Book Title: Agam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Author(s): Sudharmaswami, Hemchandraji Maharaj, Amarmuni, Nemichandramuni
Publisher: Atmagyan Pith
View full book text
________________
छठा अध्ययन : आर्द्रकीय
३७७
जाति को पाकर मद करता है, उससे बढ़कर मुर्ख कौन होगा ? इसके अतिरिक्त ब्राह्मणगण पशुहिंसा को धर्म का अंग मानते हैं, यह भी ब्राह्मणत्व के अनुकूल कार्य नहीं है । अत: हिंसा के समर्थक मांसभोजी ब्राह्मणों को भोजन कराने से नरक के सिवाय और कौन-सी गति प्राप्त हो सकती है ? यह आर्द्रक मुनि का तात्पर्य है।
मूल पाठ दुहओ वि धम्ममि समुट्ठियामो, अस्सि सुठिच्चा तह एसकाले। आयारसीले बुइएह नाणी, ण संपरायंमि विसेसमत्थि ॥ ४६॥ अव्वत्तरूवं पुरिसं महतं, सणातणं अक्खयमव्वयं च । सव्वेसु भूतेसु वि. सव्वओ से, चंदो व ताराहि समत्तरूवे ॥४७॥ एवं ण मिज्जति ण संसरंती, ण माहणा खत्तियवेसपेसा । कीडा य पक्खी य सरीसिवा य, नरा य सव्वे तह देवलोगा॥४८॥ लोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा। णासंति अप्पाण परं च णट्ठा, संसारघोरंमि अणोरपारे ॥ ४६॥ लोयं विजाणंतिह केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्म समत्तं च कहति जे उ, तारंति अप्पाण परं च तिन्ना ॥ ५० ॥ जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया। उदाहडं तं तु समं मईए, अहाउसो विपरियासमेव ॥ ५१ ॥
संस्कृत छाया द्विधाऽपि धर्मे समुत्थिताः, अस्मिन् सुस्थितास्तथैष्यत्काले । आचारशील उक्त इह ज्ञानी, न सम्पराये विशेषोऽस्ति ।। ४६ ।। अव्यक्तरूपं पुरुषं महान्तं सनातनमक्षयमव्ययं च । सर्वेषु भूतेष्वपि सर्वतोऽसौ चन्द्र इव तारासु समस्तरूपः ।। ४७ ।। एवं न मीयन्ते न संसरन्ति, न ब्राह्मण-क्षत्रिय-वैश्यप्रेष्याः । कीटाश्च पक्षिणश्च सरीसृपाश्च, नराश्च सर्वे तथा देवलोकाः ॥ ४८ ॥ लोकमज्ञात्वेह केवलेन, कथयन्ति ये धर्ममजानानाः । नाशयन्त्यात्मानं परञ्च नष्टाः, संसारपोरेऽपारे ।। ४६ ।। लोकं विजानन्तीह केवलेन, पूर्णेन ज्ञानेन समाधियुक्ताः । धर्म समस्तं कथयन्ति ये तू, तारयन्त्य त्मानं परं च तीर्णाः ।। ५० ॥ ये गहितं स्थानमिहावसन्ति, ये चाऽपि लोके चरणोपेताः । उदाहृतं तत्त समं स्वमत्या, अथायुष्मन् ! विपर्यासमेव ॥ ५१ ॥
अन्वयार्थ एकदण्डी लोग आर्द्र क मुनि से कहते हैं-(दुहओ वि धम्ममि समुट्ठिया)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org