तस्थ वि पच्चक्खाइस्साओ) हम ऐसा भी प्रत्याख्यान करेंगे, (ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चारुहित्ता ते तहा कालगया कि वत्तव्वं सिया सम्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org