Book Title: Agam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Author(s): Sudharmaswami, Hemchandraji Maharaj, Amarmuni, Nemichandramuni
Publisher: Atmagyan Pith
View full book text ________________
४४८
सूत्रकृतांग सूत्र तए णं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-सहाहि णं अज्जो! पत्तियाहि णं अज्जो! रोएहि णं अज्जो ! एवमेयं जहा णं अम्हे वयामो। तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासो-'इच्छामि गं भंते ! तुभं अंतिए चाउज्जामो धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए।
___तए णं से भगवं गोयमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छइत्ता तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करित्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुम्भं अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए। तए ण समण भगवं महावीरे उदयं एवं वयासी -अहासुहं देवाणु प्पिया ! मा पडिबंधं करेहि।
तए ण से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहन्वइयं सपडिक्कमण धम्म उवसंपजित्ता णं विहरइ ति बेमि ॥सू० ८१॥
संस्कृत छाया भगवांश्च उदाह-आयुष्मन् उदक ! यः खलु श्रमणं वा माहनं वा परिभाषते मैत्री मन्यमानः आगम्य ज्ञानम् आगम्य दर्शनम् आगम्य चारित्रम् पापानां कर्मणामकरणाय स खलु परलोक परिमन्थाय तिष्ठति । यः खलु श्रमणं वा माहनं वा न परिभाषते, मैत्री मन्यमानः आगम्य ज्ञानं, आगम्य दर्शनं, आगम्य चारित्रं पापानां कर्मणामकरणाय स खलु परलोकविशुद्धया तिष्ठति । ततः खलु स उदकः पेढालपुत्रः भगवन्तं गौतममनाद्रियमाणः यस्या एव दिशः प्रादुर्भूतः, तामेव दिशं प्रधारितवान् गमनाय ।
भगवांश्च खलु उदाह-आयुष्मन् उदक ! यः खलु तथाभूतस्य श्रमणस्य वा माहनस्य वाऽन्तिके एकमपि आर्य धार्मिकं सुवचनं श्रुत्वा निशम्य आत्मनश्चैव सूक्ष्मया प्रत्युपेक्ष्य अनुत्तरं योगक्षेमपदं लम्भितः सन् सोऽपि तावत् तमाद्रियते, परिजानाति, वन्दते, नमस्करोति, सत्करोति, सम्मन्यते यावत् कल्याणं मंगलं दैवतं चैत्यं पर्युपासते।
ततः खलु स उदक: पेढालपुत्रः भगवन्तं गौतममेवमवादीत्एतेषां भदन्त ! पदानां पूर्व मज्ञानाद् अश्रवणतयाऽबोध्याऽनभिगमेन अदृष्टानामश्रुतानामस्मृतानामविज्ञातानाम निर्गु ढानामविच्छिन्नानामनिसृष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498