Book Title: Agam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Author(s): Sudharmaswami, Hemchandraji Maharaj, Amarmuni, Nemichandramuni
Publisher: Atmagyan Pith

View full book text
Previous | Next

Page 445
________________ ४०४ सूत्रकृतांग सूत्र सारांश उदकपेढालपुत्र के प्रत्याख्यान सम्बन्धी अटपटे सुझाव को भगवान् गौतमस्वामी ने अमान्य कर दिया और उनका ध्यान निर्ग्रन्थयोग्य भाषा सम्बन्धी दोषों की तरफ खींचा। इसी बात के विशेष स्पष्टकरण के लिए अगले सूत्र प्रस्तुत किये जाते हैं । मूल पाठ सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वयासी ---कयरे खलु ते आउसंतो गोयमा ! तुब्भे वयह तसा पाणा, तसा आउ अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा! जे तुम्भे वयह तसभूया पाणा तसा, ते वयं वयामो तसा पाणा । जे वयं वयामो तसा पाणा, ते तुज्मे वयह तसभूया पाणा । एए संति दुवे ठाणा तुल्ला एगट्ठा । किमाउसो ! इमे भे सुप्पणीयतराए भवइ तसभूया पाणा तसा, इमे भे दुप्पणीयत. राए भवइ-तसा पाणा तसा, ततो एगमाउसो ! पडिक्कोसह एककं अभिगंदह, अयंपि भेदो से णो णेयाउए भवइ । भगवं च णं उदाह-संतेगइया मणुस्सा भवंति, तेसि च णं एवं बुत्तपुव्वं भवइ--णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए सावयं ण्हं अणुपुत्रेण गुतस्स लिसिस्तामो ते एवं संखति, ते एवं संखं ठवयति, ते एवं संखं ठावयंति, नन्नत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहि पार्णोह निहाय दंडं, तंपि तेसि कुसलमेव भवइ ।। सू० ७५ ॥ तसा वि वुच्चंति तसा तससंभारकडेणं कम्भुणा णामं च णं अब्भुवयं भवइ, तसाउयं च णं पलिक्खीणं भवइ, तसकायट्टिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहिता थावरत्ताए पच्चायति । थावरा वि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अब्भुवयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायट्टिइया ते तओ आउयं विप्पजहंति, तओ आउयं विप्पजहिता भुज्जो परलोइयत्ताए पच्चायंति, ते पाणावि बुच्चंति, ते तसावि वुच्चंति, ते महाकाया, ते चिरद्विइया ॥सू० ७६॥ संस्कृत छाया सवादमुदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत्-कतरे खलु ते आयष्मन् गौतम ! यूयं वदथ त्रसाः प्राणा: त्रसा उतान्यथा ? सवादं भगवान् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498