Book Title: Vairagya Shatakadi Granth Panchakam
Author(s): Kesharmuni
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600132/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zreSThi- devacandra- lAlabhAI - jaina - pustakoddhAre granthAGkaH - 91 zeraHzekhara-zrutasthavirAnekAcAryAdigumphitaM yathAyogaM vRtticchAyA''disamalaGkRtaM saTIkavairAgyazatakAdigranthapaJcakam bIrAbdAH 2467 [ AdyaM saMskaraNaM ] ---********* saMzodhakaH--pravacanaprabhAvaka - kharataragacchAmbhojabhAnu-zrImanmohana munIzvaravineyavineya-svargIyA'nuyogAcAryazrImatkezaramunijIgaNivarAntiSado buddhisAgaro gaNiH / mudraNavidhAyikA-zreSThi devacanda - lAlabhAI - jainapustakoddhAra saMsthA / prakAzaka:- jIvaNacanda sAkaracanda jhaverI, tasyA avaitaniko mantrI / vikramAbdAH 1997 zakAbdAH 1863 niSkrayaM ekaM rUpyakam khIstAbdAH 1941 [ pratayaH 500 Page #2 -------------------------------------------------------------------------- ________________ idaM pustakaM mumbApuryA zreSThi-devacandra-lAlabhAI-jainapustakoddhArasaMsthAyA avaitanikamatriNA jIvanacandra sAkaracandra jahverI ityanena "nirNayasAgara-mudraNAspade" kolabhATavIthyAM 26-28 tame gRhe rAmacandra yesU zeDagedvArA mudrApitam / All Rights reserved by the Trustees of the Fund. asya punarmudraNAdyAH sarve'dhikArA etdbhaannddaagaarkaaryvaahkairaayttiikRtaaH| - Printed by Ramachandra Yesu Shedge, at the "Nirnaya-sigar" Press, 26-28, Kolbhat Street, Bombay. Published for Setha Devacanda Lalal hai Jaina Pustakoddhara Fund, at Setha Devacanda Lalabhai Jaina Dharumasala (Sri Ratnasagara Jaina Boarding House), Badekhan Cakala, Gopipura, Surat, by Jivanchand Sakerchand Javeri, Hon. Secretary. ROCOCIENCECAREER--- Jan Educati onal For Private Persorsaluse Only Mainelibrary.org Page #3 -------------------------------------------------------------------------- ________________ y nnnpaattcine Setha Devacanda Lalabhai Jaina Pustakoddhara Fund Series: No. 91 VAIRAGYA SATAKADI GRANTHA-PANCAKAM With Notes, Commentary, etc. Grantha Name Author Year Commentary etc. by Vikram Era Christian Era Pages 1 Vairagya S'ataka not available not available Gunavinaya 1647 15911-33 2 Vairagya Rasayana Laxmilabha Gani Not avilable Not available 34-42 Padmananda S'ata S'resthi Padmananda do nil 43-50 Laghu Ajita S'anti Jina Vallabha Suri Dharmatilaka 1322 1266 51-63 Stavan 5 Dharma S'iks'a Jina Vallabha Suri nil nil 64-66 Prakarana Vikrama Era 1997] Price Re. 1-0-0 [Christian Era 1941 nil paar ummaimai mm For at & Personal use only www.jame berorg Page #4 -------------------------------------------------------------------------- ________________ D The Executive Members of S'etha Devacanda Lalabhai Jaina Pustakoddhara Fund The Board of Trustees : Manchubhai Sakaracanda Jhaveri Nemacanda Abhecanda, J. P. Nemacanda Gulabacanda Devacanda Hirabhai Manchubhai Jhaveri Sakaracanda Khus'alacanda Jhaveri OSTOSOSIOSOSICISTA Hon. Secretary, Jivanacanda Sakaracanda Jhaveri Jan Education Instmal For Private & Personal use only www.lain yang Page #5 -------------------------------------------------------------------------- ________________ pRSTAGkaH saTIkavairAgyazatakAdigranthapaJcakasya granthAnukramaH AcecccccomaGkaH granthAbhidhAnam mUlakattI TIkA-chAyA-vivaraNa-kattA 1 vairAgyazatakam (saTIkam ) pUrvAcAryaH zrIguNavinayagaNiH 2 vairAgyarasAyanaprakaraNam (sacchAyam ) zrIlakSmIlAbhagaNiH 3 padmAnandazatam (mUlamAtram ) zreSThi padmAndanakaviH 4 ladhvajitazAntistavanam (savivaraNam ) zrIjinavallabhasUriH zrIdharmatilakamuniH 5 dharmazikSAprakaraNam (sacakrabandhadvayam mUlamAtram) zrImad jinavallabhasUriH 1-33 34-42 43-50 51-63 64-66 ERAAROSSERIER Jain Education international For Private & Personal use only Page #6 -------------------------------------------------------------------------- ________________ saTIka vairAgya kizcidvaktavya zatakAdi CRISSAAGILIAUSKAS ROSAS zreSThi devacanda lAlabhAI-jainapustakoddhAra-phaNDa-bhANDAgArasya kAryakarAH (TrasTImaNDalam) (1) maMchubhAI sAkaracaMda, jhaverI (2) nemacaMda abhecaMda, (je.pI.) (3) nemacaMda gulAbacaMda devacaMda (4) hIrAbhAI maMchubhAI jhaverI (5) sAkaracaMda khuzAlacaMda jhaverI avaitanika matrIjIvaNacaMda sAkaracaMda jhaverI Jain Education international For Private & Personal use only Page #7 -------------------------------------------------------------------------- ________________ jaya zAntiH-zrIzAntiH prauDhaprAtibhamandareNa mathitAt siddhAntadugdhodadheH, sadbodhAmRtamAthya yaH sumanasaM cake jana svAcitam / duSkarmAdribhidaikapezalatapovajrAyudhaM dhArayan , jIyAdeSa suparvanAthasamataH zrIsiddhisUrIzvaraH // kinycidvktvy| USIS zeTha devacanda lAlabhAI jainapustakoddhAra phaMDamAMthI, pRthak pRthak munivayA~thI gumphita thayelA vairAgyazatakAdi pAMca grntho| siddhidAtAnI' kRpAvaDe "granthAGka 91" tarIke prasiddha karavA zaktizAlI thAuM chu. grantha ane granthakAro sambandhe saMzodhaka munivarya zrIbuddhisAgara-gaNiye vistArathI AlekheluM hobAthI te ja vastune pharI mUkavAnu prayojana dekhAtuM nathI. saMzodhaka munirAja e paramaprabhAvika vacanasiddhapuruSa munirAja zrImanmohanalAlajI mahArAjazrInA mukhya ziSya mahAna tapasvI AcArya zrIjinayazaHsUrijI (prasiddha nAma zrIjasamunijI) mahArAja ke jeo opana 53 upavAsanI mahAna tapasyA karI prabhuzrImahAvIradevanI nirvANabhUmi pAvApurImA svargavAsI thayA hatA, temanA AjJAnuvartI ane zrImanmohanalAlajI mahArAjanA ja ziSyaratna zrIhemamunijI mahArAjanAM ziSya svargIya anuyogAcArya zrImatkezaramunijI mahArAjanA ziSya che. eozrIye laghuvayamA mAtra daza 1013 varSanI umare mAravADamA cavAM gAmamA dIkSA aMgIkAra karI hatI. saMzodhaka laghu vaye paNa zAstrAdipaThanamA ati utsAhI ane udyamavaMta RUSSOS%*%** Jan Educatio n al For Private & Personal use only ainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ saTIkavairAgyazatakAdi // 4 // harahameza mhArA jovAmAM AvyA che. pote kadAca laghuabhyAsI hoya topaNa teonA utsAhane protsAhana maLe, ane bhaviSyamAM AvA pRthak pRthak gaccho ane samudAyonA laghulaghuvayanA munimahArAjo paNa saMzodhanAdikAryamAM prerAtA rahe eTalI ja bhAvanAthI, 'aGka 90 ' mo vidyamAna tapagacchAcArya zrIvijayarAmacandrasUri - ziSya- bAlabrahmacArI munizrI kanakavijayajI dvArA, ane A vairAgyazatakAdi pAMca prantho zrImadbuddhisAgarajI gaNi dvArA saMzodhana karAvavA prerAyo chu. saMzodhaka munirAjano upakAra mAnIye e jarUrI che. A pachI prasiddha thanArA granthomAM (1) abhidhAnaciMtAmaNi koSa, nighaMTuzeSa, liMgAnuzAsana, zabdabhedaprakAza, ekAkSaranAmamAlA, ziloMcha (2) jambUguru gumphita jinazataka ane (3) jainakumArasaMbhava - saTIka presamAM cAlU che. uparAMta (1) pramANanayatatvAlokAlaMkAra ratnAkarAvatArikA TIkA, TippaNa, paMjikAsahita (2) Avazyakaniyukti chAyAsahita ( 3 ) zrImad yazovijayajIkRta anekAMtavivaraNa ane (4) AgamoddhAraka AgamavyAkhyAprajJa AcAryapravara zrImad AnandasAgarasUrIzvarajInI dekharekha nIce dIrgha kharcavALo, zakya eTalo sampUrNa ane sundara 'prAkRtakopa' prasiddha karavA mATe hastaprata taiyAra karavAnuM kArya cAlI radhuM che. e graMtha have pachI presamAM mokalA ze. TopIvAlA cAla, saeNnDaharsTa roDa, muMbaI saM0 1997 zrAvaNazuddha pUrNimA tA0 7 mI oNgasTa 1941 guruvAra Jain Educationonal jIvaNacaMda sAkaracaMda javerI, avaitanika mantrI kizcidvaktavya 118 11 ainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ Jan Education International For Private & Personal use only Page #10 -------------------------------------------------------------------------- ________________ asmaeNizcakadvaye dharmazikSAyA AdhAntimazlokadvayam ziva vasuM va sau tA dyajJA i 41404kA N yioe / makara) HERE IEEETheENFIEDEFIE 84. marza E-FREFERENFIE RATEE 7444 bahana 30/425/64. 12/ 1 945 42 4900 GAD244444 P 2 2 Page #11 -------------------------------------------------------------------------- ________________ JAZAZ cabar zreSThI devacanda lAlabhAI jahverI. janma 1909 vaikramAbde niryANam 1962 vaikramAbde kArtika zuklaikAdazyAm pauSakRSNatRtIyAyAm (devadIpAvalI-somavAsare) (makarasaGkrAntimandavAsare) sUryapUre. mumbayyAm. W sabababase The Late Sheth Devchand Lalbhai Javeri. | Born 22nd Nov. 1882 A. D. Surat, Died 13th January 1906 A. D. Bombay. 11-41 :-Copies 1500 SRAAZ.s.r.cabBNO Page #12 -------------------------------------------------------------------------- ________________ . Page #13 -------------------------------------------------------------------------- ________________ namo'stu zramaNAya bhagavate mahAvIrAya samArabhyate'yaM saTIkavairAgyazatakAdigranthapaJcakasyopakramaH / PRESSUUSAASSERSTOG zAntAya dAntAya jitendriyAya, dhIrAya vIrAya munIzvarAya / sacchAstrabodhAdiguNAkarAya, bhaktyA namaH zrImunimohanAya // 1 // ___ ayi zraddhAbharabhAritAntaHkaraNAH sajjanAH ! gRhNantvavalokayantu caitat "saTIkavairAgyazatakAdigranthapaJcakam" / atra hi sarvato'rvAm vairAgyazatakAkhyaM saTIkaM grantharatnaM mudritamasti, yadanupamA saMsArAsAratAM prakhyApayadatyuttamavairAgyarasapoSakatvena zatAdhikagAthApramitatvena ca 'vairAgyazataka'mityanvarthAbhidhAnaM khIyaM bibharti / nisargataH prAdurbhavatyArekeyaM dhIdhanAnAM hRdaye, yaduta-ka ime'sya grantharatnasya mUlapraNetAraH ?, ke ca ime vRttikArA ?, iti, tatra tAvan 'mUlapraNetArastu pUjyapravarAH ke ?' ityatrottarapradAne nAsti mametivRttAnabhijJasya sAmayam , tadupalambhakasAdhanAnupalambhAt / jJApayiSyantItivRttajJA mhaanubhaavaastdvRttmityaashaase| vRttikArAzcAsya prasiddhA eva bandhacaraNA vinayaguNaikanilayAH zrImanto guNavinayavAcanAcAryavaryAH / SCRECTOR-09-CCCCCCCIENCPROCK vai0pra011 Jain Education a l inelibrary.org Page #14 -------------------------------------------------------------------------- ________________ saTIkavairAgyazatakAdi // 1 // pUjyAzveme khajanuSA kadA kaM dezaM puraM kulaM cAlazcakruH ?, kadA kutra ca dIkSitA babhUvuH ?, kasya vineyavarAH ?, kadA khapAdavi-dagranthapaJcakanyAsenemaM kuvalayaM pAvayAJcakruH 1, kadA cainAM vRttiM viracitavantaH ?, ke ke cAnye granthA nirmitA ebhiH pUjyavarairiti jijJAsAyAM 'kadA syopakramaH svajanmanA kaM dezAdikamalacakruH ?, kadA kutra ca dIkSitA abhUva'niyetajjJApayitumasamartho'haM viduSAM puraH, tatsAdhanAbhAvAt / paraM saMvannendasamuMdradarzazimite [1649] vaikrame lAbhapura(lAhora )pattane zrIjinasiMhasUrINAM sUripadena samameSAmapi vAcanAcAryapadaM pradadex gacchAdhipaiyugapradhAnazrImajinacandrasUrivarairiti sujJAtamevetihAsavidAm / kasyaite vineyAH ?, kazcaiSAM sattAsamayaH? kazcAsyA vRtterviracanakAla: ? ityAdyArekAkadambakastvasyA eva vRtteH prAntollikhitena "zrIgurukharataragacche, zrImajinacandrasUrirAjAnAm / rAjye virAjamAne, muMnivArddhirasendumita[1647]varSe // 1 // zrIkSemarAjAbhidhapAThakAnAM, ziSyA viziSya kSamayA kSamAbhAH / kSamAdharAkSobhyavineyavRndAH, zrIvAcakAH kiirtimhiijkndaaH||2|| pramodamANikyasunAmadheyA-steSAM ca santyadbhutabhAgadheyAH / zAstrArthasarvasvakalApavijJA, jayanti sujJA jayasomasaMjJAH // 3 // teSAM ziSyeNeyaM, guNavinayAkhyena nirmame vyAkhyA / kA'pi yathAdarzamaNu-stvaritaM vairAgyazatakasya // 4 // " ityetena padyacatuSkeNaiva nirastA bhavati, yataH sphuTIbhavatyanena yaduta-zuddhadharmopadezAmRtapAnaprINitAkabbarabhUpatibhya ASADhIyASTAhikAyAM x "teSu ca gaNijayasomA, ratnanidhAnAca pAThakA vihitAH / guNavinayasamayasundara-gaNI kRtau vAcanAcAryoM // 1 // " karmacandravaMzAvalI / Jain Education a l For Private & Personal use only Sainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ 18 samagradeze'mAripravartaka-stambhatI yajaladhyantarvarSAvadhi yAvajjAlaprapAtanivAraNena samastajalacarajantujAtarakSAkAraka-zatruJjayAdisamastatIrtharakSaNAjJApatra(phumANa )samprApaka-samrAi akabbarapradattayugapradhAnapadAlaMkRtazrImajinacandrasUrIzvarANAM dharmasAmrAjyavartinaH zrImajayasoma1 "akabararaJjanapUrva, dvAdaza sUbesu(zumbeSu)sarvadezeSu / sphuTataramamAparipaTahaH, pravAdito yaizca suurivraiH||1||" iti kalpalatAprazastau shriimtsmysundropaadhyaayH| "zucimAse zucau pakSe, prasanno dinasaptakam / navamIto dadau sAhi-ramAriguNapAvanam // 1 // ekAdazasu zumbeSu, phuramAnAni sAhinA / amArighoSaNAM kattuM, lekhyitvaa'rpitaanyho!!||2||" karmacandravaMzAvalI / 2 "jalA(luddIna )ladI zrIakabaravitIrNASADhIyASTAhikA'mAri-varSAvadhizrIstambhatIrthIyajaladhyantarvartijalacarajIvataMtima(?)rakSaNasamudbhUtaprabhUtayazaHsambhArasAhi| pradattayugapradhAnaviradadhAra + + + zrIjinacandrasUripurandarANAm" iti pttncitkoshiiypaussdhsstriNshikaavRttipraante| 3 "nAthenAtha prasannena, jainAstIssime'pi hi / mantrisAccakrire nUnaM, punnddriikaaclaadyH||1||" krmcndrvNshaavlii| 4 "saMvannandasamudraSaTrazazimite [1649] zrIphAlgune mAsi ye, *naprAzrI kRSNa dazamItithau[hi vila] satpuNyAH satAM nndinH| zAhidattayugapradhAnavirudA AnandakandAnvite, zrImacchrIjinacandrasUriguravo jIvantu vizve ciram // 1 // " iti "yugapradhAna zrIjinacandrasUri" nAmani hindii-pustke| "tatpaTTAnukramataH, zrImajinacandrasUrinAmAnaH / jAtA yugapradhAnA, dilliiptipaatisaahikRtaaH||1||" kalpalatAprazastau / * nAsti prAk-pUrvakAlinyA nizAyAH zrIH-candraprakAzAtmikA zobhA yatraivaMvidhA kRSNapakSIyA / Jan Education a l For Private &Personal use Only Hainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ saTIkavairAgyazatakAdi // 2 // RISHIRTSPROSSESSE mahopAdhyAyAnAM ziSyavarA ime vRttikArapUjyAH, saptacatvAriMzadadhike SoDaze zate ca vaikramAbde vinirmiteyaM vRttiriti / etena sattA-13 granthapa granthapazcakasamayo'pyeSAM pUjyAnAM saptadazazatAbdyA madhyakAlInaH suspaSTa eva / tasyopakramaH vihAyaitAM vRttimete nimnollikhitAH samupalabhyante'nye'pi granthAH zrImadvRttikRtkRtAH / 1-khaNDaprazastikAvyasya hanumAnakavikRtasya vRttiH, zazisaMjJArasendu(1641)mite vaikrame sUtritA / 2-raghuvaMzakAvyavRttiH, vikramAdrasaverdaijIvanikAyend(1646)hAyane nirmitaa| 3-naladamayantIkathAyAtrivikramabhaTTakRtAyASTIkA, tasminnevAbde (1646)gumphitaa| *4-sambodhasaptatikAvRttiH, zazizerajIvanikAyendu( 1651)mite vaikrame sandRbdhA / 5-karmacandravaMzAvalyAH svagurunirmitAyASTIkA, rasabANedarzanend( 1656)mite vaikramAbde nirmitA / 6-vicAraratnasaMgrahaH / , mu~nibANarasenryu( 1657 )mite'bde vaikramIye dRbdhH| 1 jainagraMthAvalyA 335 tame pRSThe'syA guNavijayakRtitvenollikhanaM prAmAdikaM bhrAmikaM vetyanumIyate, jAvAlipura(jAlora)durge yativaryazrIpUnamacandracitkozIyapratI kartRtvenaiteSAmeva vRttikRtAM nAmollekhasya madRSTatvAt / drA / etadarthe'pi 'jainagraMthAvalyAM' 334 tame pRSThe 'damayantIcampUvRtirguNavijayagaNikRteM'tyullikhitaM paraM prAmAdikaM bhrAmikaM vA'numIyate, yato'navarataM granthasaMzodhane kRta| parizramaiH zrImaccaturavijayamunipuGgavaiH sambodhasaptatyupoddhAte jainagraMthAvalyAmapi ca 210 tame pRSThe TippaNyAM etadbhanthaTIkAkRtkRtitayaivollikhitam / * mudritapUrvA etacihnAGkitA granthAH, zeSA amudritA iti| // 2 // yajainagraMthAvalyA 130 tame pRSThe zrImajayasomamahopAdhyAyAnAM kRtitayollikhanamasya granthasya prAmAdikaM bhrAmikaM vetyevAnumIyate, prAguktamunipuGgavaijainagraMthAvalyA4 mapi ca 210 tame pRSThe TippaNyA etadbhanthavRttikRtkRtitvenaivollikhitatvAt / jJAyate jainagranthAvalIto yadutAstyayaM grantho rAjanagare, paraM nopalabdho gaveSito'pi tatra / Jain Education a l For Private &Personal use Only delinelibrary.org Page #17 -------------------------------------------------------------------------- ________________ Jain Education onal 7- laghuzAntistavavRttiH, vikramato nandabANairasaizi ( 1659 ) mite hAyane racitA / * 8 - utsUtrodghATanakulakakhaNDanam, zarairarsapaTzezi ( 1665 ) mite same vaikramIye prathitaH / 9-indriyaparAjayazatakavRttiH, vikramato'mbudhirasairarsaMzezi ( 1667 ) varSe praracitA / 10-aJcalamatasvarUpacatuSpadikA, vedavAddhirarsazezi ( 1674 ) mite vaikramIye same saMsUtritA / 11- lumpaka matatamodinakaracatuSpadikA, zerAmbudhirasa~zazAGka ( 1675 ) mite vaikramAbde sUtritA / 12-ekapaJcAzadvicArasAracatuSpadikA (gu0 ) saMskRtaTIkayA'nvitA, rasamuniparyAptizazAGka (1676) mite vikramAbde sandRbdhA / * 13 - 'sabattha' zabdArthasamuccayaH / 14 - ladhvajitazAntistava vRttiH / * 15 - karmacandravaMzAvalIrAsakaH / 16-aJjanAsundarIsambandhaH (gu0 ), yugera sa~rdarzanendu ( 1662 )mite baikrame gumphitaH / 17-guNasundarIcatuSpadikA ( gu0), zarairdarzanara sa~zazi ( 1665 ) mite vikramahAyane prathitA / 18-jinabhadrIyabRhatsaGgrahaNyAH gaurjaro bAlAvabodhaH / $ asampUrNo'yaM grantho mumbApurIsthAnantanAtha jinAlayasa ke citkoSe'sti, tasyaite AdimA TokAH "girAM devIM namaskRtya, saMsmRtya puruSottamam / zrIpArzva pArzva sAnnidhya - kAripArzvamahodayam // 1 // jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ saTIkavairAgyazatakAdi SAGAAN SHARA bhaviSyantyanye'pyaneke granthA etadvRttikRtkRtAH, paraM na me shrvnngocrmaagtaaH| granthapazcakavRttizcaiSA mandadhiyAmapyatyupakAriNI, yato nAstyatra zabdakAThinyaM padyapANDisaM vA, vartate ca bhASAlAlityaM vAcakAnAmandAnanda-18 syopakramaH sandohajanaka prAsaGgiko gadyapadyobhayAtmakaH kathAsamUhazcApUrvavairAgyarasotpAdakaH / prAmudrito yadyapyayaM saTIko antho navya(jAma )nagaravAstavyasuzrAddha-haMsarAjAtmajena paNDita-hIrAlAlena, parazcAzuddhibahulatvAhuSprApyatvAcca samprati zreSThi-devacandalAlabhAI-jainapustakoddhArasaMsthAvyavasthApakAvaitanikamatrI jhaverI-jIvaNacandasAkaracandadvArA punarmudraNamazrute / saMzodhane cAsya pustakacatuSTayaM samAsAditam / 1-tatrAdyaM mohamayIsthAnantanAtha jinAlayasatkacitkozIya, lekhanakAlAdisUcanarahitamatIvAzuddham / 2-dvitIyamapi tatratyameva "saMvat 1663 varSe kArtikavadi SaSThI bhRgu likhitaM" iti lekhakalekhAnvitaM, nAtyazuddham / zrIjinadattagurUNAM, kalpatarUNAmanantakAmAnAm / pUtyai caraNAmbhoja, hRdayAmbhoje nivezyAlim // 2 // zrIjinakuzalamahInAM, kulamAste yasya sarvadA'dhInam / zrIdharaNendra nidhyAya, bhAgyaiH padmAvatIjAnim // 3 // pAThakaziromaNInAM, guruvannakSINabuddhivibhavAnAm / zrIjayasomagurUNAM, prasAdamAsAdya sadyazasAm // 4 // trailokyadIpikAyA, vyAkhyAM vA vinodaviNyAtAm / vitanomi saMgrahiNyAH, zrIma'huNavinaya gaNireSaH // 5 // " paJcabhiH kulakam / // 3 // Jan Educator For Private & Personal use only A riainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ 3-tRtIyaM punA rAjanagarastha Dahele'tyAkhyAprasiddhabhANDAgArasatkaM, nAtyazuddhaM, lekhakanAmAdivirahitamapyanumAnato nAtiprAcInaM, satataM sAhityoddhAraikabaddhakakSa-jhaverI-zrImajIvaNacanda sAkaracandadvArA samprAptam / 4-caturthaM tu chAyApurIyacitkozasthopAdhyAya-zrImadvIravijayazAstrasaMgrahasatkaM, munivarya zrImanmaGgalavijayaiH preSitaM jhaverI-jIvaNacanda sAkaracandadvAraiva samprAptaM, nUtanamapi zuddhaprAyam / | dvitIyaM grantharatnaM "vairAgyarasAyanaprakaraNaM" (sacchAyaM) mudritamasti, racitaM tveta lakSmIlAbhe"na varamunineti "raiyaM pagaraNameyaM, licchilAheNa varamuNiNA" ityetasyaiva prakaraNasyAntimAryA'rddhana sphuTIbhavati / | paramete kiMgacchIyAH ? keSAM sugurUNAM vinItavineyAH ? kaM viSayaM grAmapurAdikaM cAlacakruH khajanuSA ? katamAbdaM yAvatpAvayAmAsuH dAzramaNavihAreNemAM bhAratAvanim ? kadA ca viracayAzcakruretaM prakaraNaratnaM ? kA~skAn jagranthuranyAn granthAn ? ityAdyArekAkadambakasya samAdhAnamAdhAtuM nAlambhaviSNurahaM, tAiksAmagryabhAvAt / ekaiva pratirasya 'mahAvIragranthamAlA-dhUliyA dvArA mudritA (sacchAyA) samprAptA, tAmeva yathAvabodhaM vizodhya mudrApitamidam / / caturtha punarvairAgyaikarasotkarSapoSakatvena 'vairAgyazata'mityanvarthAbhidhAnaM padmAnandakavinA svAkhyayA gumphita 'padmAnandazata'mityabhidhayA prasiddha grantharatnamasti / SACARRIANS ARREARSARGAON Jain Education anal mA For Private & Personal use only O ne brary.org Page #20 -------------------------------------------------------------------------- ________________ saTIka granthapatrasyopakrama: vairAgyazatakAdi // 4 // CRORESCORROSAROKAROCRACK kavezcAsya sattAsamayAdi racanAkAlAdayazcApyasya zatasya yadyapi nizcitaM nopalabdhaM, paraM"siktaH 'zrIjinavallabha'sya suguroH zAntopadezAmRtaiH, zrImannAgapure'cakAra sadanaM 'zrIneminAtha'sya yH| zreSThI 'zrIdhanadeva' ityabhidhayA khyAtazca tasyAGgajA, 'padmAnandazataM' vyadhatta sudhiyAmAnandasampattaye // 2 // " ityetadbhanthopaprAntapadyena prakaTitaM svayameva kavinA suguru zrIjinavallabhasUri'zAntopadezAmRtasiktazreSThi zrIdhanadevA'GgajatvaM svasya, |'nAgapure' (nAgora-marudhare) zrIneminAtha'sadanakArakatvamapi ca svajanakasyeti / 'zrIjinavallabhasUrI'NAM sattAsamayaH pratIta evetihAsavidAM paTTAvalyAdinA dvAdazazatAbdyA madhyakAlIno vaikramIyaH / tato nAyuktaM sa eva samayaH 'padmAnanda'kaverapItyanumAnakaraNam / saMzodhane'sya pratidvayaM samAsAditaM, tatrAdyA tAvannirNayasAgaramudraNAlayamudritA kAvyamAlA-saptamagucchakasthA antarantayuTitapAThA, dvitIyA punA rAjanagarastha Dahele tyAkhyAprasiddhabhANDAgArasatkA, nAtiprAcInA nAtizuddhA'pi ca / / | caturtha grantharatnaM 'ladhvajitazAntistavana' saTIkamasti, viSayo'sya mukhyatayA bhagavatorajitazAntyoH stavanAtmako nayAdisvarUpapratipAdanenopadezAtmako'pi ca / mUlasyAsya stavasya praNetAraH 'saGghapaTTaka-piNDavizuddhi-pauSadhavidhiprakaraNa-paDazIti-sUkSmArthavicArasArddhazatakA'dyanalpada granthasandarbhasaMsUtraNe sUtradhArAyamANAH suvihitacakracUDAmaNayaH kavivRndavRndArakAH kUrcapurIyacaityavAsaparityAgapurassaraM navAGgavRttikAraka SACROSCORRECCALCONOM // 4 // Jan Education a l For Private &Personal use Only X Finelibrary.org Page #21 -------------------------------------------------------------------------- ________________ zrImadabhayadevasUrIzvarANAmupasampannasadgurutvopasampadatvena* ziSyAH shriimjinvllbhsuuripaadaaH| pUjyAnAM vizeSata itivRttajJIpsubhirvilokyA, 'apabhraMzakAvyatrayI bhUmikAdaya iti / * yaduktaM-"tasyAbhayaguroH pAvA-dupasampattato'bhavat / jinavallabhaziSyo'tha, sarvasiddhAntapAragaH // 43 // kramazo'bhayasUrINAM, paTTakandarakesarI / jinavallabhasUrIndro, dravyaliGgigajArdanaH // 44 // " iti kharataragacchasuvihitasUriparamparAprazastau / / zrImanto'pi ca khyN-"lokaarykuurcpurgcchmhaadhnotth-muktaaphlojvljineshvrsuurishissyH| prAptaH prathAM bhuvi gaNirjinavallabho'tra, tasyopasampadamavApya tataH zrutaM ca // 1 // " iti aSTasaptatikAyAM (citrakUTIyamahAvIraprAsAdazilAlekhe), apabhraMzakAvyatrayIprastAvanAtaH samudbhutam / tathaiva "ke vA saharavo'tra cArucaraNAH; zrIsuzrutA vizrutAH" ityetatpraznasyottare "zrImadabhayadevAcAryAH" iti jainazreyaskaramaNDalamahezAnAdvArA mudrite saTIkastotraratnAkaradvitIyavibhAgasthe praznottaraikaSaSTizatake granthe zrImadabhayadevasUrIneva sadgurutvenocuH / yaccokaM tatraiva pUrvapadye "brUhi zrIjinavallabha! stutipadaM; kIdRgvidhAH ke satAm ?" iti praznasyottare "maharavo jinezvarasUrayaH" iti, tathA aSTasaptatikAyAM "jinezvarasUriziSyaH" iti ca, tattu nApasampannopasampadatve sadgurutvaM, kintu khaM gArhasthyAtsamutya dharmayodhaM jJAnAdiguNotkarSa ca samprApakatvAdupakAraM saMsmaradbhizcaityavAsitvagurutvamadhikRtya tebhyaH satAM stutipadatvamuktam / tattacitameva / yato nAbhUvaMste pUjyA adyakAlInamanujA iva kRtopakAriNa upakArasyAsmarttAraH kRtamrAH, kintu ziSTAH, tathaiva SaDazItivRttau varNitatvAt / | tathAhi-"na cAyamAcAryoM na ziSTaH" iti zrImanmalayagirayaH, tathA "ziSTazcAyamApyAcAryaH" iti zrImaddharibhadrasUrayo yugama~nizazAGka (1172)varSabhAvinaH / + "devasUri pahu nemicaMdu bahuguNihiM pasiddhaTa / ujjoyaNu taha vaddhamANu, kharataravara lddhu| Jan Educat INDEional For Private & Personal use only Miainelibrary.org IRL Page #22 -------------------------------------------------------------------------- ________________ saTIkavairAgyazatakAdi granthapazcakasyopakramaH vinirmitA'sya vRttiH saGghapaTTaka-paJcaliGgIvRttyAdivividhagranthanirmAtRtArkikacUDAmaNizrIjinapatisUriziSyazrIjinezvarasUrivineyavareNa zrIdharmatilakamuninA naMvakarazikhIndu( 1329)mite vaikrmaabde| saMzodhitA ca vRttikRtsatIyaireva jinezvarasUrIya zrAvakadharmaprakaraNavRtti'vidhAyakaiH zrIlakSmItilakopAdhyAyairiti nigaditaM "taiH zrIlakSmItilako-pAdhyAyaH propkRtidkssaiH| vidvadbhivRttiriyaM, samazodhitarAM prayatnena // 4 // " anena prazastigatapadyena vRttikRtA svayameva / saMzodhane'syAvAptaM pratitrayaM, tatrAdyA zreSThi-devacandralAlabhAI-jainapustakoddhArasaMsthAvyavasthApakaiH kArApitA mudraNayogyA pratiH, yA hi vi0 saMvat 1587 varSe likhitAyAH kasyAzcitpratyA AdhAreNa kArApitA''sIt , kApaDIyetyupAsa-prophesara-hIrAlAlarasikadAsavihitayA mUlamAtrasya saMskRtacchAyayA'nvitA nAtyazuddhA / dvitIyA sUryapurasthajainAnandapustakA suguru jinesarasUri niyami jiNacaMdu susaMjami / abhayadeu savaMgu nANi jiNavallahu Agami / jiNadattasUri Thiu paTTi tahi jiNa ujjoiu jiNavayaNu / sAvaihiM parikkhivi parivariu mulli jIva rayaNu // 4 // " __iti kavipAitapaTTAvalyAm saMvat 1170 varSe dhArAnagarIlikhitAyAm / "tacchiSyo jinavallabhaH prabhurabhUdvizvambharAbhAminI-bhAvadbhAlalalAmakomalayazaHstomaH zamArAmabhUH" iti jayantavijayakAvyaprAnte / "AkAbhayadevasUrisuguroH siddhAntatattvAmRtaM, yenAzAyi na saGgato jinagRhe vAso yatInAmiti / taM tyaktvA gRhamedhigehavasatirnirdUSaNA zizriye, sUriH zrIjinavallabho'bhavadasau vikhyaatkiirtisttH||1||" iti puurnnbhdriiyshaalibhdrcritraante| Jan Education International For Private & Personal use only Page #23 -------------------------------------------------------------------------- ________________ layasatkA nAtyazuddhA nAtiprAcInA'pi ca / tRtIyA tu vikramapurasthazrImajjinakRpAcandrasUribhANDAgArasatkA, sAhityasevArasika - vividhetihAsAnveSaka - lekhaka - zrImAn - agaracandajI nAhaTA mahAzayasampreSita 'saTIka saptasmaraNa' pratyantargatA zuddhaprAyA / astyasyAH pratikRteH prAnte "saMvat 1322 varSe, phAlguna sudi 6, kRtA vRttiriyaM vAcanAcArya zrIdharmatilaka-gaNibhiH / | samAptamiti / zubhaM bhavatu " iti lekhaH / anena svAbhAvikameva bhavati vRtterasyA racanalekhanakAlayorekatvAnumAnamadIrghadarzinAm, paraM na tatsaGgataM yato likhitA varttate tasyAmeva pratau dAdA - zrIjinadattasUrivinirmitasya gaNadharadevastutyAdismaraNatrikasya vRttirjayasAga ropAdhyAyasandRbdhA / | jayasAgaropAdhyAyAstu vaikramIya pAzcAtyapaJcadazazatakAdArabhya poDazazatakaprArambha* yAvadvidyamAnasattAkA ityanyAnyAbhyastatkRtibhyo nizcIyate'tastatpAzcAtya eva kAle likhitaiSA pratiriti sphuTameva / prAGnirdiSTalekhastu vRtterasyA racanAkAlasUcanAyaiva lekhakena likhitassambhAvyate / paJcamaM tvatra vividhacchando'laGkArasArAdikAvyabhUSAbhUSitaM catvAriMzatpadyAtmakaM 'dharmazikSAprakaraNaM' vinyastam / praNetArastvasyApi ta eva vandyacaNAH kavicakrazakA navAGgavRttividhAyaka zrImadabhayadevasUripaTTapUrvAcAryamaNaH zrImanto jinavallabhasUrimizrAH / viSayo'pyasya pratyadhikAraM padyadvayanibaddhazcaityabhaktitapassaktyAdyaSTAdazAdhikAreSvaupadezika eva / viduSAM cetazcamatkArakarI racanA'sya prakaraNasya, nAnA chando'laGkAra zabdalAlityArthaprathanapANDityAdiguNaiH pUrNatvAt / . ** " zrIjaya sAgaragaNinA, tena mayA vAcakena zucivAcyam / pRthvIcandracaritraM, viracitamucitapravistAram // 6 // zrIprahlAdana puranagare, tribindu tithi ( 1503 ) vatsare kRto granthaH / mAhUzrAvakavasatau, samAdhisantoSayogena // 7 // iti pRthvIcandracaritre / Page #24 -------------------------------------------------------------------------- ________________ saTIkavairAgya- zatakAdi granthapaJcakasyopakramaH asya tvekaiva pratikRtiH picumandapurI( lImbaDI )stha( ANaMdajI-kalyANajItyAkhyayA prasiddha )zrIsaGghasatkacitkozIyA jhaverI- jIvaNacanda sAkaracandadvArA samprAptA / lA evaM paJcAnAmapi granthAnAM kramazaH praticatuSTayaikadvayatrayaikAdhAreNa kRte'pyAyAse saMzodhanakarmaNi chAAsthyasulabhA dRSTi-mudraNa doSajA pramAdajA vA yAH kAzcana skhalanA jAtA bhaveyustAH sammAnIyA nisargato'nugrahaparAntaHkaraNaiH sahRdayarityabhyarthayate / saMvat 1998, vai0 zu0 13, zrImahAvIracailanizrite ) pravacanaprabhAvaka-zrImanmohanamunIzvarapraziSyaratnasvargIyAnuyogAcAryamaNDovara-kharataragacchopAzraye zrImatkezaramunijIgaNivarAntiSadaH mumvApuryAm buddhisAgaro gaNiH saMvardaSTa vAGkendu (1998)-mite vikramahAyane / zukre trayodazIghane, mAdhavasya site dale // 1 // mumbayyAkhyamahApuryA, zrIvIracaityanizrite / upAzraye suramye tu, zrIkharatarasaMjJite // 2 // zrImohanamunIzAnAM, praziSyaziSyakeNa hi / yazaH-kezarapAdAja-dvirepheNAlpabuddhinA // 3 // jinarddhiratnasUrINAM, chatracchAyAsu tiSThatA / upakramo'yaM sandabdho, gaNinA buddhisindhunA // 4 // (caturbhiH kalApakam ) - Jan Education For Private & Personal use only 8 Enelibrary.org Page #25 -------------------------------------------------------------------------- ________________ SONGRECRUSOCTOUCRORIES ujiMta-sela-sihare, dIkkhA-nANaM-nisIhiA jassa; taM dhamma-cakkavatti, ariha-nemi namasAmi. [AryA ] jenA darzIta devanA nhavaNathI nAThI jarA-yAdavI, jenA mAtalI-sArathI ratha-taNI pherI surakSA karI; jeNe nAjuka nAra rAjuLa tajI vairAgyanA raMgathI, evA zrIjagadIza nemijinane baMduM sadA AdarI // 1 // zrIhaMsavijayajI zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDanA udbhavano itihAsa. jemanI smRtine arthe A phaMDa sthApavAmAM AvyuM che te zeTha devacaMda lAlabhAI jhaverIe potAnA mRtyupatramA rU. 100000 (eka lAkha)nI rakama vilathI jAhera karI nirALI tapazIla mujaba nIce pramANe zubhakAryomA kharcavA mATe potAnA TrasTIone pharamAvyu hatuM. 20000 jUnAM daherAsarono jIrNoddhAra karavAmAM. ( A rakama zeTha ANaMdajI kalyANajInI peDhI mAraphate, e peDhInI paNa eTalI ja rakama umerAvIne, rANakapurajInA dhannAzAha poravADanA jagaprasiddha trailokyadIpaka' daherAsaranA jIrNoddhAramA zeTha devacaMdanA TrasTIoe bhAIzrI gulAbacaMdanI dekharekha nIce kharacela che. vi0 saM0 1971172 lagabhaga.) vai0pra0 5642% Jain Education a l For Private &Personal use Only Miainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ saTIkavairAgya de. lA.. pu. phaMDano | udbhava itihAsa 5000 pAMjarApoLa surata ane bIje. (suratanI pAMjarApoLamAM apAI.) 25000 vADI karavA mAMDI che tenI dharmazAlA karavI. (suratamA zeTha devacaMde rU020000(vIsa hajAra) kharacI makAna sahita zatakAdi vADI bAMdhavA mAMDI hatI temAM 25000 (pacIza hajAra) umerI dharmazAlA sthApI, jethI dharmazAlAmA kulle rU045000 (pistAlIza hajAra)nI rakama vaparAI.)* // 7 // 5000 kezara ane barAsamAM. (A rakama zeTha ghelAbhAI lAlabhAI jhaverI kezara barAsa phaMDamAM apAI che.) zeTha devacaMda upara mujaba rU0 55000 (paMcAvana hajAra ) kharacavAnI yAdi lakhI zakyA hatA, ane rU. 100000 (eka lAkha)mAthI rU0 45000 (pistAlIza hajAra) zemAM kharacavA pharamAvaq te vicAra karI lakhavAnA hatA. paraMtu potAnA avasAna-kAla pUrva e yAdi pUrNa karI zakAI nahi, jethI rU. 45000 (pistAlIza hajAra)nI rakama nAma-nirdeza vinAnI zubhakAryamAM kharacavAnI bAkI rahI. e rU0 45000 (pistAlIza hajAra)nI rakama zubhakAryomA kharacavAnI zeTha devacaMdanA suputra zA0 gulAbacaMdanI kAyadesara rajA maLavA uparAMta, zA0 gulAbacaMda devacaMde potAnA taraphathI mahUmanI yAdagIrI mATe zubhakAryamA kharacavA kADhelA rU0 25000 * zeTha devacaMdano Azaya rU. vIsa hajAra kharacelA hatA temA rU. pAMca hajAra umerI rU. pacIza hajAranI dharmazAlA karavAno hato. paNa kAnUna tApramANe vilano artha evo thayo ke "zeTha devacaMda game eTalI rakama kharacI gayA hoya te bilamA yA nirALA tapazIlapatramA e mujayarnu spaSTa karelu na lAhovAthI e kharacela rakama gaNavAnI nahi, paNa temA rU. pacIza hajAra TrasTIoe vadhAre ApI te vADInI dharmazAlA karavI." A dharmazAlAno dharmazAlA tarIke kAbha levAto na hovAthI sva. gulAbacaMde korTanI rajA meLavI dharmazAlAne 'zrIravasAgarajI jaina boDIMga hAUsa', tAtarIke pheravI. vidyArthIo Aje eno suMdara lAbha laI rayA che. // 7 // Jan Education For Private & Personal use only R emeltrary.org Page #27 -------------------------------------------------------------------------- ________________ SARALSSAGARARAN (pacIza hajAra ) paNa A rakamamA umerI maIma zeTha devacaMdanA nAmarnu eka sthAyI phaMDa sthApavA sUcavyu. AthI rU. 25000 (pacIza hajAra)nI rakamane rU. 45000 (pistAlIza hajAra )nI rakama sAthe umerI rU. 70000 (sittara hajAra) saMgIna phaMDa | sthApavA mATe zeTha devacaMdanA vilanA TrasTIodvArA judA rAkhavAmAM AvyA.* / AcArya mahArAja 1008 zrImad AnandasAgara sUrIzvarajI (te samaye panyAsa pade)nI salAha ane upadezathI tathA zA. gulAbacaMda devacaMda jhaverInI sammatithI, A ekatra rakamonuM mahUma zeTha devacaMdanI yAdagIrI mATe "zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDa" nAmarnu A TrasTa zeTha devacaMdanA mRtyupatranA TrasTIyo (1) zeTha nagInabhAI ghelAbhAI, (2) zeTha kezarIcaMda rUpacaMda, (3)zA. jIvaNacaMda sAkaracaMda ane (4) bAI vIjakore (zeTha devacaMdanI putrI) IsvI san 1909mAM sthApyu. temaja yogya vyavasthA jaLvAI rahevA mATe (1) zeTha nagInabhAI ghelAbhAI, (2) zeTha kezarIcaMda rUpacaMda, (3) zA0 jIvaNacaMda sAkaracaMda, (4) zA0 gulAbacaMda devacaMda, (5) zeTha phulacaMda kastUracaMda, ane (6) zA0 maMchubhAI sAkaracaMdane TrasTIo nimI TrasTaDIDa karAvavAmAM AvyuM. _* zeTha devacaMdano Azaya vilamA kakhyA mujaba lAkha rU0 pUrA kharacavAno hato paraMtu "judI jaNAvelI yAdi pramANe te te khAtAomA kharacavA" tema vilamA darzAvelu hatu, jyAre judA tapazIlapatrakamA pote mAtra rU. paMcAvana hajAranI rakamanI yAdi lakhI zakyA ane rU. pistAlIza hajAranI yAdi pUrI karI zakyA nahi. mAthI kAyadesara evo artha nIkaLyo ke "vila karatI vakhate rU. eka lAkha kharacavAnI icchA haze, paraMtu tapazIla lakhatI vakhate * rU. paMcAvana hajAra ja kharacavAnI icchA niyata sthalosara nakkI hoI rU. pistAlIza hajAra nahi kharacavA mATe ja tapazIlapatrakamA noMdhyA nahi hoya, tethI| e rakamano mAlika dattaka putra gulAbacaMda ja raheze. TrasTIone potAnI marajIthI zubhakAmomAM e rU. pistAlIza hajAra kharacI nAMkhavAnI sattA nathI. paNa jo | vArasa gulAbacaMda e rakamano mAlika pote na thAM e kharacavA mATe TUsTIone sammati Ape to tenI marajI mujaba TUsTIone e rakama kharacavAne sattA prApta thAya che." bhAI zrI gulAbacaMdanI icchA e rakama pote levAnI nahotI tethI tenI sammati maLavAthI ja mA phaMDanI sthApanA thaI zakI. - CARRACHAARAA Jain Education international For Private &Personal use Only Page #28 -------------------------------------------------------------------------- ________________ saTIka - vairAgyazatakAdi // 8 // Jain Education in mahUma zeThanI dIkarI, zeThanA mRtyupatranI eka vahIvaTakAra (ekjhikyuTriksa), mama zA0 mUlacaMda nagInadAsa jhaverInI vidhavA bAI vIjakoranI, rU0 25000 (pacIza hajAra ) uparAMtanI rakamanI AkhI milkata bAI vIjakoranA mRtyupatranA TrasTIyo taraphathI, IsvI san 1911 nA eka dastAvejadvArA bheTa maLavAthI, tathA mama zeThanA bhatrIjA ane phaMDanA mukhya TrasTI mahUma zeTha nagInabhAI belAbhAI jhaverInA mRtyupatranI rUye rU0 2000 (ve hajAra) nI rakama temanA TrasTI ane vahIvaTakAra (ekjhikyuTriksa) 'bAI caMdana urphe lIlAvatI' taraphathI IsvI san 1922mAM bheTa maLavAthI tathA paracuraNa vyAjanI rakamo maLavA - vadhavAthI phaMDanuM bhaMDoLa rU0 110000 ( eka lAkha daza hajAra )nA AzarAnuM thayuM che. phaMDano uddeza "jaina zvetAMbara mUrttipUjaka dhArmika sAhityanI, jevuM ke prAkRta, mAgadhI, saMskRta, gujarAtI, aMgrejI vagaire bhASAmAM lakhAyelAM vaMcAyelAM prAcIna pustako, kAvyo, nibandho, lekho vagerenI jALavaNI, khIlavaNI, punarujjIvana, rakSaNa ane abhivRddhi karavAno" che. prAcInatAnI hada vikrama saM0 1950 pUrvenI raheze ane mudrita grantha mATe thayelA kharca karatAM aDadhI kimmate te becAze evaM TrasTaDIDamAM pharamAvavAmAM AvyuM che. zeTha kezarIcaMda rUpacaMda sane 1996mAM TrasTIpadethI mukta thayA, ane zeTha nagInabhAI ghelAbhAI saM0 1978, - IsvI san 1929mAM dehamukta thavAthI temanA sthAne zeTha amaracaMda kalyANacaMda ane zeTha nemacaMda abhecaMda je. pI. ne sane 1926mAM TrasTI nimabAmAM AvyA. bhAI zrI gulAbacaMda devacaMda saM0 1983 - san 1927mAM dehamukta thavAthI, tathA zeTha phulacaMda kastUracaMdanA sane 1928nA rAjInAmAthI temanA sthAne zA0 nemacaMda gulAbacaMda devacaMda ane zeTha hIrAbhAI maMchubhAInuM sane 1929mAM TrasTI tarIke saMvaraNa karavAmAM AvyuM, ane e cAre navA TrasTIonuM sane 1929mAM nimaNukakhata ( epoiMTameMTa DIDa) karAvI levaDAvyuM. de. lA. ja. pu. phaMDano udbhava itihAsa 116 11 ainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ zeTha amaracaMda kalyANacaMdanA sane 1932mAM thayelA avasAnathI, zeTha sAkaracaMda khuzAlacaMdane sane 1936mA TrasTI-pade / saMvaravAmAM AvyA, ane sane 1936mAM te bAvatanuM nimaNUkakhata (epoiMTameMTa-DIDa) karAvavAmAM Avyu. sane 1937mAM meM TrasTIpadanuM rAjInAmuM Apyu; ane amuka samaya bAda dUsTImaMDale mAruM rAjInAmuM svIkArI mane TrasTIpadathI mukta karI maMtrI tarIke nImyo. hA phaMDanI zarUAtathI phaMDanu bhaMDoLa saM0 1993 sudhI gavarnameMTa sikyuriTimAM rokavAmAM AveluM hatuM. saM0 1993mAM muMbaI vahAra-koTa kAlabAdevI roDa upara phaMDane vadhu utpanna karavA mATe sthAvara makAna kharIdavAmAM AvyuM tyArathI phaMDana saghaLU bhaMDoLa te sthAvara milkatamA rokAyeluM che.. phaMDanI e sthAvara milkata upara A mujaba nAmo aMkita karAyAM che:milkatanI mAlikI-sUcaka ] "zeTha devacaMda lAlabhAI jaina pustakoddhAra phaMDa milkata (surata)" milkatarnu nAma-sUcaka ] "AgamoddhAraka" Jan Education Donal For Private Personal Use Only S inelibrary.org A Page #30 -------------------------------------------------------------------------- ________________ saTIkavairAgyazatakAdi // 9 // chellAM pAMca cha varSathI phaMDa taraphathI AgaLa jeTalA badhu pramANamAM pustako prasiddha na thavAnuM kAraNa e hatuM ke e samaya daramiyAnAlA . | phaMDa pAse pUratI rokaDa rakamano abhAva hato. te pahelAMnAM varSomA AgaLa karatAM vadhu rakama kharacAI gayelI, ane nirdiSTa varSo daramiyAna pu. phaMDano vecavAnA pustakonuM bhaMDoLa ghaNuM vadhI gayuM hoI pustakanA vecANamAMthI thatI Avaka paNa AgaLa karatAM bahu ochI thaI gaI hatI.|8 giLa karatA bahu AchA thai gai hatA. udbhava AthI thoDo samaya pustakaprakAzananuM kAma mulatavI rAkha Avazyaka thaI paDyuM hatuM. traNe varSa vyAjanI rakama bhegI thavA devAmAMnA itihAsa 6 ane pustakono sTaoNka vecavAmAM gayAM.. A pachI TrasTIoe phaMDarnu Azare rU0 eka lAkha daza hajAra- thavA jatuM A bhaMDoLa vadhAre utpannamATe sikyuriTimAMthI chuTuM| karI uparokta makAnamA rokyu. te pachI ekAda varSe makAnanI Avaka ekatra thavA mAMDI. | A rIte paisAnI chUTa thatAM pustakaprakAzananuM kArya have pharI hAthamA levAmAM AvyuM che. jo vikraya pramANamAM ThIka cAlu raheze to pustako moTA pramANamA prasiddha karavAneM amAre mATe vadhu sugama banaze. jainasamudAya A vAta lakSa para laI bane eTalAM pustako kharIdI jJAnaprabhAvanAnA kAryane uttejana Apaze, evI AzA rAkhaM chu. // 9 // muMbAI tA07 oNgasTa, 1941 guruvAra. vi0 saM0 1997, zrAvaNa zuddha nAriyeLI-pUrNimA. jIvaNacaMda sAkaracaMda javerI avaitanika matrI Jain Education For Private Persorsaluse Only N ainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ Jain Education r A Brief Account of the Fund I find some people anxious to know something more about Setha Devacanda Lalabhal Jaina Pustakoddhara Fund than they do at present. Hence I give here a brief account as to how it was incorporated, and a very brief note as regards its inner machinery since then up to date. Setha Devcanda Lalabhai, to commemorate whose memory this Fund was established, directed in his will that a sum of Rupees one-lac be used in charity. Out of Rupees one-lack, he had made up his mind for the following sums only. (1) Rs. 20000 towards reparation of old delapidated Jaina temples. (2) Rs. 5000 towards pinjarapoles at Surat and other places. (3) Rs. 25000 to be utilised for building a dharmasala in place of a proposed bungalow in a compound owned by the donor in Surat, and then under construction. (4) Rs. 5000 to be spent towards providing saffron and camphor (barasa) to Jaina temples. The above sums totalling Rs. 55000 mentioned in the will were respectively utilised in the following manner: iainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ A Brief Account of the Fnud * *** * Vairagya (1) This sum was spent after reparation of the well-known Jaina temple at Ranakapura through Satakadi St tha Anandaji Kalyanaji firm, under the supervision of the late Gulabacanda Devacanda. The Anandaji Grantha & Kalyanaji firm contributed an equal sum towards this undertaking. Panca (2) This sum was handed over to the Surat Pinjarapole. kam (3) The late donor had already spent Rs. 20000 after a compound for a bungalow with a garden, 1180 111 which was then under construction. The sum of Rs. 25000 was added to it, and a dharmasala was built therein. (4) This sum was donated to Setha Ghelabhai Lalabhai Jaina Kesara-Barasa Fund. The donor had not decided how to spend the remaining Rs. 45000, and expired before giving any instructions as to this sum. The court interpreted this fact in a rather curious way: "The donor, when he prepared the will, might have intended to spend the entire sum of Rs. one-lac in charity. But the fact that he has not mentioned as to the disposal of more than the said Rs. 55000 means that he might GOSSOSSEG *** * en soll 1 The donor intended to add a sum of only Rs. 5000 to the sum he had already spent; that is, Rs. 25000 was the entire sum he intended to spend after the dharmasala. But, according to the court-interpretation the words meant a fresh sum of Rs. 25000; and henco Rs. 25000 more had to be spent after the charmas'ala building. Jan Education international Page #33 -------------------------------------------------------------------------- ________________ PASTISSERIGROSSESSE have changed his intention at the last moment. Hence the surplus sum of Rs. 45000 must go to his adopted son Gulabacanda. If, however, the heir Mr. Gulabacanda wants to spend that sum in his father's charities, i he is at liberty to do so.' Late Gulabacanda, a worthy son of the donor, asked the trustees of the will of the late donor to spend that sum in some charitable work, and added a sum of Rs. 25000 to it in memory of the revered father. He further instructed the said trustees that they should spend the totalling sum towards some charitable concern which was permanent. Pujyapada Agamoddharaka Acarya (then pannyasa) Anandasagara advised the trustees of the will of the late donor, (1) Setha Naginabhai Ghelabhai, (2) Setha Kesaricanda Rupacanda, (3) Mr.Jivanacanda Sakaracanda, and (4) Mrs. Vijakora Mulacanda (daughter of the late donor) to spend the sum in establishing a pustakoddhara fund, and Gulabacanda gave his sanction for the same. Hence the present Fund was established. The following were its original trustees : (1) Setha Naginabhai Ghelabhai, (2) Setha Kesaricanda Rapacanda, (3) Mr. Jivanacanda Sakaracanda, (4) Mr. Gulabacanda Devacanda, (5) Setha Fulacanda Kasturacanda, (6) Mr. Manchubhai Sakaracanda. Mrs. Vijakora, widow of the late Molacanda Naginadasa Jhaveri, daughter of the late donor and executrix of his will, donated a sum of more than Rs. 25000, her entire estate, to the Fund at her Jan Educaton mal bayong Page #34 -------------------------------------------------------------------------- ________________ Vairagya Satakadi GranthaPancakam // 11 // Jain Education death. This sum was handed over to the Fund in 1911. Similarly one of the chief trustees of the Fund and a nephew of the late donor, Naginabhai Ghelabhai donated a sum of Rs. 2000 to the Fund, at his death in 1921, which was handed over to the trustees in 1922. These two donations and sundry interests etc. added to the main sum have amounted to about one-lac and ten-thousand Rupees. The aim of this Fund as laid down in the trust-deed is as follows: It should undertake the preservation, circulation, publication etc. of ancient literature pertaining to the Svetambara Murtipujaka sect of Jaina religion, written in any language-Sanskrt, Prakrt, Apabhramsa, Pali, Gujarati, English, German &c. It was also laid down that no work composed after V. S. 1950 should be considered ancient, and the books published should be sold at half the cost price. Setha Kesaricanda Rupacanda resigned in 1916 and Setha Naginabhai Ghelabhai expired in 1921. Setha Amaracanda Kalyanacanda and Setha Nemacanda Abhecanda were appointed as trustees in their stead in 1926. Mr. Gulabacanda died in 1927 and Setha Fulacanda Kasturacanda resigned in 1928. Hence Mr. Nemacanda Gulabacanda Devacanda and Setha Hirabhai Manchubhai were appointed in 1929 as trustees in their place. In 1929 an appointment-deed was got executed for the appointment of the said four new trustees. Setha Amaracanda Kalyanacanda expired in 1932. Hence Setha Sakaracanda Khusalacanda was onal A Brief Account of the Fund // 11 // jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ nominated for the place in 1936, and an appointment-deed to that effect was got executed in the same year. In 1937 I tendered my resignation, and after some delay it was accepted. Thereupon the trustees appointed me the Honarary General Secretary of this Fund. Since the establishment of this institution, its funds were invested in the Government Securities. But since we bought a building situated at Kalabadevi Road, Bombay, in V. S. 1993, the said fund is mainly invested in that immovable property. This building is renamed as follows: SETHA DEVACANDA LALABHAI JAINA PUSTAKODDHARA FUND ESTATE (SURAT) AGAMODDHARAKA Here the first line indicates the ownership, while "Agamoddharaka" the name of the building. 939HUSSEISTISAISANCESSES ) Topiwala Chawl, Sandhurst Road, Bombay, 4 Thursday, 7th August, 1941 Sravan Sud 15, 1997 JIVANCHAND SAKERCHAND JAVERI Hon. Secretary Jain Education anal For Private & Personal use only Un barang Page #36 -------------------------------------------------------------------------- ________________ sUcIpatram sttiikvairaagyshtkaadi||12|| 2-4-0 zrIjainaAnaMdapustakAlaye labhyagranthAH1 ahiMsASTakaM, sarvajJasiddhi aindrastutizca 0-8-015 pariNAmamAlA (lejara pepara) 0-12-027 yukti-prabodhaH 1-8-0 2 anuyogadvAra-cUrNiAribhadrIyavRttizca 1-12-0 , , (DroiMga pepara) 010-028 lalitavistarA (saTIppanA) 0-10-0 3 uttarAdhyayana-cUrNiH 3-8-016 pravacana-sAroddhAraH (pUrvArddhaH) 3-0-029 vastravarNasiddhiH 4 RSibhASitAni 0-2-017 , ,(uttarArddhaH) 3-0-030 vicAra-ratnAkaraH 5 jyotiSkaraMDakaprakIrNakam (saTIkam) 3-0-018 paMcAzakAdizAstrASTakam mUlamAtram 3-0-03. vizeSAvazyaka-viSayAnukramaH akA6 jinastuti-dezanA (hindI) 0-6-019 paMcAzakAdizAstradazakasyAkArAdyanukramaH3-0-0 rAdikramaH 7 tatvataraMgiNI 0-8-020paMcavastukagranthaH (saTIkaH) 2-4-032 vaMdAruvRttiH 8 triSaSTIyadezanAsaMgrahaH 0-8-021 payaraNasaMdoho 0-12-033 zrAddhavidhiH (hindI) 9 dazavaikAlika-cUrNiH 4-0-022 atrajyA-vidhAna-kulakA di 0-3-034 kSetraloka-prakAzaH / 10 prakIrNakadazakam (saMskRtacchAyAnvitam)-8-023 pratyANyAnAdi-vizeSaNavatI-vIzavIzI-4-0 bRhasiddhanabhAgyAkaraNam 5dravyalokaprakAzaH 1-0-024 vArasAsUtra (sacitraM) 12-0-0 AcArAMgasUtravRttiH 12 naMdIAdiakArAdikramo viSayakramazca 1-8-025 madhyamasiddhaprabhA vyAkaraNam 0-8-0 bhagavatIsUtraM dAnazekharasUrikRtavRttisahitam 13 naMdIcUrNiAribhadrIyavRttizca 1-4-026 yazovijayajIkRta 125, 150,350, puSpamAlA aparanAma upadezamAlAprakaraNavRttiH | 14 navapada-prakaraNa-bRhadavRttiH 3-0-0 gAthAyAHstavanAni(sAkSipAThasahitAni)-8-0 tatvArthasUtram (hAribhadrIyaTIkAsahitam) zrI-jaina-AnaMda-pustakAlaya, ozavAla mahollA, gopIpurA, surata. 1 00000 . 8 // 12 // Jan Education International For Private & Personal use only Page #37 -------------------------------------------------------------------------- ________________ bairA0 1 Jain Education I zreSThi- devacandra lAlabhAI - jainapustakoddhArayathAGkeOM arha namaH / zrIvarddhamAnAya namo namo'stu, namo namaH zrIgurugItamAya / dAdeti nAmnA janapUjitAya namastathA sadgurumohanAya // 1 // zrImadakabvarasuratrANamupadizyA''SADhI yASTAhikA mAripravartapakANAM kripoddhArakaraNena samAdRtakaThoratarasAdhukriyANAM - zrI sAhidattayugapradhAnapadadhArakANa - zrIjinacandrasUrIzvarANAM sAmrAjyavartti pAThakAvataMsa zrIkSemarAja gaNiziSya - vAcakavarya zrI matpramoda mANikya gaNivarAntevAsi-vAdigajakesarimahopAdhyAya zrI jaya somagaNiziSyaratra-sambodhasaptatIndriyaparAjayazatakaraghuvaMzavRtyAdyanahapagrantha saudhasUtraNasUtradhAra - zrI sAhisamakSapradattavAcanAcAryapadavibhUSita zrImadguNavinayagaNivara saGkalitayA vyAkhyayA samalaGkRtaM pUrvasUripravaravinirmitam vairAgyazatakam / praNamya zrIdharaM pArzva, pUrvasUrivinirmitam / vairAgyazatakaM samyagU, vivRNomi yathAmati // 1 // tatrA''dyagAtheyaM saMsAraMmi asAre, natthi suhaM vAhiveyaNApaure / jANato iha jIvo, na kuNai jiNadesiyaM dhammaM // 1 // vyAkhyA-'asAre' apradhAne, 'saMsAre' cAturgatikarUpe, tattvavRttyA prAyo vA kiJcidapi 'sukhaM' sAtavedyaM karma, 'nAsti' ainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ vairAgyazatakam / // 1 // na vidyate, asAratve kAraNamAha-yataH kimbhUte saMsAre ?, vyAdhizva zarIramandatA, vedanA ca- mAnasaM duHkhaM, tAbhyAM ' pracure' bahule, asmin saMsAre kevalaM jantUnAM vyAdhivedane eva vidyete evaM jAnannapi 'iha' saMsAre, 'jIvaH' prANI, prAptamapi jinaistIrthakRdbhiH 'dezitaM ' upadiSTaM, 'dharma' durgatau patataH prANino dharatIti dharmastaM, 'na karoti' na vidhatte, karmabahulatvAditi // 1 // ajjaM kalaM paraM parAriM, purisA ciMtaMti atthasaMpattiM / aMjaligayaM va toyaM, galaMtamAuM na picchaMti // 2 // vyAkhyA-adyAdipadeSu prAkRtatvAdanusvAraH, 'puruSAH' mUDhA narAH, adya dine 'kalye' AgAmidine, 'parasmin, AgAmivarSe 'parAriM' parasmin varSe (vA) 'arthasampattiM' dravyasampadaM - arthasamprAptiM vA, 'cintayanti' vicArayanti, yathA'dya dine dravyasampad bhaviSyati kalye vA parasmin vA parAriM vA bhaviSyati, ityevamAzAgrastAstiSThanti paraM te 'aJjaligataM' aJjaliprAptaM, 'toya miva' jalamiva, 'galat' kSarat, AyuH 'na pazyanti' na prekSante na vicArayanti, yathA'JjaligataM toyaM na kamapi kAlaM tiSThati tathedamAyurapi kSaNe kSaNe AvIciMmaraNena zrIyamANaM kiyantaM kAlaM sthAsyatItyevaM mUDhatvAnna jAnantIti bhAvaH // 2 // 1 " tatra vIcivicchedastadabhAvAdavIci] [stadeva AvIci ] stena maraNama [A] vIcimaraNaM, tatpaJcadhA-dvaya 1 kSetra 2 kAla 3 bhava 4 bhAva 5 bhedAt / tatra yannArakatiryagnarAmarANAmutpattisamayAtprabhRti nijanijAyuH karmada likAnAmanusamayamanubhavanAd vighaTanaM tad dravyAvIcimaraNaM tacca nArakAdigaticAturvidhyAccaturvidham / evaM narakAdicaturgativiSayakSetra prAdhAnyApekSayA kSetrAvIcimaraNamapi caturdeva / devAdiSvaddhAkAlasyAsambhavAd devA''yuSkakAlAdicaturbhedaprAdhAnyApekSayA kAlAvIcimaraNamapi caturvidham / evaM devAdicaturvidhabhavApekSayA bhavAvIcimaraNaM caturddhA / tathA devAdInAM caturvidhAyuH kSayalakSaNabhAvaprAdhAnyApekSayA bhAvAvIcimaraNamapi catudvaiveti" uttarAdhyayana sarvArthasiddhivRttau 135 patre kharataragaccha gaganAGgaNanabhomaNayaH zrIkamala saMyamopAdhyAyapAdAH / guNavina yIyAvyAkhyA / // 1 // Page #39 -------------------------------------------------------------------------- ________________ jaM kalle kAyacaM, taM ajaM ciya kareha turamANA / bahuvigdho hu muhutto, mA avaraNhaM paDikkheha // 3 // vyAkhyA-he prANinaH! yat 'kalye' AgAmidine, kartavyaM dharmakaraNIyamiti gamyate, taddharmakaraNIyaM tvaramANAH' vilambamakurvantaH santaH 'ciya' zabdasya evakArArthatvAdadyaiva kurudhvaM, yato 'hu' nizcaye, 'bahavaH' pracurA, 'vighnA' antarAyAH santyasminniti bahuvighna eva 'muhUrtaH' kAlavizeSaH, ato mA 'aparAha' sAyantanasamayaM, 'pratIkSadhvaM' vilambadhvaM, "zreyAMsi bahuvighnAnI"ti vacanAt puNye karmaNi pravartamAnAnAM puMsAM vahavo'ntarAyA uttiSThantyato dharmakarmavidhAne mA vilamba kuru-| dhvamiti, tathA ca vede'pyevamevoktaM "na zvaH zvaH samupAsIt , ko hi manuSyasya zvo vedeti" // 3 // hI!! saMsArasahAvaM, cariyaM nehANurAgarattA vi / je puvvaNhe divA, te avaraNhe na dIsaMti // 4 // | vyAkhyA-makAro'lAkSaNikaH, saMsArasvabhAvasya 'caritaM' AcaraNaM, saMsArasvabhAvacaritaM dRSTvA 'hI' iti viSAdo mama, kathaM viSAdaH ? ityAha-'snehAnurAgeNa premabandhena raktA api, AsatAmanye, ye svajanAdayaH 'pUrvAhe' prAtaHkAle, dRSTAsta eva 'aparAhne' sandhyAyAM na dRzyante, snehAnurAgaraktAnAM kila viyogAsaMbhavAtta evoktAH, paraM saMsArasya kSaNadRSTanaSTatvAtte'pi viyujyanta iti bhAvaH // 4 // mA suyaha jaggiyo, palAiyavaMmi kIsa vIsamaha ? / tiNi jaNA aNulaggA, rogo a jarA a maJcU a||5|| vyAkhyA-bho lokA ! jAgaritavye-dharmakarmaNi kartavye iti bhAvaH, tatra 'mA svapitha' mA zevaM, na pramAditavyamiti AMOLLUSCLOSURE Jan Educator For Private &Personal use Only HDainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ vairAgyazatakam / // 2 // bhAvaH, 'palAyitavye' asmAtsaMsArAt pranaMSTavye, 'kasmAdvizrAmyatha ?" kathamasmin saMsAre khedApanayanaM kurudhvamiti bhAvaH, kathaM ?, yatastrayo janA bhavatAM 'anulagnA H' pRSThato lagnAH - pravRttAH varttanta iti zeSaH, te ke ? ityAha 'rogazca' atIsA rAdiH, 'jarA ca' vayohAniH, 'mRtyuzca' maraNaM, evaMvidhAstrayo'pi janA anulagnA ato dharme na pramAdo vidheya iti bhAvaH, anyo'pi jAgaritavye sthAne na svapiti palAyitavye ca na vizrAmyatIti chAyA [bhAvA]rthaH, janA iti lokoktyA uktaM, anyathaiSAmAtmadharmatvAditi // 5 // divasa nisAghaDimAlaM, AuM salilaM jiyANa ghettRNaM / caMdAicabaillA, kAla rahaa bhamADaMti // 6 // vyAkhyA- 'candrAdityAveva' zazibhAskarAveva, 'balIvardo' vRSabhau, prAkRtatvAdvibhaktipariNAmo, 'divasAzca nizAzca' [ divasanizA ], tA eva 'ghaTimAlA' kumbhapaGkistayA, jIvAnAM 'AyuH jIvitameva salilaM 'gRhItvA' AdAya 'kAlaH' parivartanAlakSaNaH, sa eva araghaTTastaM 'bhramayataH' parivartayataH, punaruccaiH punarnIcairityevamiti // 6 // sA natthi kalA taM natthi, osahaM taM natthi kiM pi vinnANaM / jeNa dharijjai kAyA, khajjaMtI kAlasappeNaM // 7 // vyAkhyA-sA nAsti kalA dvAsaptateranyatarA, tacca 'auSadhaM' agado nAsti, tat kimapi 'vijJAna' zilpaM nAsti, yena kalAdinA 'kAlo' mRtyureva sarpastena ' khAdyamAno' bhakSyamANaH 'kAyo' deho 'priyate' tatkhAdanAdrakSyate // 7 // 1 pAntasya norNatvAbhAvaH "masjinazorjhali [ 7-1-60 ] iti [ pANinIya sUtreNa ] num / guNavinayIyA vyAkhyA / // 2 // Page #41 -------------------------------------------------------------------------- ________________ ***ARAS dIharaphaNiMdanAle, mahiyarakesara disAmahadalille / o piyai kAlabhamaro, jaNamayaraMdaM puhavipaume // 8 // vyAkhyA-'o' iti pazcAttApe avyayaM, kAla eva 'bhramaro' bhRGgaH, pRthivyeva paJa, tasmin 'janA' lokA eva 'makarando' zarasastaM pibati, anyo'pi bhramaraH padme makarandaM pivatyeva, tathA'yaM kAla eva bhRGgo bhUrUpakamale janamakarandaM asata iti S/bhAvaH, yataH-"dupayaM cauppayaM bahu-payaM ca apayaM samiddhamahaNaM vA / aNavakae vi kayaMto, harai hayAso aparitaMto // 1 // " kiMbhUte pRthivIpa ?, "dIrgha' AyataM 'phaNIndra eva' zeSa eva, 'nAlaM' mRNAlaM, yasya tattasmin dIrghaphaNIndranAle, idaM ca lokotayA vizeSaNaM, tathA 'mahIdharAH' parvatA eva 'kesarANi' kiJjalkAni yatra tattasmin mahIdharakesare, prAkRtatvAdvibhaktilopaH, tathA 'diza eva' AzA eva, 'mahAnti' bRhanti, 'dalAni' patrANi, yasmin tattasmin diGamahAdale, svArthe illapratyayaH, "o sUcanApazcAttApe"[4-2-203] iti [haima]prAkRtavyAkaraNe // 8 // chAyAmiseNa kAlo, sayalajiyANaM chalaM gvsNto| pAsaM kahavi na muMcai, tA dhamme ujjamaM kuNaha // 9 // __ vyAkhyA-he prANinaH ! 'chAyAmiSeNa' nijanijazarIrapratibimbadambhena, ayaM 'kAlo' yamaH sakalajIvAnAM 'chalaM' randhra 'gaveSayan' avalokayan san 'pArzva' prANisamIpaM kathamapi na muJcati' na tyajati, zarIriNAmiyaM chAyA na bhavati kintu yama eva randhra gaveSayati, kadA'sau skhalet kadA'haM gRhNAmIti vAJchayA, "tA" iti tasmAt yUyaM 'dharma' jinapraNIte'hiMsAdirUpe udyama kurudhvaM, yAvadyamena gRhItA na vartadhve tAvatkiJcitpuNyaM vidadhvamiti bhAvaH // 9 // A MISKIS Jan Educatio n al For Private Personal use only anbrary.org Page #42 -------------------------------------------------------------------------- ________________ vairAgya zatakam / kAlaMmi aNAIe, jIvANaM vivihakammavasagANaM / taM natthi saMvihANaM, saMsAre jaM na saMbhavai // 1 // guNavinavyAkhyA-'anAdau' Adirahite 'kAle' parivartanAlakSaNe 'vividhakarmavazagAnAM' vividhakarmAyattAnAM 'jIvAnAM' prANinAM yIyAsaMsAre tat 'saMvidhAna' bhedo nAsti yat 'na sambhavati' na ghaTate, api tu sarvamapi ghaTata ityarthaH, jantubhirnAnAjAtiSva | vyaakhyaa| nekavidhakarmapreritaiH sarve'pi bhedA ekendriyAdayaH prAptA ityarthaH // 10 // | baMdhavA suhiNo save, piyamAyAputtabhAriyA / peyavaNAo niyattaMti, dAUNaM salilaM'jaliM // 11 // - vyAkhyA-sarve'pi 'bAndhavAH' svajanAH, 'suhRdo' mitrANi, mAtApitarau, prAkRtatvAtsUtre viparyayaH, putrabhAryA, mRtaM prati 'salilAJjaliM' jalatarpaNaM, dattvA 'pitRpreta vanAt' smazAnAt , 'nivartante' vyAghuTya svagRhamAyAnti, na punastena sahA'nuyAntIti bhAvaH // 11 // viDaMti suA vihaDaM-ti baMdhavA vallahA ya vihddNti| iko kahavi na vihaDai, dhammore jIva ! jinnbhnnio||12|| ___ vyAkhyA-re jIva!' Atman !, 'sutAH' putrA 'vighaTante viyujyante, svasmAtteSAM pUrvameva mRtatvAt , tathA 'bAndhavAH svajanA vighaTante, tathA 'vallabhAzca striyo vighaTante, tasyAH maraNenA'nyena saha saMyogAdvA, anyatsarva vighaTate, parameko 'jinabha-81 |Nita'stIrthakRtpraNIto dharmaH kathamapi na vighaTate, dharmastu ihA'mutrA'pi sukhakAraNatvAdAtmano na viyujyata iti bhaavH|| 12 // aDakammapAsavaddho, jIvo saMsAracArae ThAi / aDakammapAsamukko, AyA sivamaMdire ThAi // 13 // SRESEARCH JanEducation E arnal For Private &Personal use Only ( iainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ ___ vyAkhyA-he Atman ! aSTasaMkhyAni karmANyeva pAzAstaiH 'baddhaH' saMyato'yaM 'jIvaH' prANI 'saMsAracArake' bhavarUpe bandi-18 gRhe, 'tiSThati' Aste, aSTakarmapAzebhyo 'mukko' rahita AtmA "zivamandire' mokSasodhe tiSThati, yadA AtmA karmarahito bhavati tadaikasamayena kSetrAntaramaspRzan mokSaM prayAtIti // 13 // vihavo sajaNasaMgo, visayasuhAI vilAsalaliyAI / naliNIdala'ggagholira-jalalavaparicaMcalaM savaM // 14 // hA vyAkhyA-'vibhavo' dhanaM, tathA 'sajjanAnAM pitRmAtRbhrAtRbhAryAdInAM, 'saGgaH' sambandhaH, tathA 'vilAsena' lIlayA 'lalitAni' manojJAni, 'viSayasukhAni' viSayasaukhyAni, etatsarva 'nalinIdalAne' padminIpatraprAnte, "gholiro" dolanazIlo yo 'jalalavaH' pAnIyabindustadvat 'paricaJcalaM' atizayenA'sthiraM, yathA nalinIpatraprAnte jalabinduH stokaM kAlameva tiSThati, vAyunA zIghrameva patanAt , tathA vibhavAdikaM sarvamapyasthiramityarthaH, "ghUrNo ghula-ghola-ghumma-pahallAH [8-4-117 ]" iti [ haima prA0 ] sUtreNa ghUrNadhAto?la AdezastataH zIlArthe irapratyayaH ||14||[ath ] kAnapi pUrva yUno balAdyupetAn dRSTvA pazcAttAneva jarato galitazarIrAn vIkSyopadezamAha taM kattha balaM taM kattha, juvvaNaM aMgacaMgimA kattha ? / sabamaNicaM picchaha, diTuM nahU~ kayaMteNa // 15 // vyAkhyA-he prANinaH ! 'tad' iti tAruNyAvasthAyAM yad 'balaM' parAkramamAsIt , tadbalaM tava kutra gataM ?, tathA tad yauvanaM' tAruNyaM kutra ?, tathA 'aGgacaGgimA' zarIrotkRSTatA, kutra?, tasmAt 'kRtAntena' kAlena, kRtvA 'dRSTanaSTaM' pUrva dRSTaM| Jan Education Instmal For Private &Personal use Only Page #44 -------------------------------------------------------------------------- ________________ gunnvinyiiyaavyaakhyaa| vairAgya- IIpazcAnnaSTamiti dRSTanaSTaM 'sarva' samastaM "anityaM' azAzvataM pazyata' avalokayata, pUrva yaccharIramevaMvidhamAsIttadeva samprati zatakam / 18| kAlenaivaMvidhaM vihitamiti kA tatra zarIre Astheti bhAvaH // 15 // // 4 // ghaNakammapAsabaddho, bhavanayaracauppahesu vivihAo / pAvai viDaMbaNAo, jIvo ko ettha saraNaM se ? // 16 // vyAkhyA-he prANin ! ayaM 'jIvaH' prANI 'ghanAni' pracurANi, yAni karmANi tAnyeva 'pAzA' bandhanagranthayastaiH 'baddhaH' saMyataH san 'bhava'zcAturgatikasaMsAra eva nagaracatuSpathAni, teSu 'vividhA' anekaprakArAH zarIramanoduHkhadAyinyo 'viTaviDambanA' vigopanAni vadhabandhAdirUpANi prApnoti, ataH "ettha" etasmin , saMsAre "se" tasya prANinaH kaH zaraNaM ?, yadavaSTambhAdvigopanAni sa na prApnuyAditi // 16 // ghoraMmi gambhavAse, kalamalajaMbAlaasuivIbhacche / vasio aNaMtakhutto, jIvo kammANubhAveNa // 17 // vyAkhyA-'ghore' raudre 'garbhavAse' jananyudaraikadeze ayaM jIvaH 'karmaNAM' zubhAzubharUpANAM 'anubhAvena' prabhAveNa 'anantakRtvaH' anantavArAn , 'uSitaH' sthitaH, kimbhUte garbhavAse ?, 'kalamalo' jaTharadravyasamUhaH, sa eva 'jambAlaH' kardamastena 'azuci'ruddhajanIya-udvegakArI, 'vibhatso' bhayajanakastasmin // 17 // culasII kira loe, joNINaM pmuhsyshssaaii| ikimi a jIvo, aNaMtakhutto samuppanno // 18 // // 4 // Jan Education Instmal For Private &Personal use Only Page #45 -------------------------------------------------------------------------- ________________ Jain Education vyAkhyA - kiletyAgamo tau, 'loke 'yonInAM' jIvotpattisthAnAnAM caturazItiH 'pramukhazatasahasrANi bhedalakSANi, vidyante, 'jIvaH' prANI, ekaikasyAM ca yonAvanantavArAn samutpannaH // 18 // mAyApiyabaMdhUhiM, saMsAratthehiM pUrio loo / bahujoNinivAsIhiM, na ya te tANaM ca saraNaM ca // 19 // vyAkhyA - 'bahuyoni nivAsibhizcaturazItilakSapramANayonivAsibhiH 'saMsArasyai' rbhavasthitairmAtApitRbandhubhirayaM lokaH 'pUrito' bhRtaH, amI jantavaH sarve'pi kadAcinmAtRtvena kadAcitpitRtvena kadAcidvandhutvena jAtA iti, na ca te saMsAMrasthA mAtrAdayastrANaM bhavanti, ApattaraNasamarthaM trANamucyate, yathA mahAsrotobhiruhyamANaH sukarNadhArAdhiSThitaM plava (pota ) - mAsAdyA''pastaratIti na ca te zaraNaM bhavanti, zaraNaM punaryadavaSTambhAnnirbhayaiH sthIyate, tatpunadurga parvataH puruSo veti, tathA'tra na kazcidastIti uktaM ca - " janmajarAmaraNabhayai-rabhidrute vyAdhivedanAgraste / jinavacanAdanyatra tu nAsti [ca] zaraNaM vacilloke // 1 // " // 19 // jIvo vAhivilutto, sapharo iva nijale taDapphaDae / sayalo vi jaNo picchara, ko sakko veyaNAvigame ? // 20 // vyAkhyA - jIvo 'vyAdhibhI' rogaiH 'vilupto'bhiguto 'nirjale' jalarahitapradeze 'zaphara iva' matsya iva " taDaphaDae "tti AkulI bhavati, tathAvidhaM rogaiH pIDyamAnaM janaM sakalo'pi janaH 'pazyati' avalokate, paraM tasya 'vedanAyAH' pIDAyA, 'vigame' vinAze, kaH puruSaH 'zaktaH' samarthaH ?, api tu na ko'pi tatpIDAmapagamayatItyarthaH // 20 // ronal ainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ vairAgya guNavinayIyA vyaakhyaa| mA jANasi jIva ! tumaM, puttakalattAi~ majjha suhaheU / niuNaM baMdhaNameyaM, saMsAre saMsaraMtANaM // 21 // | shtkm| ___ vyAkhyA-he 'jIva !' Atman !, tvaM'mA jAnIhi' mA'vabudhyasva, yathA mama putrakalatrAdiH sukhaheturbhaviSyati, tarhi | |kiM jAne ? ityAha-'saMsAre' bhave 'saMsaratAM' nArakatiryagbhavAdirUpeNa paryaTatAM jIvAnAmetat putrakalatrAdikaM nipuNaM' gADhaM bandhanaM, etadvandhanabaddhA eva jantavaH saMsAre tiSThantItyevaM jAnIhIti bhaavH||21|| jaNaNI jAyai jAyA, jAyA mAyA piyA ya putto ya / aNavatthA saMsAre, kammavasA sabajIvANaM // 22 // vyAkhyA-he prANin ! saMsAre 'karmavazAt' karmaparatantratayA, 'sarvajIvAnAM' sakalaprANinAM, 'anavasthA' anaiyatyaM, tAhAmevA''ha-yA 'jananI' mAtA, saiva bhavAntare 'jAyA' patnI 'jAyate' utpadyate, yA jAyA sA mAtA jAyate, tathA karmavadazAt pitA ca putro bhavati , ca zabdAtputrazca pitA bhavati, ato'navasthaiva, yadA jananI jananyeva jAyA jAyaiva bhavAnta re'pi bhavettadA'vasthA-naiyatyaM bhavet , tathA nAsti, ato'navasthA, tathA coktaM zrImadbhagavatyAM-"ayaM NaM bhaMte ! jIve sabajIvANaM mAtittAe piyattAe bhAittAe bhagiNittAe bhajattAe puttattAe dhutattAe suhRttAe uvavaNNapuve ?, haMtA goyamA ! asatiM aduvA aNaMtakhutto / sabajIvA vi NaM bhaMte ! imassa jIvassa mAtittAe jAva uvavaNNapuvA ?, haMtA goyamA! jAva aNaMtakhutto / ayaM NaM bhaMte ! jIve sabajIvANaM arittAe variyatAe ghAtayattAe vahagattAe paDiNIyattAe paccomitta 1 asakRt-anekazaH / 2 athavA / 3 anantakRtvaH-anantavArAn / 4 sAmAnyataH zatrubhAvena / 5 vairikH-shtrubhaavaanubndhyuktstttyaa| 6 mArakatayA / 7 vythktyaa-taaddktyetyrthH| 8 prtyniiktyaa-kaaryopghaatktyaa| 9 amitrasahAyatayA / [iti vRttau zrImadbhaya devsuurimidhaaH]| - Jain Educatio n al For Private &Personal use Only 150 mainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ tAe uvavaNNapuve ?, haMtA goyamA ! jAva aNaMtakhutto / sabajIvA vi NaM bhaMte!, evaM ceva / ayaM NaM bhaMte ! jIve sabajIvANaM rAyattAe juvarAyattAe jAva satthavAhattAe ubavaNNapuve?, haMtA goyamA ! asaI jAva aNaMtakhutto / sabajIvA vi NaM evaM ceva / ayaM NaM bhaMte ! jIve sabajIvANaM dAsattAe pesattAe bhayagattAe bhAtillaMgattAe bhogapurisattAe sIsattAe vesattAe uvavaNNapuve ?, haMtA goyamA ! jAva aNaMtakhutto / evaM sabajIvA vi aNaMtakhutto" (iti) dvAdazazatake saptamoddezake // 22 // na sA jAI na sA joNI, na taM ThANaM na taM kulaM / na jAyA na muyA jattha, sabe jIvA aNaMtaso // 23 // vyAkhyA-saMsAre sA 'jAtiH' kSatriyAdina, tathA sA 'yoni'jIvotpattisthAnaM na, tathA tat 'sthAnaM' AkAzakSetraM na, tathA coktaM zrIbhagavatyAM-"eyaMsi NaM bhaMte ! mahAlagaMsi logaMsi atthi bhaMte ! ketI paramANupoggalamatte vi paese, jattha NaM ayaM jIve Na jAte na mate vA vi ?, goyamA ! No tiNaDhe samaDhe, se keNaTeNaM bhaMte ! evaM vuccati ?, eyaMsi NaM e mahAlayaMsi logaMsi Nasthi keI paramANupoggalamette vi paese jattha NaM ayaM jIve Na jAte Na mate vA vi?, goyamA ! se jahA nAmae kei purise ayAsayarasa ega mahaM ayAvayaM karejA, se NaM tattha jahanneNaM ekko vA do vA tiSNi vA ukkoseNaM ayAsaMhassaM gRhadAsIputratayA / 2 preSyatayA-AdezyatayA / 3 bhRtakatayA-duSkAlAdau popitatayA / kRSyAdilAbhasya bhAga grAhakatayA / 5 anyairupArjitArthAnakA bhogakArinaratayA / 6 zikSaNIyatayA / 7 dvepyatayeti / 8 SaSTayAzcaturthyarthatvAt , ajAzatAya / 9 ajAba-ajAvATakam / 1. yadihA'jAzataprAyogye vATake utkRSTeNA'jAsahasraprakSepaNamabhihitaM tattAsAmatisaGkIrNatayA'vasthAnaNyApanArtham / [iti vRttau zrImadbhayadevasUripUjyAH] / Jan Education R ental For Private &Personal use Only ininelibrary. Page #48 -------------------------------------------------------------------------- ________________ vairAgyazatakam / TUR pakkhivejA, tAo NaM tattha pauragoyarAo paurapANiyAto jahaNNeNaM egAhaM vA duyAhaM vA tiyAhaM vA ukkoseNaM chammAse ta guNavinaparivasejA, atthi NaM goyamA ! tassa ayAvayassa ketI paramANupoggalamette vi paese jeNaM tAsiM ayANaM uccAreNa vA pAsa yIyAvaNeNa vA kheleNa vA siMghANaeNa vA vaMteNa vA pitteNa vA pUeNa vA sukkeNa vA soNieNa vA cammehiM vA romehiM vA|| vyaakhyaa| siMgehiM vA khurehiM vA pahehiM vA aNakaMtapuve bhavati ?, bhagavaM ! No tiNaDhe samaDhe, hojjA vi NaM gotamA! tassa ayAvayassa keI paramANupoggalamette vi paese je NaM tAsiM ayANaM uccAreNa vA jAva nahehiM vA aNakaMtapube, No ceva NaM eyaMsi7 e mahAlayaMsi logaMsi, logassa ya sAsayaM bhAvaM saMsArassa ya aNAdibhAvaM jIvassa ya NiccabhAvaM kammabahuttaM jammaNamaraNabAhulaM ca paDucca Natthi keI paramANupoggalamette vi padese jattha NaM ayaM jIve Na jAte vA Na mate vA vi, se teNadveNaM taM ceva jAva Na mate vA vi" (iti ) dvAdazazate saptamoddezake, tathA tatkulamugrAdi na, yatra jAtyAdiSu sarve jIvA 'anantazo' anantavArAn 'na jAtA' notpannA, 'na mRtA' na parAsutvaM prAptA iti, etAvatA vyavahArarAzimupagatAnAM yeSAM jIvAnAmanantaH kAlo vRtto vidyate teSAM sarveSvapi jAtyAdiSu anantaza utpattiAtaiva bhaviSyatIti sambhAvyate, punaretadabhiprAyaM bahuzrutA eva vidantIti // 23 // taM kiMpi natthi ThANaM, loe vAla'ggakoDimittaM pi / jattha na jIvA bahuso, suhadukkhaparaMparaM pattA // 24 // vyAkhyA-he prANin ! loke tatkimapi 'bAlAgrakoTimAnaM' kezAgraprAntamAtramapi 'sthAnaM' kSetraM nAsti, bahvAstAM, yatra | 1 pracuracaraNabhUmayaH pracurapAnIyAzca, anena ca tAsAM pracuramUtrapurISasaMbhavo bubhukSApipAsAviraheNa susthatayA ciraMjIvitvaM coktam / [ iti vRttau ] / Jan Education na IDH For Private &Personal use Only M inelibrary.org Page #49 -------------------------------------------------------------------------- ________________ bAlAgrakoTimAtre'pi sthAne 'bahuzo' bahUn vArAn 'jIvAH' prANinaH, 'sukhaduHkhaparamparAM' sAtAsAtaparipATI, na prAptAH, etAvatA jIvAH karmavazagAH sarvatra kadAcitsukhaM kadAciduHkhaM prApurityarthaH // 24 // savAo riddhIo, pattA save vi sayaNasaMbaMdhA / saMsAre tA viramasu, tatto jai muNasi appANaM // 25 // / vyAkhyA-he Atman ! saMsAre paryaTatA bhavatA sarvA 'RddhayaH' sampadaH, prAptA, api zabdazcArthazca punastvayA sarve svajanasambandhA mAtApitRbhrAtrAdibhedabhinnAH prAptAH, yato "mAtApitRsahasrANi, putradArazatAni ca / yuge yuge vyatItAni, mohasteSu na yujyate // 1 // " ayuktatvaM ca "dArAH paribhavakArA, bandhujano bandhanaM viSaM vissyaaH| ko'yaM janasya moho ?, ye ripavasteSu suhRdAzA // 2 // " "tA" iti tasmAtkAraNAt yadyAtmAnaM sukhinaM bhavantaM jAnAsi tadA tadRddhisvajanasamba-1 ndhebhyo 'viramasva' nivartasva, virateH sukhakAraNatvAditi // 25 // ego baMdhai kamma, ego vhbNdhmrnnvsnnaaii| visahai bhavaMmi bhamaDai, eguciya kmmvelvio|| 26 // / vyAkhyA-eka eva' asahAya eva jIvaH 'karma' jJAnAvaraNIyAdi, 'badhnAti' AtmanA saha saMzliSTaM karoti, tathA eka eva bhavAntare 'vadha'stADanaM, 'bandho' rajvAdinA saMyamanaM, 'maraNaM' prANacyavanaM, 'vyasanaM' Apat , tato vadhazca bandhazca hamaraNaM ca vyasanaM ca, tAni 'viSahate' anubhavati, vadhabadhAdikaM narakAdau prApnotItyarthaH, tathA eka eva karmabhi"lavio" tti vaJcitaH-puNyakaraNAdvipalabdhaH san 'bhave' saMsAre bhramati, vaJcebelavAdezo bhavati // 26 // SANSKALCRECAMANACANCIEO Jan Education total For Private &Personal use Only Mainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ vairaagyshtkm| gunnvinyiiyaavyaakhyaa| // 7 // sarakAra anno na kuNai ahiyaM, hiyaM pi appA karei na hu anno / appakayaM suhadukkhaM, bhuMjasi tA kIsa dINamuho? 27/ ___ vyAkhyA-he prANin ! 'ahitaM' aniSTaM vadhabandhAdikaM anyaH ko'pi na kurute, yathA'nenA'haM tADita ityAdi parakRtaM mA cintayeti bhAvaH, tathA 'hitamapi' iSTamapyAtmanaH sukhakAraNakadambakaM Atmaiva karoti, 'hurnizcaye, naiva 'anyaH' paraH karoti, "tA" iti tata, 'AtmakRtaM' AtmanA zubhAzubhakarmapreritena 'kRtaM' vihitaM, sukhaduHkhaM 'bhunakSi' anubhavasi, tataH 6 kasmAd 'dInamukho' vicchAyavadanaH ?, yadi pareNa kiJcidiSTamaniSTaM vA kRtaM syAttadA tava tayorupari rAgadveSakaraNamucitaM dA syAt , paraM svAtmaiva sarva karotIti, tathA coktaM zrIuttarAdhyayaneSu 20-"appA naI veyaraNI, appA me kuuddsaamlii| appA kAmaduhA gheNu, appA me naMdaNaM vaNaM // 1 // appA kattA vikattA ya, dukkhANa ya suhANa ya / appA mittamamittaM ca, duppaTThiyasupaDhio // 2 // " // 27 // bahuAraMbhaviDhattaM, vittaM vilasaMti jIva ! sayaNagaNA / tajaNiyapAvakammaM, aNubhavasi puNo tumaM ceva // 28 // ___ vyAkhyA-he 'jIva !' Atman !, tvayA 'bahunA ArambheNa' kRSyAdirUpeNa, "viDhattaM" upArjitaM 'vittaM dhanaM 'svajanagaNAH pitRmAtRbhrAtRputrAdayo 'vilasanti' anubhavanti-tatphalabhoktAro bhavantIti bhAvaH, tena ArambheNa 'janitaM' utpA|ditaM 'pApa' azubhaprakRtirUpaM 'karma' jJAnAvaraNIyAdi, tvameva ekakaH punarnarakAdau, ArSavacanatvAd "vartamAnasAmIpye | vartamAnavadve"ti vacanAdvA bhaviSyati vartamAnA[dezaH], 'anubhaviSyasi' tatphalasvAda lapsyase ityarthaH // 28 // Jan Educatio n al For Private & Personal use only Tanlibraryorg Page #51 -------------------------------------------------------------------------- ________________ SAROSACRICALE aha dukkhiyAI taha bhu-kkhiyAi~ jaha ciMtiyAi~ ddibhaaii| taha thovaM pina appA, viciMtio jIva ! kiM bhaNimo? // 29 // 81 vyAkhyA-he Atman ! tvayA yathA mohavazagena 'DimbhA' bAlA atha 'duHkhitAH' zItatrANAdyabhAvena pIDitA vartante, tathA 'vubhukSitAH' kSudhitA vartanta iti 'cintitA' aharnizaM taccintAkulitatayA vicAritAH, paraM he jIva ! tvayA 'stokamapi' alpamapi 'AtmA'kRtapuNyaH paraloke kathaM bhaviSyatItyevaM na vicintito'tastvAM 'kiM bhaNAmaH' kiM vacmaH?, yogyasyaivopadezArhatvAt , tvaM ca parArthacintako jAto, na svArthacintaka, ityato mUrkhaH, "svArthabhraMzo hi mUrkhate"ti vacanAt // 29 // hai| khaNabhaMguraM sarIraM, jIvo aNNo ya sAsayasarUvo / kammavasA saMbaMdho, nibaMdho ittha ko tujjha ? // 30 // vyAkhyA-he Atman ! idaM zarIraM 'kSaNabhaGgara' kSaNavidhvaMsi, yata uktaM zrIAcArAMge[lokasArAdhyayane dvitiiyo| zake ] "bheuradhamma viddhaMsaNadhamma adhuvaM aNitayaM asAsayaM cayAvacaiyaM vipariNAmadhamma"mityAdi, etaddIkA "api caitadaudArikaM zarIraM suciramapyauSadharasAyanAdyupabRMhitaM mRNmayA''maghaTAdapi nissArataraM sarvathA sadA vizarAviti darzayanAha-"bheuradhamma" mityAdi, yadi vA pUrva pazcAdapyetadaudArika zarIraM vakSyamANa dharmasvabhAvamityAha-"bheuradhamma" mityAdi, svayameva bhidyata iti bhiduraH, sa dharmo'sya zarIrasyeti bhiduradharmamidamaudArikaM zarIraM supoSitamapi vedanoda-1 TODanceHOP Jan Education Instmal For Private &Personal use Only Page #52 -------------------------------------------------------------------------- ________________ gunnvinyiiyaavyaakhyaa| vairAgya yAcchiudaracakSururaHprabhRtyavayaveSu svata eva bhidyata iti bhiduraM, tathA 'vidhvaMsanadharma' pANipAdAdyavayavavidhvaMsanAt, tathA avazyambhAvasambhAvitaM triyAmAnte sUryodayavad dhruvaM, na tathA yat tadadhruvaM, tathA apracyutAnutpannasthiraikasvabhAvatayA shtkm| kUTastha nityatvena vyavasthitaM sannityaM, naivaM yattadanityamiti, tathA tena tena rUpeNodakadhArAvacchazvadbhavatIti zA-8 vizvataM, tato'nyadazAzvataM, tatheSTAhAropabhogatayA dhRtyupaSTambhAdaudArikazarIravargaNAparamANUpacayAccayastadabhAvena tadvicaTanA dapacayaH, cayApacayau vidyete yasya taccayApacayikaM, ata eva vividhaH 'pariNAmo' anyathAbhAvAtmako 'dharmaH' svabhAvo yasya tadvipariNAmadharma" [iti siddha. sA0pra0 sa0 mudrite 187 patre ], yatazcaivambhUtamidaM zarIrakaM, tathA 'zAzvatasvarUpo' apracyutAnutpannasvarUpo 'jIva' AtmA 'anyaH' zarIrAd bhinnastadapagame tadanapagamAt , tarhi parasparaM vibhede anayoH zarIrAtmanoH parasparaM sambandhaH kathaM? ityAha-'karmavazAt karmaparatantratayA'nayoH 'sambandhaH' saMyogaH, atastavA'smin zarIre ko 'nirbandhaH' anuvandhaH-kA mUcchI ?, uktaM ca-"maMsa'TThiruhiraNhArU-vaNaddhakalamalayameyamajjAsu / puNami cammakose, duggaMdhe asuibIbhacche // 1 // saMcArimajaMtagalaM-tavaccamuttaMtasayayapuNNami / dehe hojjA ? kiM rA-gakAraNaM asuiheummi | // 2 // " ataH zarIre'nubandhaM parityajya kizciddharme udyama kurviti bhAvaH // 30 // kaha AyaM kaha caliyaM, tuma pi kaha Agao kahaM gamihI / anunnaM pi na yANaha, jIva ! kuTuMbaM kao tujjha ? 31 | vyAkhyA-he jIva !, Atman ! idaM 'kuTumba' mAtRpitRbhrAtrAdi kuta AgataM ?, tathA 'kutra calitaM' ito mRtvA kutra Jain Educatio n al For Private &Personal use Only Halhiainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ ka gataM ?, tvamapi kuta AgataH kutra gamiSyasIti 'anyo'nyamapi' parasparamapi yuvAM 'na jAnIthe' na budhyethe, yata uktaM zrIAcArAGge [zastraparijJA'dhyayane prathamoddezake ] "iha megesiM No sannA bhavati, taM jahA-puracchimAo vA disAo Agao ahamaMsi, dAhiNAo vA disAo Agao ahamaMsi, paJcatthimAo vA disAo Agao ahamaMsi, uttarAo vA disAo Agao ahamaMsi, uDDAo vA disAo Agao ahamaMsi, aho disAo vA Agao ahamaMsi, annayarIo vA disAo aNudisAo vA Agao ahamaMsi / evamegesiMNo nAtaM bhavati-asthi me AyA uvavAie, Nasthi me AyA uvavAie, ke ahaM AsI? kevA io cue iha peccA bhavissAmi ?, se jaM puNa jANejjA sahasaMmadiyAe paravAgaraNeNaM aNNesiM vA socA" ityAdi, atastava kutaH kuTumbaM ?, parasparamapi gamanAgamanAdyanavagamAt // 31 // khaNabhaMgure sarIre, maNuyabhave abbhpddlsaaricche| sAraM ittiyamettaM, kIrai sohaNo dhammo // 32 // vyAkhyA-he Atman ! 'zarIre' dehe kSaNabhaGgare' kSaNaM kSaNaM vizarAruNi, tathA manuSyabhave 'abhrapaTalasadRkSe' meghasamUha-17 samAne, vAyunA zIghrameva yathA'bhravRndaM vinazyati tathA'yaM manuSyabhavo'pi devabhavAdyapekSayA alpakAlAvasthAyI, ato'tra 8 'etAvanmAtra miyatpramANameva 'sAraM' nyAyyaM-nyAyopapetaM-yuktamityarthaH, yat 'zobhanaH' paJcAzravAdviratirUpo 'dharmo' jinapraNItaH kriyate, "sAraM tu draviNanyAyyavAripu" ityanekArthaH // 32 // jammavRkkhaM jarAdukkhaM, rogA ya maraNANi ya / aho! dakkhoha saMsAro, jattha kIsaMti paanninno|| 33 // JanEducabonrnprnal For Private & Personal use only lainbrary.org Page #54 -------------------------------------------------------------------------- ________________ vairAgya vyAkhyA-aho ! iti jIvasambodhane Azcarye vA, saMsAre paryaTatAM jantUnAM tannA'sti yaduHkharUpaM na, tathAhi-janma- laagunnvinshtkm| duHkhaM, duHkhahetutvAduHkhaM, tathA coktaM-"sUIhiM aggivaNNAhiM, saMbhiNNassa niraMtaraM / jArisI veyaNA hoi, gambhe aTTha-1 yIyA guNA tahA // 1 // aivissaraM rasaMto, joNIjatAu kahavi niSphaDai / mAUi appaNo vi ya, veyaNamaulaM jaNemANo vyaakhyaa| // 9 // // 2 // jAyamANassa jaM dukkhaM, maramANassa jaMtuNo / teNa dukkheNa saMtatto, na sarai jAimappaNo // 3 // " tathA 'jarA' vayohAniduHkhaM, tathA coktaM-"tharaharai jaMghajuyalaM, jhijjai diTThI paNarasai suI vi / bhajjai aMgaM vAe-Na hoisiM bho viaipauro // 1 // loyaMmi aNAijjo, hasaNijjo hoi soaNijjo u / ciTThai gharassa koNe, paDio maMcaMmi kAsaMto M // 2 // buDattaNami bhajjA, puttA dhUA ya bahujaNo vA vi / jiNadattasAragassa va, parAbhavaM kuNai aidusahaM // 3 // " tathA coktaM zrIAcArAGge- lokavijayAdhyayane prathamoddezake] "jehiM vA saddhiM saMvasati te vi NaM egayA niyagA taM pudhiM parihavayaMti, so vA te niyage pacchA parivaejjA, nAlaM te tava tANAe saraNAe vA, tumaM pi tesiM nAlaM tANAe vA saraNAe vA" * etaTTIkA-" vA zabdaH pakSAntaradyotakaH, AstAM tAvadapare lokA, yaiH putrakalatrAdibhiH 'sAI' saha, saMvasati ta eva bhAryAputrAdayo, 'Na'miti vAkyAlaGkAre, 'ekadeti vRddhAvasthAyAM "niyagA"AtmIyA, ye tena samarthAvasthAyAM pUrvameva poSitAste taM 'parivadanti' pari-samantAdvadanti-yathA'yaM na ghiyate nA'pi maJcakaM dadAti, yadi vA 'parivadanti' paribha-18 vantItyuktaM bhavati, athavA kimanena vRddhenetyevaM parivadanti, na kevalameSAM, tasyA''tmA'[zarIrama]pi tasyAmavasthAyAmava-| gIto bhavatIti, Aha ca-"valisaMtatamasthizeSitaM, zithilasnAyudhRtaM kaDevaram / svayameva pumAn jugupsate, kimu kAntA Jain Educati onal For Private & Personal use only AM .jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ Jain Education kamanIyavigrahA ? // 1 // " gopAlavAlAGganAdInAM ca dRSTAntadvAreNopanyasto'rtho buddhimadhitiSThatItyatastadA virbhAvanAya kathAnakaM - kauzAmbyAM nagaryAmarthavAn bahuputro dhano nAma sArthavAhastena caikAkinA nAnAvidhairupAyaiH svApateyamupArjitaM, taccA'zeSaduHkhitabandhujanasvajana mitrakalatra bhrAtRputrAdibhogyatAM ninye, tato'sau kAlaparipAkavazAd vRddhabhAvamupagataHsan putreSu samyak pAlanopacitakalAkuzaleSu samastakArya cintAbhAraM nicikSepa, te'pi 'vayamanenedRzImavasthAM nItAH sarvajanAgresarA vihitAH ( kRtA )' iti smRtopakArAH santaH kulaputratAmavalambamAnAH svataH kvacitkAryavyAsaMgAtsvabhAryAbhistamakalpaM vRddhaM pratyajIjAgarat tA apyudvartanasnAnabhojanAdinA yathAkAlamakSUNaM vihitavatyastato gacchatsu divaseSu vardhamAneSu putrabhANDeSu prauDhIbhavatsu bhartRSu jaravRddhe ca vivazakaraNaparicAre sarvAGgakampini galadazeSasrotasi sati zanaiH zanairucitamupacAraM zithilatAM ninyuH, asAvapi mandaprati jAgaraNatayA cittAbhimAnena visrasayA ca sutarAM duHkhasAgarAvagADhaH san putrebhyaH snuSAkSUNAnyAcacakSe, tAzca svabhartRbhizcekhidyamAnAH sutarAmupacAraM parihRtavatyaH, yata ukta - "aitajaNA na kIra, puttakalattesu bhittamittesu / dahiyaM pi mahijjaMtaM, cayai siNehaM na saMdeho // 1 // tatastAH sarvAzca paryAlocyaikavAkyatayA svabhartunabhihitavatyaH- kriyamANe'pyayaM pratijAgaraNe vRddhabhAvAdviparItabuddhitayA'pahnute, yadi bhavatAmapyasmAkamupavisrambhastato'nyena vizvasanIyena nirUpayata, te'pi tathaiva cakruH, tAstu tasminnavasare sarvA eva sarvANi kAryANi yathA'vasaraM vihitavatyaH, asAvapi putraiH pRSTaH pUrvavirUkSita cetAstathaiva tA apavadati - naitA mama kiJcitsamyakkurvanti, taistu pratyayikavaca 1 nyUnatArahitam / onal jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ vairaagyshtkm| gunnvinyiiyaavyaakhyaa| ha nAdavagatatattvairyathA'yamupacaryamANo'pi vArdhakyAdrorudyate [iti pratyayitaM ], tatastairapyavadhIrito'nyeSAmapi yathA'vasare te tadbhaNDanasvabhAvatAmAcacakSire, tato'sau putrairavadhIritaH snuSAbhiH paribhUtaH parijanenA'vagIto vAmAtreNA'pi kenacidapya- nanuvaya'mAnaH sukhiteSu duHkhitaH kaSTatarAmAyuHzeSAmavasthAmanubhavatIti, evamanyo'pi jarAbhibhUtavigrahastRNakujIkaraNe'pyasamarthaH san kAryakaniSThalokAtparibhavamAmotIti, Aha ca-"gAtraM saMkucitaM gatirvigalitA dantAzca nAzaM gatA, dRSTizyati rUpameva isate vakaM ca lAlAyate / vAkyaM naiva karoti vAndhavajanaH patnI na zuzrUSate, dhikkaSTaM jarayA'bhibhUtapuruSa putro'pyavajJAyate // 1 // " ityAdi, tadevaM jarA'bhibhUtaM nijAH parivadanti / asAvapi paribhUyamAnastadviraktacetAstadapavAdAn janAyA''caSTe, Aha ca-"so vA" ityAdi, vA zabdaH pUrvApekSayA pakSAntaraM darzayati, te vA nijAstaM parivadanti, sa vA jarAjarjaritadehastAn nijAnanekadoSoddhaTTanatayA parivadenninded, athavA'vidyamAnArthatayA tAnasAvavajJAyati pari bhavatItyarthaH, ye'pi pUrvakRtadharmavazAttaM vRddhaM na parivadanti, te'pi taduHkhApanayanasamarthA na bhavantItyAha ca-nA'la8/mityAdi, 'nA'laM' na samarthAste putrakalatrAdayastaveti pratyakSabhAvamupagataM vRddhamAha-trANAya zaraNAya veti, tatrA''pattaraNa samartha trANamucyate, yathA mahAzroto'bhiruhyamAnaH sukarNadhArAdhiSThitaM plabamAsAdyA''pastaratIti, zaraNaM punaryadavaSTambhAnirbhayaiH sthIyate taducyate, tatpunardurga parvataH puruSo veti, etaduktaM bhavati-jarAbhibhUtasya na kazcitrANAya zaraNAya vA, tvamapi teSAM nA'laM trANAya zaraNAya veti" / tathA rogAzca duHkhaM, tathA coktaM zrIAcAraGge [dhUtAkhye'dhyayane prathamodde // 10 // 1 asevyamAnaH / JainEducationinter For Private & Personal use only Page #57 -------------------------------------------------------------------------- ________________ zake ] " gaMDI' aduvA koDhI', rAyaMsI avamAriyaM / koNiyaM jhimiyaM ceva, kuNiyaM khujjiyaM tahA // 1 // udariM ca pAsa. mUyaM ca, sUNiyaM ca gilAsaNiM / vevaiyaM pIDhaMsappiM ca, silivayaM madhumehaNaM // 2 // solasa ee rogA, akkhAyA aNupuvaso / aha NaM phusaMti AyaMkA, phAsA ya asamaMjasA // 3 // " tathA maraNAni ca duHkhaM, anekabhavamaraNApekSayA bahuvacanaM, yaduktaM-"AuM saMvillato, siDhilaMto baMdhaNAI svaaii| dehadiI muyaMto, jhAyai kaluNaM bahuM jIvo // 1 // ikaM pi natthi "vAtapittazleSmasannipAtajaM caturdA gaNDaM, tadasyAstIti gaNDI-gaNDamAlAvAnityAdi / athavetyetatprati rogmbhismbdhyte| 2 tathA 'kuSTI' kuSThamaSTAdazabhedaM, tadasyAstIti kuSTI / 3 rAjAMso-rAjayakSmA, so'syAstIti raajaaNsii-kssyiityrthH| 4 apasmAro vAtapittazleSmasannipAtajatvAccaturdA, tadvAnapagatasadasadvi|veko bhramamUchAdikAmavasthAmanubhavati prANIti / 5 akssirogH-ekaakssiktvaadi| 6 jADyatA-sarvazarIrAvayavAnAmavazitvamiti / 7 garbhAdhAnadoSAd hasbaika|pAdo nyUnaikapANivI kunniH| 8 kucha pRSTAdAvasyAstIti kujI, mAtApitRzoNitazukradoSeNa garbhasya doSodbhavAH kulavAmanakAdayo doSA bhavantIti / 9 vA| tapittAdisamutthamaSTadhodaraM tadasyAstItyudarI, tatra jalodaryasAdhyaH, zeSAsvacirosthitAH sAdhyA iti / 10 "pAsa mUyaM ca"tti pazya-avadhAraya mUkaM manmanabhASiNaM vA, garbhadoSAdeva jAtaM taduttarakAlaM ca / 11 zUnatvaM-dhvayadhurvAtapittazleSmasannipAtaraktAbhidhAtajo'yaM SoDheti / 12 "gilAsaNi"ti bhasma| ko vyAdhiH, sa ca vAtapittotkaTatayA zleSmanyUnatayopajAyata iti / 13 vAtasamutthaH zarIrAvayavAnAM kampa iti / 14 janturgabhaMdoSAt pIThasarpitvenotpapadyate, jAto vA karmadoSAd bhavati / 15zlIpada-pAdAdau kAThinyaM, tadyathA-prakupitavAtapittazleSmANo'dhaHprapannAvaddhaNo(vaMkSo)rujaGghAsvavatiSThamAnAH | kAlAntareNa pAdamAzritya zanaiH zanaiH zophamupajanayanti tacchalIpadAmityAcakSate-"purANodaka miSTAH, sarvatrtaSu ca zItalAH / ye dezAsteSu jAyante, zlIpadAnita | vizeSataH // 1 // pAdayoI stayozcApi, zlIpadaM jAyate tRNAm / kASThanAzAsvapi ca, kecicchindanti tadvidaH // 2 // " / 16 madhumeho-bastirogaH, sa vidyate hAyasthAsau madhumehI, madhutulyaprasrAvavA nityarthaH" / [iti TIkAyAM zIlAdAcArya mithAH] / Jan Educaton n al For Private &Personal use Only MIMiainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ vairAgya jaM su, sucariyaM jaha imaM balaM majjha / ko nAma daDhakkAro, maraNaMte maMdapunnassa // 2 // " tathA "kathaM duSkRtakarmANaH, sukha-15 gunnvinshtkm| dArAtriSu zerate ? / maraNAntaritA yeSAM, narake tIbravedanA // 1 // " tathA-"sabe jIvA vi icchaMti, jIviDaM na mrijiuN| yIyAtamhA pANivahaM ghoraM, niggaMthA vaJjayaMti NaM // 1 // " [ daza0 a0 6 gAthA 11], etadadhikRtyeva bhagavatA'pyAcArAne vyaakhyaa| // 11 // SI samyaktvAkhye'dhyayane prathamoddezake ] uktaM -"se bemi je ya atIyA je ya paDuppaNNA je AgamissA arahaMto bhagavato te save evamAikkhaMti evaM bhAsaMti evaM paNNaveti evaM parUveMti-sabe pANA save bhUyA sabe jIvA sabai sattA na haMtavA, na ANAvetavA, na parighetavA, na paritAvetavA, na uddavetavA, esa dhamme suddhe Nitie sAsae samicca loyaM khedannehiM pavedite" etAvatA 'na hantavyA' ityAdi kathanena teSAM maraNaM duHkhakaramiti jJApitaM, tataH kimityAha-"dukkho hu"tti duHkhahetureva |saMsAro janmAdinibandhanatvAttasya, yatra cAturgatike saMsAre prANinaH 'klizyante' bAdhAmanubhavanti, "janmAdi duHkhaireveti gamyaM, yadvA'neke dravyopArjanAdyartha klizyante, yaduktaM- 'arthAnAmarjaneduHkha-marjitAnAM ca rkssnne| Aye duHkhaM vyaye duHkhaM, dhigarthaM duHkhasAdhanam // 1 // " // 33 // jAva na iMdiyahANI, jAva na jarArakkhasI paripphurai / jAva na rogaviyArA, jAva na mancU samulliyai // 34 // ___ vyAkhyA- he Atman ! yAvad 'indriyANAM' zrotrAdInAM hAniH' svasvaviSayagrahaNapratighAto na jAto'sti, tathA yA- // 11 // viccharIre jaraiva rAkSasI, zarIrasarvasvagrasanAt , 'na parisphurati' nA''gacchati, tathA yAvadU 'rogANAM' vyAdhInAM, 'vikArA' ASAISISSA SIS Jan Education Instmal For Private & Personal use only Page #59 -------------------------------------------------------------------------- ________________ asadrUpAH samullAsA na vartante, tathA yAvan 'mRtyuH' kAlo, na samAzliSyati na maraNaM jAyate tAvaddha meM udyamaM kurvityarthastathA coktaM bhartRhariNA - " yAvatsvastha midaM kalevaragRhaM yAvajjarA dUrato yAvaccendriyazaktirapratihatA yAvatkSayo nA''yuSaH / Atmazreyasi tAvadeva viduSA kAryaH prayalo mahAn, proddIpte bhavane hi kUpakhananaM pratyudyamaH kIdRzaH 1 // 1 // " // 34 // jaha gehaMmi palitte, kUvaM khaNiuM na sakkae koi / taha saMpatte maraNe, dhammo kaha kIrae ? jIva ! // 35 // vyAkhyA- yathA gehe 'pradIpte' agniprakope jAte sati ko'pi kUpaM khanituM na zaknoti' na samartho bhavati, tathA 'maraNe' paralokagamane, 'samprApte' Asanne jAte he 'jIva !' Atman ! dharmaH kathaM kriyeta ?, yadA dharmasya karaNAvasaro'bhUttadA na kRtaH, samprati mRtyUtsaGgagataH kiM vidhAsyasIti bhAvaH // 35 // rUvamasAsayameyaM, vijulayAcaMcalaM jae jIyaM / saMjJANurAgasarisaM, khaNaramaNIyaM ca tAruNNaM // 36 // vyAkhyA - he Atman ! etadrUpaM' zarIrasaundarya azAzvataM zazvadbhavatIti zAzvataM na zAzvatamazAzvatamanityaM, rogAdibhiH kAraNairasya vinAzAtsanatkumAracakravarttyAderiva tathA coktaM - "thoveNa vi sappurisA, saNakumAruva kei bujjhati / | dehe khaNaparihANI, jaM kira devehiM se kahiyaM // 1 // " tathA jagati vidyullatAvat 'caJcalaM' capalaM, 'jIvitaM' prANadhAraNaM, yathA vidyullatA kSaNadRSTanaSTA tathedaM jIvitamapi, 'ca' punastAraNyaM yauvanaM sandhyAnurAgasadRzaM kSaNaM yAvad 'ramaNIyaM' su Page #60 -------------------------------------------------------------------------- ________________ vairAgya- ndaraM, yathA sandhyAyAmabhrapaTalAni vividhavarNabhAni bhavanti, punarvAyuprayogAdvinazyanti, tathedaM tAruNyamapi paJca dinAni guNavinazatakam / bhavanti, tato jaraiva tadvinAzinI samullasatyatastAruNye ko madaH // 36 // yIyAgayakaNNacaMcalAo, lacchIo tiyasacAvasAricchaM / visayasuhaM jIvANaM, bujjhasu re jIva ! mA mujjha // 37 // // 12 // vyaakhyaa| ___ vyAkhyA-he jIva !-Atman !, yAsAM lakSmINAM tvaM madaM dhatse 'etA mama yAvajjIvaM pArtha na mokSantyevaM paraM tA 'la-13. kSmyaH' zriyo, gajakarNavat caJcalA, na cirasthAyinyo bhavanti, sampratyapi pUrva zrImanto dRSTyA pazcAtta eva niHzrIkA bhUyAMso vIkSyanta ityataH zrINAM sthiratvaM na, tathA jIvAnAM viSayasukhaM' zabdAdisukhaM 'tridazacApasadRkSaM indradhanurvaccaJcalaM, |ato 're jIva !' Atman ! evaM caJcalasvabhAvaM sarvaM jJAtvA 'budhyasva' dharme bodhaM kuru, 'mA muhyasva' mA mohaM prAmuhi, punaretAhaksAmagryA yogasya duSprApyatvAt // 37 // dAjaha saMjhAe sauNA-Na saMgamo jaha pahe a pahiyANaM / sayaNANaM saMjogA, taheva khaNabhaMgurA jIva ! // 38 // vyAkhyA-yathA 'sandhyAyAM' sAyantanasamaye 'zakunAnAM' pakSiNAM 'saGgamaH' sambandhaH, sandhyAsamaye ekasmiMstarau yatha bhUyAMsaH sarvadigbhyaH pakSiNo milanti, rAtrAvuSitvA punaH prAtaryathecchaM yAnti ca, punaryathA 'pathi' mAgeM, 'pathikAnAM' adhva // 12 // gAnAM, saGgamo, yathA pathi pathikA rAtrAvekatra sthitvA prAtaHkAle svasveSTayAmAdikaM prati pRthak pRthag yAnti, tatheti yathA teSAM tathaiva' tenaiva prakAreNa, 'he jIva !' Atman ! 'svajanAnAM sambandhinAM-mAtA mAtRpitRbhrAtrAdInAM, saMyogAH 'kSaNabha CACANCELCASSC Jain Education anal For Private &Personal use Only Mainstorg Page #61 -------------------------------------------------------------------------- ________________ arAH' kSaNena vinazanazIlAH, te'pi kiyantaM kAlaM saMyujya punarAyuHkSaye viyujyante'tasteSu mA mohaM gaccheriti bhAvaH // 38 // nisAvirAme paribhAvayAmi, gehe palitte kimahaM suyaami| DajhaMtamappANamuvikkhayAmi, jaM dhammarahio diahe gamAmi // 39 // vyAkhyA-'nizAyA' rAtre virAme' avasAne, jAgaritaH sannevaM paribhAvayAmi' cintayAmi, kiM tad ?, yadahaM dharmeNa rahito divasAn gamayAmi' ativAhayAmi, tad 'gehe' gRhe, 'pradIpte' agnijvAlAvalIDhe, kiM ? 'svapimi' zaye-nidrAM karomIti yAvat , tathA 'dahyantaM' agnijvAlayA'valehyamAnaM 'AtmAnaM' zarIraM 'upekSe avagaNayAmi, dahyate cettadA dahyatAmityupekSAM vidadhAmItyarthaH, etAvatA dharmarahitadinAnyativAhayatA mayA karmAgninA dahyamAnaHsvAtmA upekSita iti jJApitam // 39 // jA jA vaccai rayaNI, na sA pddiniyttii| adhamma kuNamANassa, ahalA jati raaio||4|| vyAkhyA-yA yA brajati 'rajanI' rAtriHna sA 'pratinivartate' punarAgacchati, tAzcA'dharma kurvato, jantoriti gamyate, 'aphalA' dharmarUpaphalarahitA rAtrayo yAnti // 40 // jassa'tthi macuNA sakkhaM, jassa ca'thi palAyaNaM / jo jANai na marissAmi, so hu kaMkhe sue siyA // 41 // vyAkhyA-yasya 'asti' vidyate, mRtyunA saha 'sakhyaM' maitrI, yasya cA'sti 'palAyanaM' nAzanaM, mRtyoriti prakramastathA TOCOCCACANCIENCE vairA0 3 Jan Educati onal For Private &Personal use Only Mjainelibrary.org Page #62 -------------------------------------------------------------------------- ________________ vairaagyshtkm| | guNavina yiiyaavyaakhyaa| SCRECOMMUNICALCOMMCDS yo jAnIte yathA'haM na mariSyAmi' "soha" sa eva, 'kAGkSati' prArthayate, 'zve' Agamini dine 'syAd, bhaviSyatIdamiti gamyate, tato'dyaiva dharma kuruSveti bhaavH||41|| daMDakaliyaM kAratA, vacaMti hu rAio a divasA ya / AusasaMvilliMtA, gayA ya na puNo niyattaMti // 42 // ___ vyAkhyA-he Atman ! "daNDakaliyaM" daNDarItiM 'kurvanto vidadhata 'Ayu'jIvitaM 'saMveSTayantaH' sannihitopakramakAraNalaghukurvanto, 'hu'nizcaye, rAtrayazca divasAzca brajanti, ayaM bhAvo- yathA kolikadaNDaH sUtramuDheSTate nikhilamapi tathA AyurudveSTayanto rAtrivAsarAH prayAntItyarthaH, paraM te rAtridivasA gatAzca na punarnivartante' pratyAgacchanti // 42 // jaheha sIho va miyaM gahAya, maccU naraM Nei hu aNtkaale| Na tassa mAyA va piyA va bhAyA, kAlaMmi taMrmi'saharA bhavaMti // 43 // vyAkhyA-yathetyaupamye, 'ihe ti loke 'siMho' mRgapati ti puraNe, 'mRgaM' kuraGgaM gRhItvA prakramAtparalokaM nayatIti sambandhaH, evaM 'mRtyuH kRtAnto 'naraM' puruSa nayati, 'huravadhAraNe, tato nayatyeva 'antakAle' jIvitavyAvasAnasamaye na 'tasya' mRtyunA nIyamAnasya mAtA vA pitA vA "bhAya"tti vA zabdasyeha gamyamAnatvAdAtA vA 'kAle tasmin jIvitAnta| rUpe 'aMza' prakramAjIvitabhAgaM 'dhArayanti' mRtyunA nIyamAnaM naraM rakSantItyaMzadharA bhavantItyuktaM hi-"na pitA bhrAtaraH putrA, na bhAryA na ca bAndhavAH / na zaktA maraNAtrAtuM, mannAH saMsArasAgare // 1 // " iti // 43 // SUCCESSACRECRU // 13 // Jan Education intentanal For Private & Personal use only Page #63 -------------------------------------------------------------------------- ________________ jIaM jalabindusamaM, saMpattIo trNglolaao| sumiNayasamaM ca pimmaM, jaM jANasutaM karejAsu // 44 // vyAkhyA-he Atman ! 'jIvitaM' prANadhAraNaM 'jalabindusama' kuzAgraprAptAmbhovinduvaccaJcalaM, tathA 'sampattaya' Rddhaya'staraGga'vadvIcIva'lolA'capalAstvaritamanyatra saMkrAmantItyarthazca punaH 'prema' qhyAdInAM snehaH, 'svapnasamaM' kSaNadRSTanaSTamityarthastasmAdyajAnIpe tathA kuruSveti, etAvateSAmasthiratvaM jJAtvA sthire zrIjinadharme udyama kurviti sUcitam // 44 // rUpakam // saMjharAgajalabubbuovame, jIvie ya jalaviMdu cNcle| juvaNe ya naivegasaMnibhe, pAvajIva ! kimiyaM na vujjhasi145 ___vyAkhyA-sandhyArAgazca jalabuddhadazceti dvandvastAbhyAnupamA yasya tasminnevaMvidhe 'jIvite' AyuSi, ca zabdo vyavahitaH sambandho 'jalabinducaJcale ca' kuzAgrAdilagnatoyalavavaccapale cetyarthaH, upamAtrayAbhidhAnamatitaralatAdarzanArtha, 'yauvane tAruNye, ca zabdAvyanicayAdau ca 'nadIvegasannibhe' sarijalatulye sati, he 'pApajIva !' durAtman ! kimidaM na budhyase ? pazyannapIti // 45 // annattha suyA annattha, gehiNI pariyaNo vi annattha / bhUyabaliba kuTuMba, pakkhittaM hayakayaMteNa // 46 // vyAkhyA-'anyatra' anyasyAM gatau 'sutAH' putrAH, anyatra 'gehinI' kalatraM, 'parijano'pi' parivAro'pi anyatra 'hata-18 kRtAntena' nindyayamena, sutAdirUpaM kuTumba bhUtebhyo baliriva 'prakSiptaM' itastataH paryastaM, yathA bhUtebhyo baliH prakSipyate tathedaM kuTumbamapi sarva kRtAntena bhinna bhinnAM gatiM prApitamiti // 46 // ACCORDCALLSCLOSURE Jain Education anal For Private & Personal use only mininelibrary.org Page #64 -------------------------------------------------------------------------- ________________ 62-56456 vairaagyshtkm| gunnvinyiiyaavyaakhyaa| // 14 // jIveNa bhavabhave mi-hiyAi dehAi jAi saMsAre / tANaM na sAgarehiM, kIrai saMkhA aNaMtehiM // 47 // vyAkhyA-he Atman ! yaccharIrArtha tvamevaMvidhAni pApAni kuruSe paraM ye dehAH saMsAre jIvena 'bhave bhave' janmani janmani / 'mukkA'styaktAsteSAM dehAnAM 'ananta'ranantasaMkhyaiH 'sAgaraiH' samudraiH saMkhyA na kriyate, anantasaMkhyasAgarabindubhyo'pi pUrvapUrvabhavajIvamuktazarIrANAmanantatvAd, yadvA'nantaiH 'sAgaraiH' sAgaropamasamayaiH, zeSaM pUrvavattathA coktaM-"jIveNa jANi u visa-jiyANi jAisaesu dehaaii| thevehiM tao sayalaM, pi tihuyaNaM hujja paDihatthaM // 1 // " // 47 // nayaNodayaM pi tAsiM, sAgarasalilAo bahuyaraM hoi / galiyaM ruyamANINaM, mAUNaM annamannANaM // 48 // | vyAkhyA-he Atman ! tAsAM rudantInAM 'mAtRNAM' jananInAM, 'anyAnyAsa' aparApara janmabhAvinInAM [galitaM' patitaM 'nayanodakaM' azrujalamapi 'sAgarasalilAt' samudrapAnIyA dvahutaraM' adhikataraM, bhavati, tAbhI rudatIbhirazrujalametAvad ga[]litaM pAtitaM, yatsaMkhyA samudrAmbhasA'pi kartuM na zakyata ityarthaH // 48 // jaM narae neraiyA, duhAI pAvaMti ghora'gaMtAI / tatto aNaMtaguNiyaM, nigoyamajhe duhaM hoi // 49 // vyAkhyA-he Atman ! yannairayikA' nArakA narake 'ghorANi' raudrANi ca tAnya nantAni' aprAptAparabhAgAni ghorAnantAni, 'duHkhAni' asAtavedyAni, prApnuvanti, tathA coktaM-"taha phAliyA vi ukkatti-A vi taliA vicchinnabhinnA vi| // 14 // Jain Education anal For Private &Personal use Only Mainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ daDDA bhaggA muDiyA, toDiyA taha vIlINA ya // 1 // pAvodaeNa puNaravi, milaMti taha ceva pArayarasuva / icchaMtA vi huna maraMti, kaha vi te nAraya varAyA ||2||pbhnnNti tao dINA, mA mAreha sAmi ! pahu nAha! / aidusahaM dukkhamiNaM, pasiaha mA kuNaha ettAhe // 3 // evaM paramAhammiya-pAesu puNo puNo vi laggaMti / daMtehiM aMgulIo, giNhaMti bhaNaMti diinnaaiN||4|| tatto a nirayapAlA, bhaNaMti re ! ajja dUsahaM dukkhaM / jaiA puNa pAvAI, karesi tuTTho tayA bhaNasi // 5 // natthi jae sabannU , ahavA ahameva ettha sabaviU / ahavA vi khAha piaha, diTTho so keNa paraloo? // 6 // khaMtA piyaMtA iha je maraMti, puNo vi te khaMti piyaMti rAI / khuhAI tattA puNa je maraMti, puNo vi tappaMti khuhAI te U // 7 // natthi a puNNaM pAvaM, bhUa'nbhahio a dIsai na jIvo / iccAi bhaNasi taiyA, vAyAlatteNa parituTTho // 8 // maMsarasaMmi ya giddho, jaiyA mAresi nigviNo jIve / bhaNasi tayA amhANaM, bhakkhamiNaM nimmiyaM vihiNA // 9 // veyavi-15 hiyA na dosaM, jaNNe ahiMsa tti ahava jaMpesi / caracaracarassato phA-liUNa khAesi paramaMsaM // 10 // lAvayatittiriaMDaya-rasavasamAINi piyasi aigiddho / ihiM puNa pukkArasi, aidusahaM dukkhameyaMti // 11 // aliehi vaMcasi tayA, kUDakkayamAiehiM muddhajaNaM / pesuNNAINa kare-si harisio palavasi iyANiM // 12 // taiA khaNesi khattaM, ghAyasi vIsaMbhiyaM musasi loyaM / paradhaNaluddho bahude-sagAmanagarAI bhaMjesi // 13 // teNa vi purisayAre-Na vinaDio muNasi taNasamaM bhuvaNaM / paradaveNaM vilasesi, kuNasi pukAra kiM puNiNhi ? // 14 // mA harasu paradhaNAI, sikkhavio bhaNasi ciTThayAe hai a / sabassa vi parakIyaM, sahoaraM kassa vi na davaM // 15 // tajhyA parajuvaINaM, coriyaramiyAI muNasi suhAI / airatto Jain Education anal For Private &Personal use Only Page #66 -------------------------------------------------------------------------- ________________ vairaagyshtkm| // 15 // CUCKOCOLAMMA da vihu tAsiM, mArasi bhattArapamuhe a||16|| sohamgeNa ya naDio, kUDavilAsehiM (?) kuNasi tAhi~ samaM / iNhiM tu tatta- guNavina taMvaya-DiulliyANaM palAesi // 17 // parakIyacciya bhajjA, bhujai niayA u maaubhinniio| evaM ca duviaDDatta-ga- yIyA|dhio vayasi sikkhavio // 18 piMDesi asaMtuTTho, bahu pAvapariggahaM tahA mUDho / AraMbhehi a tUsasi, rUsasi ? kiM ittha vyaakhyaa| dukkhehiM // 19 // AraMbhapariggahava-jiyANa nibahai amha na kuTuMbaM / iya bhaNiyaM jassa kae, taM ANasu duhavibhAga'tthaM // 20 // bhariyaM pivIliyAI-Na sIviaM jai muhaM tuha'mhehiM / tA hosi parAhutto, bhuMjasi rayaNIi puNa miheN| // 21 // piyasi suraM gAyaMto, vakkhANaMto bhuAhi nacaMto / iha tattatilatuMba-taUNi kiM pIasi na hyaas!|| 22||gurudevaannuvhaaso, vihiA AsAyaNA vayaM bhaggaM / logo a gAmakUDa-taNAibhAvesu saMtavio // 23 // iya jai niyahatthAro-viyassa tasseva pAva viDavassa / bhuMjasi phalAi~ re duThTha!, amha tA ittha ko doso? // 24 // iccAi puvabhavadu-kayA. sumarAviuM nirayapAlA / puNaravi viyaNA u uI-rayaMti vivihappayArehiM // 25 // ukkattiUNa dehA-u tANa maMsAi caDapphaDaMtANa / tANaM ciya vayaNe pa-kkhivaMti jalaNammi bhuMje ||26||re re! tuha puvabhave, saMtuTThI Asi maMsarasiehiM / ia bhaNiuM tasseva ya, maMsarasaM gihiu~ diti // 27 // tiriyANa ya bhArAro-vaNANi sumarAviUNa khaMdhesu / caDiUNa surA tesiM, bhareNa bhaMjaMti aMgAI // 28 // dINA sabanihINA, napuMsagA saraNavajjiyA khINA / ciTThati narayavAse, neraiyA ahava kiM bahuNA // 39 // acchi nimIlaNamittaM, natthi suhaM dukkhameva aNuvaddhaM / narae neraiyANaM, ahonisaM paccamANANaM // 15 // 1 asti sAsvapi pratiSvayaM varNaH, paramarthasaGgatirasyAbhAve eveti me matiH / R Jan Education For Private Personal use only ww.rainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ 5 // 30 // tattha ya sammaddiTThI, pAyaM ciMtaMti veyaNA'bhihayA / muttuM kammAi tumaM, mA rUsasu jIva ! jaM bhaNiyaM // 31 // sabo puvakayANaM, kammANaM pAvae phalavivAgaM / avarAhesu guNesu a, nimittamittaM paro hoi // 32 // dhArijaMto jalanihi, vIcIkallolabhinnakulaselo / na hu annajammanimmia, suhAsuho divapariNAmo // 33 // vArijato vi hu gurujaNeNa taiA karesi pAvAiM / sayameva kiNiya dukkhe, rUsasi re jIva ! kassiNhi ? // 34 // sattamiyAo annA, aTThamiA natthi narayapuDhavi tti / emAi kuNasi kUDu-ttarAi iNhiM kimubiyasi ? // 35 // iya ciMtAe taha ve-aNAhi~ khaviUNa asuhkmmaaii| jAyaMti rAyabhavaNA-iesu kamaso a sijhaMti // 36 // anne avarupparakalaha-bhAvao taha ya kovakaraNeNaM / pAvaMti tiriabhAvaM, bhamaMti tatto bhavamaNaMtaM // 37 // " tato narakaduHkhebhyo 'nigodAH' sAdhAraNavanaspativizeSAsteSAM madhye 'anantaguNitaM' anantaguNaM, punaH punarjanmamaraNarUpaM duHkhaM bhavati, yata uktaM-"golA huMti asaMkhA, huMti nigoA asaMkhaA gole / ikkikko a nigoo, aNaMtajIvo muNeyavo // 1 // egUsAsammi ma[o]5 (2) sattarasavArAu'NaMtakhutto vi / khuDDagabhavagahaNAo, eesu nigoyajIvesu // 2 // " // 49 // tami vi nigoyamajjhe, vasio re jIva ! vivihakammavasA / visahaMto tikkhaduhaM, aNaMtapuragalaparAvatte // 50 // vyAkhyA-re jIva!' he Atman ! 'tasminnapi' nArakaduHkhAtizAyi duHkhasaGkale nigodamadhye 'uSitaH' sthitaH, kasmAt ?, 'vividhakarmavazAt' anekavidha-jJAnAvaraNIyAdi-karmaparatantratayA, yata uktaM-"jayA mohodao tibo, aNNANaM ACCASSACREACCORRICK Jan Educatonin For Private &Personal use Only w.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ vairAgyazatakam / // 16 // SALMALAMAUSAMRAKARMA khu mahanbhayaM / komalaM veyaNIyaM nu, tayA egiMdiyattaNaM // 1 // " kiM kurvan tatroSita ? ityAha-anantAn sUkSmakSetrapudgala- guNavinaparAvartAn yAvat 'tIkSNaM' ugraM 'duHkhaM' ekasmin zvAsocchAse sAdhikasaptadazabhavAtmakaM 'viSahamANo' anubhavan , uktaM yIyA|ca-"sattarasasamahiyA kira, igANupANaMmi huMti khuDDabhavA / sagatIsasayatihuttara-pANU puNa igamuhuttaMmi ||1||pnns- vyaakhyaa| dvisahasapaNasai-chattIsA igamuhuttakhuDDubhavA / AvaliyANaM dosaya-chappannA egakhuDDabhave // 2 // " // 50 // nIhariya kaha vi tatto, patto maNuyattaNaM pi re jIva! / tattha vi jiNavaradhammo, patto ciMtAmaNisariccho // 51 // __ vyAkhyA-re jIva ! tvaM kathamapi' mahatA kaSTena 'tato' nigodAnniHsRtya 'manuSyatvaM' manujatvamapi prApta statrApi manu. pyatve'pi, cintAmaNisadRkSo, manobhilASapUrakatvAt , zrIjinavaradharmaH puNyavazAtprAptaH, "nisarIhara-nIla-dhADa-vara-17 hADA" iti [8-4-79 haimaprAkRtasUtreNa ] niHsare nIharAdezaH // 51 // patte vi taMmire jIva!, kuNasi pamAyaM tumaM tayaM ceva / jeNaM bhavaMdhakRve, puNo vi paDio duhaM lahasi // 52 // vyAkhyA-re jIva! 'tasmin' duSprApe zrIjinadharme 'prApte'pi' labdhe'pi, tvaM tameva 'pramAda' nidrAvikathAdika karoSi, yena pramAdena bhava evA'ndhakUpastasminpunarapi patito 'duHkhaM' narakAdAvasAtameva labhase, ArSavacanatvAdbhaviSyatyarthe vartamAnatA, paraM hAritaM jinadharma punarna lapsyasa ityarthaH // 52 // // 16 // uvaladdho jiNadhammo, na ya aNucinno pamAyadoseNaM / hA !! jIva ! appaveria, subaha purao visUrihisi 53 RECOMMODALS Jain Educatan international For Private &Personal use Only Page #69 -------------------------------------------------------------------------- ________________ vyAkhyA-he jIva ! tvayA daivayogAjinadharma 'upalabdhaH' prAptaH, paraM 'pramAdadoSeNa' AlasyAdivaiguNyena ca 'nA'nucIrNo na sevito, 'hA' iti khede, 'Atmavairin !' svajIvazatro! he jIva ! 'purato' maraNAvasAne-paraloke vA, 'subahuM' |atizayena, zazirAjavat 'khetsyase khedaM prApsyasi-zociSyasItyarthaH, "khidejUravisUrA"viti [8-4-132 haimaprAkRtasUtreNa ] khidervisUrAdezaH // 53 // soyaMti te varAyA, pacchA samuvaTTiyaMmi maraNami / pAvapamAyavaseNaM, na saMciyo jehi jiNadhammo // 54 // vyAkhyA-te 'varAkA' raGkAstapasvinaH, pazcAn maraNe 'samupasthite' prApte sati 'zocanti' zokaM kurvanti, te ke ?, yairvarAkaiH 'pApapramAdavazena' duSTAlasyAdiparatantratayA jinadharmo na 'sazcitaH' svAtmani na sambhRto 'hA! hA!! vayamakRta|dharmANaH paraloke kathaM sukhino bhaviSyAma' iti zokaM vidadhatIti bhAvaH // 54 // dhIdhI dhI saMsAre, devo mariUNa jaM tirI hoi / mariUNa rAyarAyA, paripaccai nirayajAlAhiM // 55 // ___ vyAkhyA-saMsAraM cAturgatikarUpaM-bhavaM dhira dhim , dhikrayAbhidhAnaM tu nindyatamatva sUcanArtha, saMsArasya dhiktve kAraNamAhayasmA devaH' suro 'mRtvA' cyutvA 'tiryaka' pRthivyAdirbhavati, tathA 'rAjarAjo' vAsudevAdida'tvA nirayajvAlAbhiH paripacyate, yata uktaM-"mIrAsu saMThaesu ya, kuDusu a payaNagesu kuMbhIsu / lohIsu apalavaMte, payaMti kAlAu neraie // 1 // " // 55 // 18 jAi aNAho jIvo, dumassa puppha va kmmvaayho| dhaNadhannAharaNAI, gharasayaNakuTuMbamitevi // 56 // CCE Jan Educatio n al For Private &Personal use Only LAxrainelibrary.org IS Page #70 -------------------------------------------------------------------------- ________________ vairAgyazatakam / // 17 // Jain Educati vyAkhyA - he jIva ! ayaM 'jIva' AtmA karmaiva 'vAto' vAyustena 'hataH' pratihato, 'anAtho' asvAmiko - anAdhAraH san 'drumasya' taroH puSpamiva yAti paralokamiti gamyate, yathA drumasya puSpaM vAtapreritaM sadyAtyadhaH patati, tathA jIvo'pi kiM kRtvA ?, dhanadhAnyAbharaNAni gRhaM svajanakuTumbaM ca muktvA, anukto'pyatra cakAro boddhavyaH, prAkRtatvAdvibhaktilopazca // 56 // vasiyaM girIsu vasiyaM, darIsu vasiyaM samuddamajjhammi / rukkha'ggesu ya vasiyaM, saMsAre saMsaraMteNaM // 57 // vyAkhyA- he Atman ! tvayA 'saMsAre' bhave, 'saMsaratA' itastataH paryaTatA satA kadAcid 'giriSu' parvateSu 'uSitaM' sthitaM, kadAcid 'darISu' kandarebhUSitaM, kadAcitsamudramadhye uSitaM, kadAcidvRkSAgreSu coSitaM, anavasthitatvAjjIvasya // 57 // kiJcA'yamAtmA naTavadaparApararUpaiH parAvartate, tataH kaH kulAbhimAnAvakAza ? ityAha devo neraio ttiya, kiDapayaMgo tti mANuso eso / ruvassI ya virUvo, suhabhAgI dukkhabhAgI ya // 58 // vyAkhyA- 'devo' vibudho, nArakaH pratIta eva, iti zabdAH sarve upapradarzanArthAzca zabdAH samuccayArthAH svagatAneka bhedasUcakA vA, tathA 'kITaH' kRmyAdiH, 'pataGgaH' zalabhastiryagupalakSaNaM caitan 'mAnuSaH' pumAn, eSa jIvaH, parAvartata iti sarvatra kriyA, "rUvarisa "tti kamanIyazarIro 'virUpo' vizobhaH 'sukhaM' sAtaM bhajate tacchIlazceti sukhabhAgI, evaM duHkhabhAgI 58 rAu tti ya damagotti ya, esa sapAgotti esa veyaviU / sAmI dAso pujjo, khalo tti adhaNo dhaNavai tti // 59 // guNavinayIyA vyAkhyA / // 17 // jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ RESERECEMBER vyAkhyA-tathA 'rAjA' pRthivIpati dramako' niHsva, eSa jIvaH 'zvapAka'zcANDAlaH, tathaiSa eva 'vedavit' sAmAdivedAnAM vettA-pradhAnabrAhmaNa ityarthaH, asakRdeSazabdagrahaNaM paryAyanivRttAvapi jIvadravyasyA'nuvRttijJApanArthaM, eSa evaiko nAnArUpeSvevaM parAvartate na sarvathA'nyo bhavatItyarthaH, tathA 'svAmI' svapoSyApekSayA nAyako, 'dAso' yakSarakaH, 'pUjyo' abhya. canIya-upAdhyAyAdiH, 'khalo' durjano, 'adhano' nidravyo, 'dhnpti'riishvrH|| 59 // navi ittha koi niyamo, skmmvinnivitttthsriskycittttho| annAnnarUvaveso, naDo va pariyattae jiivo||60|| vyAkhyA-kiJca 'nA'pi na sambhAvyatetra kazci niyamo''vazyambhAvo, yathA pare manyante-"puruSaH puruSatvamaznute' pazavaH pazutva" mityAdirUpaH, pramANabAdhitvAt , karmavaicitryeNa bhavavaicitryopapatteH, kiM tarhi ?, svakarmaviniviSTasadRzakRta-18 ceSTaH parAvartate jIva iti sambandhaH, tatra kriyata iti karma-jJAnAvaraNIyAdi, svasyA''tmanaH karma sva karma, tasya viniviSTaM vinivezaH, prakRtisthityanubhAgapradezAtmakaM racanamityarthaH, tasya sadRzI-tadanurUpA kRtA-nirvatitA ceSTA-devAdiparyAyAdhyAsarUpo vyApAro yena sa tatheti samAso, dRSTAntamAha 'anyAnyarUpoM' nAnA''kAro 'veSo' nepathyavarNakavicchittyAdilakSaNo yasyA'sAvanyAnyarUpaveSaH, ko'sau ?, naTaH, sa iva 'parAvartate' paribhramati 'jIva' Atmeti, tadidaM saMsAre'navasthitatvamAlocya, tathA coktaM-zrIAcArAGge-"se asaI uccAgoe, asatiM nIyAgoe, no hiNe No atiritte, No'pIhae, iti saMkhAya ko goyAvAdI? ko mANAvAdI? kaMsi vA ege gijjhe tamhA paMDie no harise No kujjhe etaddIkA] "iti" Jan Education Instmal For Private &Personal use Only Page #72 -------------------------------------------------------------------------- ________________ vairAgyazatakam / // 18 // saMsAryasumAn 'asakRd' anekaza 'uccairgotre' mAnasatkArArhe, utpanna iti zeSaH, tathA'sakR'nnIcairgotre' sarvalokAvagIte, paunaHpunyenotpanna iti, tathAhi nIcairgotrodayAdanantamapi kAlaM tiryazvAsta iti, sa cA'nantA utsarpiNyavasarpiNIH, AvalikAkAlAsaMkhyeyabhAgasamayasaMkhyAn pudgalaparAvarttAniti xxx tadevamuccAvaceSu gotreSvasakRdutpadyamAnenA'sumatA xxx na mAno vidheyo nA'pi dInateti, tayozcoccAvacayogatrayorvandhAdhyavasAyasthAnakaNDakAni tulyAnItyAha - " No hINe No atiritte" yAvantyuccairgotre 'nubhAvavandhAdhyavasAyasthAnakaNDakAni, nIcairgotre'pi tAvantyeva, tAni ca sarvANyapyasumatA'nAdisaMsAre bhUyobhUyaH sparzitAni tata uccairgotrakaNDakArthatayA'subhRnna hIno nA'dhyatiriktaH, evaM nIcairgotrakaNDakArthatayA'pIti, x x x yatazvoccAvaceSu sthAneSu karmavazAdutpadyante, valarUpalAbhAdimadasthAnAnAM cA'samaJjasatAmavagamya kiM kartavyamityAha - " No'pIhae", 'apiH' sambhAvane, sa ca bhinnakramo, jAtyAdInAM madasthAnAnAmanyatamama pi 'no IhetA'pi, nA'bhilaSedapi, athavA no spRhayennA'vakAGkSaditi, tatra yadyuccAvaceSu sthAneSvasakRdutpanno'sumAMstataH kimityAha - " iti saMkhAya ityAdi, itirupapradarzane, ityetatpUrvI kanItyoccAvaca sthAnotpAdAdikaM 'parisaMkhyAya' jJAtvA 'ko gotravAdI bhaved ?" yathA mamoccairgotraM sarvalokamAnanIyaM [ tathA ] nA'parasyetyevaMvAdI ko buddhimAn bhavet ?, tathAhi -mayA'nyaizca jantubhiH sarvANyapi sthAnAnyanekazaH prApta pUrvANIti, tathoccai gotranimittamAnavAdI vA ko bhavet ?, na kazcitsaMsArasvabhAvaparicchedItyarthaH, kiJca "kaMsi vA ege gijjhe" anekazo'nekasmin sthAne'nubhUte sati tanmadhye kasminvA ekasminnu cairgotrAdike'navasthite sthAne rAgAdivirahAdekaH kathaM gRdhyet ?, tAtparya - AsevAM viditakarmapariNAmo vidadhyAd, Jain Educational guNavina yIyA vyAkhyA / // 18 // ainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ yujyeta gAya, yadi tatsthAna prAptapUrva nA'bhaviSyat , taccA'nekazaH prAptapUrvam , atastallAbhAlAbhayo!tkarSApakA~ vidheyAviti, Aha ca "tamhA" ityAdi, yato'nAdau saMsAre paryaTatA'sumatA'dRSTAyattAnyasakRduccAvacAni sthAnAnyanubhUtAni, tasmAtkakathaJciduccAdikaM madasthAnamavApya 'paNDito' heyopAdeyatattvajJo' na hRSye'nna harSa vidadhyAd, uktaM ca-'sarvasukhAnyapi bahuzaH,17 prAptAnyaTatA mayA'tra saMsAre / uccaiHsthAnAni tathA, tena na me vismayasteSu // 1 // jaI so vi Nijjaramao, paDisiddho aTTamANamahaNehiM / avasesamayaTThANA, parihariyavA payatteNaM // 2 // ' nA'pyavagItasthAnAvAptau vaimanasyaM vidadhyAda, Aha ca "No kujjhe" adRSTavazAttathAbhUtalokAsammataM jAtikularUpabalalAbhAdikamadhamamavApya 'na kupye'nna krodhaM kuryAt , 5/ katarannIcasthAnaM zabdAdikaM vA duHkhaM mayA nA'nubhUtamityevamavagamya nodvegavazagena bhAvyamuktaM ca-'avamAnAtparibhraM-13 zA-dhavandhadhanakSayAt / prAptA rogAzca zokAzca, jAtyantarazateSvapi // 1 // saMte ya avimhaIDaM, asoiDaM paMDieNa ya asaMte / sakkA hu dumovamiyaM, hiyaeNa hiyaM dharateNaM // 2 // hoUNa cakkavaTTI, puhuivatI vimalapaMDuracchatto / so ceva nAma bhujo, aNAhasAlAlao hoi // 3 // " // 6 // naraesu veyaNAo, aNovamAo asaaybhulaao|re jIva ! tae pattA, aNaMtakhutto bahuvihAo // 11 // yadi so'pi nirjarAmadaH, pratiSiddho'STamAnamathanaiH / avazeSamadasthAnAni, parihatavyAni prayatena // // 2 satsu cAvisme tumazocituM paNDitena cA'saram / zakyaM hi drumopamitaM, hRdayena hitaM dharatAm // 2 // bhUtvA cakravartI, pRthivIpativimalapANDuracchatraH / sa eva nAma bhUyo-'nAthazAlAlayo bhavati // 3 // Jan Education : For Private &Personal use Only Page #74 -------------------------------------------------------------------------- ________________ vairAgyazatakam // 19 // vyAkhyA-re jIva! tvayA 'anantakRtvo''nantavArAn , 'narakeSu' ratnaprabhAdiSu saptasu 'bahuvidhA' anekaprakArA 'anupamA' 181 guNavina| ananyasadRzA asAtena-duHkhena bahulA- vyAptA vedanA- asAtAvedanIyakarmajanitAH pIDAH prAptA, yata uktaM-"neraiyA yIyANaM bhaMte ! kaivihaM veyaNaM paccaNubhavamANA viharaMti ?, goyamA ! dasavihaM, taM jahA-sIyaM 1 usiNaM 2 khuhaM 3 pivAsaM 4 kaMDUyaM | vyaakhyaa| 5 parajjhaM 6 jaraM 7 dAhaM 8 bhayaM 9 sogaM 10" [etaddIkA]-"tatra zItoSNe pratIte, kSutpuna rakANAM sadA sthAyinI, te hi | kSudvedanAdahyamAnAH sakalajagaddhRtAdipudgalAhAre'pi na tRpyanti, pipAsA tu nityaM kaNThoSThatAlujihvAdizoSavidhAyinI sakalajaladhijalapAne'pi no zAmyati, kaNDUH kSurakAdibhirapyanucchedyA, "parajjhaM" pAravazyaM, jvaro yAvajIvamatratyAdanantaguNo, dAhabhayazokA apyatratyebhyo'nantaguNA iti" // 61 // devatte maNuatte, parAbhiogattaNaM uvagaeNaM / bhIsaNaduhaM bahuvihaM, aNaMtakhutto samaNubhUyaM // 32 // ___ vyAkhyA-re jIva ! tvayA 'devatve' devabhavaprAptau, tathA 'manujatve' manuSyabhavaprAptau, 'pare' svasmAdanye-devA manujAzca,1G | teSAM 'abhiyogatvaM' paratantratvaM, 'upagatena' prAptena satA pAravazyAd 'anantakRtvo''nantavArAn 'bahuvidhaM' anekaprakAraM 'bhISaNaM' bhayAnaka 'duHkhaM' asAtaM 'samanubhUtaM' veditam // 62 // tiriyagaI aNupatto, bhImamahAveyaNA aNegavihA / jammaNamaraNa'raghahe, aNaMtakhutto parinbhamio // 63 // vyAkhyA-he jIva ! tvaM tiryaggatimanuprApto'nekavidhA 'bhImamahAvedanA' raudramahApIDA, viSahamANaH, sanniti gamyate, // 19 // Jain Education R ental For Private & Personal use only R ainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ janmamaraNAraghadde'nantakRtvaH 'paribhrAntaH' paryaTita, uktaM ca-"tiriyA kasaMkusArA, nivAyavahabaMdhamAraNasayAI / navi ThAihayaM pAvaMtA, parattha jai niyamiyA huMtA // 1 // " // 63 // jAvaMti ke vi dukkhA, sArIrA mANasA va saMsAre / patto aNaMtakhutto, jIvo saMsArakaMtAre // 64 // vyAkhyA-he Atman ! saMsArakAntAre yAvanti kAnyapi 'zArIrANi' zarIrasambandhIni 'mAnasAni' manobhavAni vA duHkhAni, tAni sarvANyapyayaM jIvo'nantakRtvaH prAptaH // 64 // taNhA aNaMtakhutto, saMsAre tArisI tuma AsI / jaM pasameuM sabo-dahINamudayaM na tIrijA // 65 // vyAkhyA-re jIva ! saMsAre tava tAdRzI 'tRSNA' tRSA'nantavArAnAsIt , narake iti gamyate, yAM tRSNAM prazamituM 'sarvodadhInAM' sakalasamudrANAM 'udakaM' jalaM 'na zaknuyAt' na samartha bhavet // 65 // AsI aNaMtakhutto, saMsAre te chuhA vi tArisiyA / jaM pasameuM savo, puggalakAo vi na tarijA // 66 // vyAkhyA-re jIva ! tava 'saMsAre' narakabhave, anantakRtvastAdRzI 'kSudhA' bubhukSA AsId, yAM kSudhAM 'prazamituM' nivartayituM sarvo'pi pudgalakAyo ghRtAdirUpo na zaknuyAt // 66 / / kAUNamaNegAI, jmmnnmrnnpriyttttnnsyaaii| dukkheNa mANusattaM, jai lahai jahicchiyaM jIvo // 67 // vyAkhyA-he jIva ! 'anekAni' anantAni, janmamaraNAnAM parAvartanazatAni-kadAcijanma kadAcinmaraNamityevaMrU COCALCORICALCUSALMEROSSASS Jain Education Latonal For Private & Personal use only ANMainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ vairAgyazatakam / // 20 // pANi 'kRtvA 'duHkhena' kaSTena, ayaM 'jIva' AtmA, yadi yaha [[cchikaM ]cchayA ( ? ) 'mAnuSatvaM' manujatvaM labhate, na tu sukhena, kuzalapakSakArI punaH sukhena mRtvA sukhenaiva labhata iti gAthArthaH // 67 // taM taha dullahalaMbhaM, vijjulayAcaMcalaM ca maNuattaM / dhammaMmi jo visIyai, so kAuriso na sappuriso // 68 // vyAkhyA-tanmanujatvaM tathA culakAdi dazopanayavyavasthayA 'durlabhalAbhaM' durlabhaprAptiM tathA vidyullatAvaccaJcalaM ca, labdhveti gamyate, yo manujo 'dhameM' jinapraNIte, adRSTavazAt prApte 'viSIdati' viSaNNo bhavati, dharmaM na samyaganutiSThatItyarthaH, sa 'kApuruSaH ' kutsitapuruSo, na satpuruSaH // 68 // massajamme taDiladvayaMmi, jiNidadhammo na kao ya jeNaM / he guNe jaha dhANukaraNaM, hatthA maleyavA avassa teNaM // 69 // vyAkhyA - manuSyajanmani saMsArAmbhonidhitaTaprAye labdhe sati yena manuSyeNa, caH pAdapUraNArthe, jinendra dharmo'hiMsAdirUpo 'na kRto' nAnucIrNastena manuSyeNa 'avazyaM' nizcitaM, maraNAvasAne hastau 'mRditavyau' ghRSTavyau, "hA ! hA ! mayA satyAM sAmagryAM dharmarUpaM pAtheyaM na jagRhe, athAhaM kiM karomIti", kasmin keneva ?, yathA 'guNe' pratyaJcAyAM truTite sati 'raNabhUmau 'dhAnuSkeNa' dhanurdhareNa, hastau mRditavyau bhavatastathA tenA'pi, mRdnAtermala ityAdezaH // 69 // guNavina yIyA vyAkhyA / // 20 // Page #77 -------------------------------------------------------------------------- ________________ Jain Education re jIva ! nisuNi caMcalasahAva, mildeviNu sayala vi bajjhabhAva / navabheyapariggavivihajAla, saMsAri asthi sahU iMdayAla // 70 // vyAkhyA- 're jIva !' Atman !, tvaM 'zRNu' AkarNaya, kiM tadityAha 'caJcalasvabhAvAn' capalasvarUpAn, sakalAnapi bAhyabhAvAn zarIrAdIn tathA 'navabhedo' navaprakAro yaH 'parigraho' dhanadhAnyakSetra vAsturUpyasuvarNakupyadvipadacatuSpadarUpastasya yad 'vividhajAlaM' anekaprakArasamUhastacca muktvA paraloke yAsyasIti gamyate, ataH saMsAre yadasti dhanadhAnyAdikaM tatsarvaM 'indrajAlamiva' tantravalenAvidyamAnavastuprakAzanamiva, indrajAlaM vastugatyA'sadityarthaH // 70 // piyaputtamittagharagharaNijAya, ihaloia savi niyasuhasahAya / navi atthi koi tuha saraNi mukkha !, ikkallu sahasi tirinarayadukkha // 71 // vyAkhyA-he 'mUrkha !" ajJAnin ! - Atman !, yadarthaM tvaM dravyAdyupArjane paravaJcanAdikaM kuruSe tatsarvamaihalaukikaM pitAputramitragRhagRhiNInAM 'jAta' samUhastava narakAdau prAptasya 'zaraNe' nirbhayatvasthApane, 'nijazubhasahAya' AtmakalyANanimittaM na ko'pyasti, na ko'pi tatra trAtetyarthaH, kevalaM janmAntare 'eka eva' ekAkyeva, tiryaGgarakaduHkhAni sahityase, ye vartamAne kAle prasiddhAste bhUte bhaviSyatyapi bhavantIti vacanAdaduSTaH prayogaH // 71 // kusagge jaha osabiMdue, thovaM ciTThai laMbamANae / evaM maNuANa jIviyaM, samayaM godhama ! mA pamAyae // 72 // Jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ yIyA vairAgya vyAkhyA-kuzAgre yathA 'avazyAyabindukaH' zaratkAlabhAvizlakSaNavarSavinduH, svArthe kA pratyayaH, 'stoka' alpaM, kAla- gunnvinshtkm| miti gamyate, tiSThati lambamAnaka, evaM manujAnAM jIvitaM, ataH samayamapi gautama! mA pramAdI riti suutraarthH||72|| vyaakhyaa| // 21 // saMbujjhaha kiM na bujjhaha ?, saMyohi khalu pecca dullahA / no havaNamaMti rAio, no sulahaM puNaravi jIviyaM // 73 // PI vyAkhyA-zrI sUtrakRtAGge vaitAlIyAdhyayane bhagavAnAditIrthakaro bharatatiraskArAgatasaMvegAn svaputrAnuddizyedamAha, yadi vA surAsuranaroragatirazcaH samuddizyA''ha, yathA-'sambudhyadhvaM' yUyaM dharme bodhaM kuruta, 'kiM na budhyadhvaM ?' evaMvidhasAmagryAM satyAM kasmAddharme bodho na kriyata ? ityarthaH, yato'kRtadharmANAM 'pretya' paraloke sambodhirdharmaprAptirUpA punardurlabhA, khalu zabdasyA'vadhAraNArthatvAt sudurlabhaiva, no 'hunizcaye, naivA'tikrAntA rAtraya 'upanamanti' punaukante, nahyatikrAnto yauvanAdikAlaH punarAvartata iti bhAvaH, punarapi 'jIvitaM' saMyamajIvitaM, 'no' naiva, sulabhaM, yadi vA jIvitaM' AyukhuTitaM tatsandhAtuM na zakyata ityAyuSo'niyatatvamAha // 73 // DaharA buDDA ya pAsaha, gambhatthA vi cayaMti mANavA / seNe jaha vayaM hare, evaM AukhayaMmi tudRi // 74 // ID // 21 // vyAkhyA-"DaharA" bAlA eva eke-kecijjIvitaM tyajanti, tathA vRddhAzca, garbhasthA api mAnavA, upadezayogyatvAsanmAnavagrahaNaM, etat pazyata yUyaM, yatsarvAsvapyavasthAsu prANI jIvitaM tyajatIti, tathAhi-tripalyopamAyuSkasyA'pi paryA RECESSACREC ORREN Jain Educat i onal For Private & Personal use only HThjainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ tyanantaramantarmuhUrtenaiva kasyacinmRtyurupatiSThatItyatra dRSTAntamAha-yathA zyeno 'vartakaM' tittirijIvaM 'harate' hanti, evamAyuHkSaye prANAnmRtyurapaharedAyuHkSaye vA truTyati jIvitam // 74 // tihuyaNajaNaM maraMtaM, dahaNa nayaMti je na appANaM / viramaMti na pAvAo, dhiddhI dhiTTattaNaM tANaM // 7 // vyAkhyA-'tribhuvanajanAn' samastalokAn , niyamANAn dRSTA ya AtmAnaM prakramAddharme 'na nayanti' na prApayanti, tathA pApAcca hiMsAdena viramanti' na nivartante, teSAM 'dhRSTatvaM' dhASya, dhira dhika // 75 // mA mA jaMpaha bahuaM, je baddhA cikkaNehi kammehiM / savesi tesi jAyai, hiyovaeso mahAdoso // 76 // vyAkhyA-khalvevamamI punaH punaH prativodhyamAnA api kimiti na pratibudhyanta iti 'bahu ke' bahulaM, 'mA meti' nissedhe,| 'jalpata' vadata, yadvA ayogyAn pratyupadizato gurUnprati sAdhUnAmidaM vAkyaM-he guravo ! mA mA bahukaM hitopadezAdikaM jalpata, kuto?, yato ye prANina cikkaNaniviDaiH 'karmabhiAnAvaraNIyAdibhirbaddhA' AzliSTA, steSAM prANinAM hito-18 padezo' dharmopadezo mahAdoSo mahAdveSo vA, doSastu-"Ame ghaDe nihattaM, jahA jalaM taM ghaDaM viNAsei / iya siddhaMtarahassaM, appAhAraM viNAsei // 1 // " ityAdiko, darpAnmAmapyayamevamanuzAstItyAdirUpo dveSo vA 'jAyate' bhavati, brahmadattacakravartyAdivad, yata uktaM-"upadezo hi mUrkhANAM, prakopAya na zAntaye / payaHpAnaM bhujaGgAnAM, kevalaM viSavardhanam // 1 // " tatazca yasmAnniviDakarmaNAM hitopadezo mahAdoSo mahAdveSo vA jAyate tasmAttAn prati mA bahu bahu jlptetyrthH||76 // Jan Educati onal For Private &Personal use Only Miainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ vairAgya zatakam / // 22 // kuNasi mamattaM dhaNasaya-Navivapamuhesu'NaMtadukkhesu / siDhilesi AyaraM puNa, aNaMtasukkhaMmi mukkhami // 77 // guNavina__ vyAkhyA-re mUDhAtman ! tvaM 'anantaduHkheSu' anantaduHkhakAraNeSu, dhanasvajanavibhavapramukheSu, dhanaM-hiraNyAdiH, svajano-18 yIyAmAtrAdi, vibhavo-hastyazvAdistatprabhRtiSu 'mamatvaM' mamIkAraM karoSi, tathA coktaM zrIAcArAne [lokavijayAdhyayane pratha vyaakhyaa| moddezake ] "mAyA me piyA me bhAyA me bhagiNI me bhajA me puttA me dhUtA me suNhA me sahisayaNasaMgaMthasaMthuyA me vivitopakaraNapariyaTTaNabhoyaNacchAyaNaM me, iccatthaM gaDDie loe vase pamatte aho ya rAo ya paritappamANe kAlAkAlasamuTThAI saMjoga'TThI aTThAlobhI" [etaTTIkA ]-"mAtRviSayo rAgaH saMsArasvabhAvAdupakArakartRtvAdvopajAyate, rAge ca sati madIyA mAtA kSutpipAsAdikAM vedanAM mA prApadityataH kRSivANijyasevAdikAM prANyupaghAtarUpAM kriyAmArabhate, tadupaghAtakAriNi ca tasyAM vA'kAryapravRttAyAM dveSa upajAyate, tadyathA-anantavIryaprasaktAyAM reNukAyAM rAmasyeveti, evaM pitA me, pitRnimittaM rAgadveSau bhavato, yathA rAmeNa pitari rAgAttadupahantari ca dveSAtsaptakRtvaH kSatriyA vyApAditAH, subhUmenApi triHsaptakRtvo brAhmaNA iti, bhrAtA me, bhaginI nimittena ca klezamanubhavati prANI, tathA bhAryAnimittaM rAgadveSodbhavastahai dyathA-cANAkyena bhaginIbhaginIpatyAdyavajJAtayA bhAryayA coditena nandAntikaM dravyArthamupagatena kopAnandakulaM kSayaM ninye, tathA putrA me na jIvantItyArambhe pravartate, evaM duhitA me duHkhinIti rAgadveSopahatacetAH paramArthamajAnAnastattadvidhatte yenaihikAmuSmikAnapAyAnavApnoti, tadyathA-jarAsandho jAmAtari kase vyApAdite svabalAvalepAdapasRtavAsudevapadA // 22 // SHARE Jan Education International For Private & Personal use only Page #81 -------------------------------------------------------------------------- ________________ POSSUISSES nusArI sabalavAhanaH kSayamagAt , snuSA me na jIvatItyArambhAdau pravartate, 'sakhisvajanasaMgranthasaMstutA meM' sakhA-mitraM, svajanaH-pitRvyAdiH, saMgranthaH-svajanasyA'pi svajanaH pitRvyaputrazAlAdiH, saMstuto-bhUyo bhUyo darzanena paricito'thavA pUrvasaMstuto-mAtRpitrAdibhirabhihitaH, pazcAtsaMstutaH-zAlakAdiH, sa iha grAhyaH, sa ca me duHkhita iti paritapyate, viviktaMzobhanaM pracuraM vA, upakaraNaM-hastyazvarathAsanamaJcakAdi, parivartanaM-dviguNatriguNAdibhedabhinnaM tadeva, bhojanaM-modakAdi, AcchAdanaM-paTTayugAdi, tacca me bhaviSyati naSTaM vA, "iccattha"miti, ityevamartha gRddho lokasteSveva mAtRpitrAdirAgAdinimittasthAneSvAmaraNaM, pramatto-mamedamahamasya svAmI poSako vetyevaM mohitamanA 'vaset tiSThediti, uktaM ca-'putrA meM bhrAtA me, svajano me gRhakalatravargo me / iti kRtamemezabda, pazumiva mRtyurjanaM harati // 1 // putrakalatraparigraha-mamatvadoSairnaro vrajati nAzam / kRmika iva kozakAraH, parigrahAduHkhamApnoti // 2 // ' x x x tadevaM kaSAyendriyapramatto mAtRpivAdyarthamarthopArjanarakSaNatatparo duHkhameva kevalamanubhavatItyAha ca-"aho" ityAdi, ahazca sampUrNa rAtriM ca, ca zabdAtpakSaM mAsaM ca nivRttazubhAdhyavasAyaH pari-samantAttapyamAnaH paritapyamAnaH san tiSThati, tadyathA-'kaI yA vaccai sattho ?, kiM bhaMDaM ? kattha kettiyA bhUmI ? / ko kayavikkayakAlo ?, nivisaI kiM kahiM keNa ? // 1 // ityAdi, sa ca paritapya-18 mAnaH kimbhUto bhavatItyAha-kAle tyAdi, kAlaH kartavyAvasarastadviparyAso'kAlaH, samyagutthAtuM-abhyudyantuM zIlamasyeti | samutthAyIti padArtho, vAkyArthastu kAle-kartavyAvasare akAlena-tadviparyAsena samuttiSThate'bhyudyatamanuSThAnaM karoti, tacchI-1 -1 kadA vrajati sArthaH, kiM bhANDaM kutra kiyatI bhUmiH / kaH krayavikrayakAlo, nirvizati (nirgacchati ) kiM ka kena ? // 1 // Jan Education International For Private &Personal use Only Page #82 -------------------------------------------------------------------------- ________________ vairAgya- lazceti, kartavyAvasare na karotItyanyadA ca vidadhAtIti, yathA vA kAle karotyevamakAle'pIti, yathA vA'navasare na karo-4 gunnvinshtkm| Ityevamavasare'pIti, anyamanaskatvAdapagatakAlAkAlaviveka iti bhAvanA, yathA pradyotena mRgApatirapagatabhartRkA satI graha- yIyA NakAlamativAhya kRtaprAkArAdirakSA jighRkSiteti, yastu punaH samyakAlotthAyI bhavati sa yathAkAlaM parasparAnAvAdhayA sarvAH vyaakhyaa| // 23 // kriyAH karotIti, taduktaM-'mAsairaSTabhirahnA ca, pUrveNa vayasA''yuSA / tatkartavyaM manuSyeNa, yenA'nte sukhamedhate // 1 // dharmAnuSThAnasya ca na kazcidakAlo mRtyoriveti, kimarthaM punaH kAlAkAlasamutthAyI bhavatItyAha-"saMjogaTThI" saMyujyate / saMyojanaM vA saMyogo'rthaH-prayojanaM saMyogArthaH, so'syA'stIti saMyogArthI, tatra dhanadhAnyahiraNyadvipadacatuSpadarAjyabhAyAdiH saMyogastenA'rthI-tatprayojanI, athavA zabdAdiviSayaH saMyogo mAtApitrAdibhirvA, tenA'rthI kAlAkAlasamutthAyI bhavatIti, kizca "aTThAlobhI" artho-ratnakupyAdistatra A-samantAllobholobhaH, sa vidyate yasyetyasAvapi kAlA kAlasamutthAyI bhavati, mammaNavaNigyattathAhi-asAvatikrAntArthopArjanasamarthayauvanavayA jalasthalapathapreSitanAnAdezamAdaNDabhRtabohitthagantRkoSTramaNDalikAsambhRtasambhAro'pi prAvRSi saptarAtrAvacchinnamuzalapramANajaladhArAvarSaniruddhasakalapANi gaNasaJcAramanorathAyAM mahAnadIjalapurAnItakASThAni jighRkSurupabhogadharmAvasare nivRttAparAzeSazubhapariNAmaH kevalamarthopAjanapravRtta iti, uktaM ca-"ukkhaNai khaNai nihaNai, rattiM Na suati diyA vi ya sasaMko / liMpai Thaei sayayaM, laMchiya-13 // 23 // 1 utkhanati khanati nidadhAti (nihanti), rAtrau na svapiti divA'pi ca sazaGkaH / limpati sthagayati satataM, lAnchitapratilAnchitaM karoti // 1 // bhukSva Cna tAvadritaH (nirvyApAro), jimituM nA'pi cAdya makSyAmi / nA'pi ca batsyAmi gRhe, kartavyamidaM bahvaya // 2 // Jain Educator ? For Private &Personal use Only Caainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ SCRECORDSMSAMACOCOMSACH paDilaMchiyaM kuNai // 1 // bhuMjasu na tAva rikko, jemeuM navi ya ajja majIhaM / na vi ya vasIhAmi ghare, kAyavamiNaM bahura aja // 2 // " atha prakRtArtho-anantasaukhye mokSe punarAdaraM' anurAgaM, 'zithilayasi' zithilaM kuruSe, mokSagamanAya taddhetuSvahiMsAdiSu na pravartase iti bhaavH|| 77 // saMsAro duhaheU, dukkhaphalo dussahadukkharUvo ya / na cayaMti taM pi jIvA, aibaddhA nehanialehiM // 78 // vyAkhyA-he jIva ! ayaM saMsAro duHkhasya hetuH-kAraNaM, tathA duHkhameva phalaM yasyA'sau duHkhaphalaH, ca punaH 'dussahaM, sodumazakyaM yaduHkhaM tadrUpastatsvarUpaH, tamapi saMsAraM 'jIvA' prANinaH 'snehanigaDaiH' premazRGkhalAbhiH 'atibaddhA' atizayena gRhItA na tyajanti, brahmadattAdivat, brahmadatto mAraNAntikarogavedanAdibhirabhibhUtaH santApAtizayAt spRzantI praNayinImipa vizvAsabhUmi mUrchA bahumanyamAnastathA hastIkRto vihastatayA, viSayIkRto vaiSamyeNa, gocarIkRto glAnyA, daSTo duHkhAsikayA, kroDIkRtaH kAlena, pIDitaH pIDAbhirnirUpito niyatyA, Aditsito daivena, anti ke'ntyocchAsasya, mukhe mahApravAsasya, dvAri dIrghanidrAyA, jihvAgre jIvitezasya vartamAno, viralo vAci, vihvalo vapuSi, pracuraH pralApe, jito jRmbhikAbhirityevambhUtAmavasthAmanubhavannapi mahAmohodayAdogAMzcikAkSiSuH pArbopaviSTAM bhAminavaratavedanAvazagaladazruraktanayanAM kurumati ! kurumatItyevaM vyAharannadhaH saptamI narakapRthvImagAt , tatrA'pi tIvrataravedanA'bhibhUto'pyavigaNayya vedanAM tAmeva kurumatI vyAharatItyevambhUto bhogAbhiSvaGgo dustyajo bhavati keSAzcid, anyeSAM punarmahApuruSANAmudArasattvA Jan Education anal For Private &Personal use Only ww.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ vairAgya shtkm| gunnvinyiiyaavyaakhyaa| // 24 // nAmAtmano'nyaccharIramityevamavagatatattvAnAM sanatkumArAdInAmiva yathoktarogavedanAsadbhAve satyapi mayaivaitat kRtaM soDhavyamapi mayaivetyevaM jAtanizcayAnAM karma kSapaNodyatAnAM na manaHpIDotpadyate iti, uktaM ca-"upto yaH svata eva mohasalilo janmAlavAlo'zubho, rAgadveSakaSAyasantatimahAnirvighnabIjastayA / rogairaGkarito vipatkusumitaH karmadrumaH sAmprataM, soDhA no yadi samyageSa phalito duHkhairdhogaamibhiH||1|| punarapi sahanIyo duHkhapAkastavAyaM, na khalu bhavati nAzaH karmaNAM saJcitAnAm / iti saha gaNayitvA yadyadAyAti samyak, sadasaditi viveko'nyatra bhUyaH kutastyaH ? // 2 // " // 78 // niyakammapavaNacalio, jIvo saMsArakANaNe ghore / kA kA viDaMbaNAo, na pAvae dusahadukkhAo // 79 // | __vyAkhyA-ayaM 'jIva' AtmA 'ghore' raudre 'saMsArakAnane' bhavakAntAre 'nijakarmapavanacalita' AtmIyajJAnAvaraNyAdi| karmavAyuprerito 'dussaha soDhumazakyaM duHkhaM yAbhyastA dussahaduHkhA, evaMvidhAH kAH kA 'viDambanA' vadhavandhAdirUpANi | vigopanAni na prApnuyAt ?, api tu sarvA api // 79 // sisiraMmi sIyalAnila-laharisahassehi bhinnaghaNadeho / tiriyattaNami raNNe, aNaMtaso nihaNamaNupatto // 8 // vyAkhyA-he jIva ! tvaM 'tiryaktve' tiryagbhave 'araNye' kAntAre 'zizire' zItakAle 'zItalAnilalaharisahau'hemanta6 vAtapravAhasaha ghanaM pracuraM yathA syAttathA 'bhinno' vyathito deho yasya sa bhinnaghanadehaH, prAkRtatvAd vyatyayaH, evaMvidhaH san | 'anantazo' anantavArAn , yAva nidhanaM' vinAzamanuprAptaH // 8 // RECENERACRORKHALCRICSECREE // 24 // Jain Educatio n al For Private &Personal use Only Kellainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ hU~| gimhAyavasaMtatto, raNNe chuhio pivAsio bahuso / saMpatto tiriyabhave, maraNaduhaM bahu visUraMto // 81 // ___ vyAkhyA-re jIva ! tvaM tiryagbhave 'araNye' araNyAntaH patito, 'grISmAtapena' uSNakAlAtapena, 'santaptaH' santA pitaH- pIDitaH san 'bahuzo' bahUnvArAn 'kSudhito' bubhukSitaH, "pipAsita'stRSito, 'bahu' atizayena, khidyamAno maraNa-15 dra duHkhaM samprAptaH // 81 // vAsAsu raNNamajhe, girinijjharaNodagehi bujhNto| sIAnilaDajjhavio, maosi tiriyattaNe bahuso // 82 // vyAkhyA-re jIva ! tvaM araNyamadhye 'tiryaktve' tiryagbhave 'varSAsu' varSAkAle, girINAM yAni 'nijharaNodakAni' prazraya|NajalAni, taiH 'UhyamAna'stataH sthalAdanyatra nIyamAnaH 'zItalAnilena' himavAtena dagdhaH san 'bahuzo' vAraMvAraM 'mRto'si' paJcatvaM prApto'si // 82 // evaM tiriyabhavesuM, kIsaMto dukkhasayasahassehiM / vasio aNaMtakhutto, jIvo bhIsaNabhavAraNNe // 83 // vyAkhyA-'evaM' pUrvoktaprakAreNa tiryagbhaveSu jIvo duHkhazatasahasraH 'klizyan' klezaM prAmuvan san anantavArAn bhISaNabhavAraNye 'uSitaH' sthitH|| 83 // dudruSTukammapalayA-nilaperio bhIsaNaMmi bhvrnnnne| hiMDato naraesu vi, aNaMtaso jIva ! patto'si // 84 // vyAkhyA-he jIva ! tvaM 'bhISaNe' bhayajanake bhavAraNye 'upitaH' sthitaH, saMsArakAntAre 'duSTAni' duSTaphalAni yAnyaSTavairA055 yahi / vasio aNanakhato, jIvo bhiissnnbhvaarpnne||66 JainEducatbodim o na For Private &Personal use Only X ainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ vairAgya shtkm| gunnvinyiiyaavyaakhyaa| // 25 // CALCUMAUNLODSEOCESS saMkhyAni karmANi jJAnAvaraNIyAdIni, tAnyeva 'pralayAnilaH' pralayapavanastena 'prerito' dolito 'hiNDamAnaH' paribhramana sannarakeSvapi 'anantazo' anantavArAn , prakramAdduHkhaM prApto'si / / 84 // sattasu narayamahIsuM, vajjAnaladAhasIaviaNAsuM / vasio aNaMtakhutto, vilavaMto karuNasaddehiM // 85 // vyAkhyA-re jIva ! tvaM 'saptasu' saptasaMkhyAsu narakapRthvISu ratnaprabhAdiSu 'vajrAnalasya' vajrAgne ghisya' uSNasya 'zItasya' ca, himasya, yA 'vedanAH' pIDAstAsu 'karuNazabdaiH' dayAjanakarutai vilapan' vilApaM kurvan san 'anantakRtvo' anantavArAn 'uSitaH' sthitaH, narakeSUSNavedanAyAH zItavedanAyAzca svarUpamevamAgamajJAH prajJApayanti, tathAhi-nidAghacaramasamaye nabhomadhyamadhirUDhe caNDamahasi, meghanirmukte nabhasi, kasyApi puMso atyantapittaprakopAbhibhUtasya niSiddhAtapavAraNasya sarvato dIptavahnijvAlAkarAlasya yAdRguSNavedanA jAyate tato'pyuSNavedaneSu narakeSu nArakANAmanantaguNA, api ca yadi nArakA uSNavedanebhyo narakebhya utpATya jvalatkhAdirAGgArarAzau prakSipya dhmAyante tadA candanaliptA ivA'tyantasukhAnnidrAmapi labheran / tathA pauSe mAghe vA rAtrI nirabhra nabhasi hRdayAdikampakRti vAti mArute himAcalasthalIkRtasthiteniragnenirAzrayasya nirAvaraNasya tuSArakaNasiktAGgasya puMso yA zItavedanA tato'pi zItavedaneSu narakeSu nArakANAmanantaguNA, kizca yadi nArakAH zItavedanebhyo narakebhya utpAdaya yathoktapuruSasthAne sthApyante tadA te prAptAtyantanirvAtasthAnA iva nirupamasukhAnnidrAmapyAsAdayeyuriti // 85 // CREASEENERASACRICS // 25 Jain Educah ama For Private & Personal use only Page #87 -------------------------------------------------------------------------- ________________ piyamAyasayaNarahio, duraMtavAhihiM pIDio bhuso| maNuyabhave nissAre, vilavio kiM na taM sarasi? // 86 // ___ vyAkhyA-re jIva ! 'nissAre' asAre manuSyabhave tvaM mAtRpitRsvajanai 'rahito' viyuktaH, prAkRtatvAdviparyayo, 'durantavyAdhibhiH'duHkhenAnto'vasAnaM yeSAM te durantA, evaMvidhA ye vyAdhayastaiH pIDitaH san 'bahuzo'bahubhiH prakArai vila(pito)to' vilApaM kRtavAn , taM vilApaM kiM na 'smarasi' vicArayasi ?, anyatrApi manuSyabhavaduHkhAdhikAre uktaM-"natthi ghare maha davaM, vilasai loo payaTTai cchaNutti / DiMbhAi ruaMti ghare, haddhI kiM demi ? gharaNIe ||1||diti na maha DhoaM pi hu, attasamiddhIi gaviyA sayaNA / sesA vi hu dhaNiNo pari-havaMti na hu diti avagAsaM // 2 // aja ghare natthi ghayaM, tillaM loNaM ca iMdhaNaM vatthaM / jAyA u anja tauNI, kalle kiha hohI ? kuTuMbaM // 3 // vaTTai ghare kumArI, bAlo taNao viDhappai na atthaM / rogabahulaM kuTuMba, osahamullAiyaM natthi // 4 // uDDoA maha gharaNI, samAgayA pAhUNA bahu aja / jiNNaM gharaM ca haTTa, jharai jalaM galai sabaM pi // 5 // kalahakarI maha bhajA, asaMvuDo pariaNo pahU visamo / deso adhAraNijjo, eso vaccAmi annattha // 6 // jalahiM pavisemi mahi, bhamemi dhAuM dhamemi ahavA vi / vija maMtaM sAhe-mi devayaM vA vi accemi // 7 // jIvai aja vi sattU, mao a iTTho pahU a maha ruTTho / dANiggahaNaM maggaM-ti vihaviNo kattha vaccAmi ? // 8 // iccAi mahAciMtA, jaragahiyA Niccameva ya dridaa| kiM aNuhavaMti sukkhaM ?, kosaMbInayarivippuva // 9 // " tatkathAnakamidaMkauzAmbyAM somilo dvija Ajanmadaridro bhAryAputraputrikAdikuTumbabahulo'nyadA dhanArjanAya dezAntare gataH san vANi anna For Private Personal use only Page #88 -------------------------------------------------------------------------- ________________ vairAgya shtkm| guNavina yiiyaavyaakhyaa| // 26 // jyAdivyApArarahitaM sadAna-bhogaM yoginamekamadrAkSIt , sa ca taM dvijaM cintAturaM pRcchati-kA cintA ?, tenoktaM-dAriyaM cintAkAri, yogI smAha- tvAmIzvaraM karomi, yadahaM kathayAmi tattvayA kArya, tato dvAvapi parvatanikuLe gatau, yogI prAha-eSa svarNarasaH zItavAtAtapAdisahamAnaiH-zuSkakandamUlaphalAzibhiH zamIpatrapuTairmIlyate, dvAbhyAmapi tatastathaiva gRhIto rasaH, bhRtaM tumba, vinirgatau vanAt , yogI smAha-bho ! apramattena tumbakaM dhArya, duHkhena SaNmAsairmIlito'sti raso'yaM, ityevaM punaH punaH kathane ruSTo vipro, DholitaM tumba, sAgapatreritastataH kSipto raso gataH sarvaH, tato'yogyo'yamiti parityaktaH pRthivyAM bhrAntvA mRta iti // 86 // pavaNuva gayaNamagge, alakkhio bhamai bhavavaNe jIvo / ThANahANaMmi samu-jjhiUNa dhaNasayaNasaMghAe // 87 // __ vyAkhyA-he Atman ? ayaM 'jIvaH' prANI sthAne sthAne dhanasvajanasaMghAtAn "samujjhiUNa"tti samujjhya-tyaktvA bhavavane 'alakSito' ajJAtasvarUpaH san 'bhramati' paryaTati, kasmin ka iva ?, 'gaganamArge' nabhovamani pavana iva, yathA gagane 'pavano' vAto 'alakSito' adRzyarUpaH san bhramati, tathA'yaM jIvo'pi // 87 // vidhijaMtA asayaM, jammajarAmaraNatikkhakuMtehiM / duhamaNuhavaMti ghoraM, saMsAre saMsaraMta jiyA // 88 // vyAkhyA-he Atman ! amI jIvAH saMsAre cAturgatikarUpe 'saMsaranta' itastataH paryaTantaH santo 'asakRd' vAraMvAraM . tumbastambAdaya iti nipAtyante, tumbama kAtru / Jan Education intematonal For Private & Personal use only Page #89 -------------------------------------------------------------------------- ________________ S A LACCOCALCARDS 'ghoraM' raudraM 'duHkhaM' asAtaM 'anubhavanti' prAmuvanti, kimbhUtA jIvAH?, janmajarAmaraNAnyeva 'tIkSNA' nizitA, ye 'kuntAH' prAsAstai vidhyamAnA' bhedyamAnA, ata eva duHkhAnubhavanaM jIvAnAm // 88 // taha vi khaNaM pi kayA vi hu, annANabhuaMgaDaMkiA jIvA / saMsAracAragAo, na ya uvijaMti mUDhamaNA // 89 // ___ vyAkhyA-yadyapyevaM duHkhamanubhavanti tathA'pi, 'hu'nizcaye, "kadApi' kasminnapi prastAve, amI 'mUDhamanaso' mUrkhA jIvA, ajJAnameva bhujaGgastena 'daSTA' bhakSitA, ajJAnAndhA ityarthaH, 'kSaNamapi' stokakAlamapi, saMsAra eva 'cArako' guptigRhaM, tasmAt 'na codvijante' nodvignA bhavanti // 89 // kIlasi kiyaMta velaM, sarIravAvIi jattha paisamayaM / kAlarahaghaDIhiM, sosijjai jIviyaM'bhohaM // 9 // ___ vyAkhyA-re jIva ! tvaM 'zarIravApyAM' deharUpadIrghikAyAM kiyatI 'velA' samayaM yAvat 'krIDiSyasi' raMsyase ?, kiyantaM kAlaM sthAsyasItyarthaH, yatra zarIravApyAM 'pratisamayaM' pratikSaNaM kAlAraghaTTaghaTIbhijIvitAmbha oghoM' jIvitajalapravAhaH zoSyate, yathA vApI arahaTTaghaTIbhiH pratisamayaM nirvAsyamAnajalena zoSamAsAdayati, tathedaM zarIramapi pratisamayaM kAlAtikramaNena jIvitajalazoSaNAdriktaM jAyata ityrthH|| 90 // re jIva ! bujjha mA mu-jjha mA pamAyaM karesi re paav!| kiM paraloe gurudu-kkhabhAyaNaM hohisi? ayANa ! 91 vyAkhyA-re jIva !' Atman ! tvaM 'budhyasva' dharme bodhaM kuru, 'mA muhya' mA mohamAmuhi, 're pApa !' duSTAtman !, adR SASAASAASAASAASAASAASAASAASU* Jan Educator anal For Private &Personal use Only M iainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ gunnvinyiiyaavyaakhyaa| varAgya- FTavazAtprApte dharme mA 'pramAda' mA AlasyaM kuru, he 'ajJAna !' mUDha ! 'paraloke' parabhave 'guruduHkhAnAM' mhdsaatvedniiyshtkm| karmajanyapIDAnAM 'bhAjana' pAtraM kiM bhavasi ?, vartamAnAyAM bhaviSyatprayogaH prAkRtatvAt // 91 // // 27 // bujjhasu re jIva ! tuma, mA mujjhasu jiNamayammi nAUNaM / jamhA puNaravi esA, sAmaggI dullahA jIva ! // 12 // __ vyAkhyA-re jIva ! tvaM 'budhyasva' dharme bodhaM kuru, 'jJAtvA'yathAsvarUpamavabudhya 'jinamate' sarvajJazAsane 'mA muhy'| mA mohaM yAhi, jinamataM samyaka pratipadyasvetyarthaH, yasmAd he jIva ! 'punarapi' ekazaH kAkatAlIyanyAyena prAptA vidyate, paraM bhUyo'pyeSA sAmagrI-sAdhuzrAddhAdirUpA, "cattAri paramaMgANi, dullahANIha jaMtuNo / mANusattaM sui saddhA, saMjamammi ya |bIriyaM // 1 // " iti rUpA vA, 'durlabhA' duSprApA, cakravedhavattathAhi-iMdapuraM nagaraM, iMdadatto rAyA, tassa iTThANaM varANaM devINaM bAbIsaM puttA, aNNe bhaNaMti-ekAe ceva devIe puttA, te sabe rAiNoNaM pANasamA, aNNA ekA amaccadhUyA, sA paraMpariNateNa diDilliyA, sA aNNatA kayAi riuNhAtA samANI acchati, rAyaNA ya diTThA, kA esa tti ?, tehi bhaNitaMtujjha devI esA, tAhe so tAe samaM rattiM ekaM vasito, sAya rituNhAtA, tIse gabbho laggo, sA ya amacceNa bhaNillitAjadhA tubhaM gambho AhUto bhavati tadA mamaM sAhejasu, tAe tassa kathitaM divaso muhatto jaM ca rAyaeNa ullavitaM sotiyakAro, teNa taM pattae lihitaM, so ya sAraveti, NavaNhaM mAsANaM dArao jAto, tassa dAsaceDANi taddivasaM jAtANi, 1 sNketH| // 27 // Jain Educatio n al For Private Personal use Only C ainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ R ECORICAL taMjahA-aggiyao pavatao bahuliyo sAgaro ya, tANi sahajAtANi, teNa kalAyariassa uvaNIto, teNa lehAitAo gaNiyappadhANAo bAvattariM kalAo gAhito, jAdhe tAo gAhiMti AyariyA tAdhe tANi taM kaDaMti vAullaMti ya, puvaparicaeNaM tANi roDaMti, teNa tANi No ceva gaNitANi, gahitAo kalAo, te a aNNe bAvIsaM kumArA gAhijatA | AyariyaM pitRRti, avayaNANi bhaNaMti, jati so Ayariyo piTTeti tAdhe gaMtUNa mAUNaM sAhati, tAhe tAo AyariyaMTU khisaMti-kIsa AhaNasi ?, kiM sulabhANi puttajammANi ?, tato te Na sikkhiyaao| io ya mahurAe pabao rAyA, tassa | sutA Niti nAma dAriyA, sA raNNo alaMkiyA uvaNIyA, rAyA bhaNati-jo tava royati | so te ] bhattAro, tato tAe NAtaM-jo sUro vIro vikato so mama bhattA hou, se puNa rajaM dijA, tAdhe sA ya balavAhaNaM gahAya gatA iMdapuraM nagaraM, tassa iMdadattassa raNNo bahave puttA (suelliyA), iMdadatto tuTTho ciMtei-NUNaM aNNehiMto rAIhiMto laTTho to Agamito, tato teNa ussitapaDAgaM nagaraM kAritaM, tattha ekkammi akkhe aTu cakkANi, tesiM parato dhIyalliyA, sA acchimmi vidhitavA, tato iMdadatto rAyA saMnaddho Niggato saha puttehiM, sA vikaNNA sabAlaMkAravibhUsiyA egaMmi paese acchati, so raMgo| rAyANo, te ya daMDabhaDabhoiyA, jAriso dovatIe, tattha raNNo jeho putto sirimAlI NAma kumAro, so bhaNito-putta ! |esA dAriyA rajaM ca ghettavaM ato viMdha etaM puttaliyaM ti, tAdhe so akatakaraNo tassa samUhassa majjhe dhaNUM ceva geNhituM Na tarati, kahaMci'NeNa gahitaM, teNa jatto vaccau tatto vaccau tti mukko saro, so cakke apphaDitUNa bhaggo, evaM kassa viDU da eka aragaMtaraM volINo, kassai doNhi kassai tiNhi, aNNesiM bAhireNaM cevaNIti, tAdhe rAyA adhitiM pagato, aho !! Jan Educati onal For Private & Personal use only (aiyjainelibrary.org Page #92 -------------------------------------------------------------------------- ________________ ahe tA-asthi puNo aNNAma, darisito, tatto rANA guNavina tA rajasuhaM Nibuti dArisarANA avagUhito bhaNito-seyaM nAma, so samattho vidheDe, abhi- vairAgya- ahaM etehiM dharisito tti, tato amacceNa bhaNito-kIsa adhiti kareha ?,rAyA bhaNati-etehiM ahaM appadhANo kato, amazatakam / co bhaNati-asthi puNo aNNo tujha putto mama dhUtAe taNao bhaNAio suriMdadatto nAma, so samattho vidheyaM, abhi NNANANi se kahitANi, kahiM so?, darisito, tatto rAiNA avagRhito bhaNito-seyaM tava ee aTTharahacakke bhettUNa putta- vyaakhyaa| // 28 // liyaM acchimmi vidhittA rajasuhaM Nivuti dAriyaM saMpAvittae, tato kumAro jadhA ANaveha tti bhaNittUNa ThANaM ThAittUNa dUdhaNuM geNhati, lakkhAbhimuhaM saraM sajeti, tANi ya dAsarUvANi cauddisi ThitANi roDaMti, aNNe ya ubhayato pAsiM gahi takhaggA, jati kahavi lakkhassa cukkati tato sIsaM chiditavaM ti, so vi se uvajjhAo pAse Thio bhayaM deti-mArijasi jai cukkasi, te bAvIsaM pi kumArA esa vidhissati tti visesaM ulaMThANi vigyANi kareMti, tato tANi cattAri te ya do dra purise bAvIsaM ca kumAre agaNiteNa tANaM aTThaNDaM rahacakkANaM aMtare jANiUNa tami lakkhe NiruddhAe diTThIe aNNamati akuNamANeNa sA dhIilliyA vAme acchimmi viddhA, tato lokeNa ukkiTThakalukalummisso sAdhukkAro kato, jadhA taM cakka dukhaM bhettuM, evaM esA sAmaggI vi // 92 // dulaho puNa jiNadhammo, tuma pamAyAyaro suhesI ya / dusahaM ca narayadukkhaM, kaha hohisi taM na yANAmo // 13 // 13 ___ vyAkhyA-he jIva ! ayaM 'jinadharmaH' tIrthakRtpraNIto dharmo ahiMsAdirekazo labdha iti gamyate, puna rdurlabho' duSprApaH,61 // 28 // tvaM ca 'pramAdAkara' AlasyAdikhAniH, AlasyAdyupahato hi dharma na pAmoti, prAptamapi samyag nA'nutiSThati, yata uktaM Jan Education International For Private & Personal use only Page #93 -------------------------------------------------------------------------- ________________ SAUSASUSASTISUUS zrIAvazyakaniyuktau-"Alassa- moha-'vaNNA, thaMbhA kohI pamArya-kiviNattA / bhaiya-sogA aNNANI,-'vakkheva-18 kutUhalA ramaNA // 1 // AlasyAnna sAdhusakAzaM gacchati zRNoti vA, mohAd gRhakartavyatAmUDho vA, avajJAto vA-kimete vijAnantIti, stambhAvA-jAtyAdyabhimAnAt , krodhAdvA-sAdhudarzanAdeva kupyati, pramAdAdvA-madyAdilakSaNAt , kRpa NatvAdvA-dAtavyaM [bhaviSyati] kizciditi, bhayAdvA-nArakAdibhayaM varNayantIti, zokAdvA-iSTaviyogajAt , ajJAnAt-kudda6 TimohataH, vyAkSepA(hukartavyatAmUDhaH, kutUhalAnnaTAdiviSayAt , ramaNAt-lAvakAdi kheDDeneti gAthArthaH, etehi kAraNehiM, ladbhUNa sudullahaM pi mANussaM / na lahai sutiM hiyakariM, saMsAruttAriNiM jIvo // 2 // " tathA tvaM 'sukhaiSI ca' aihikasukha-| vAJchakaH,narakaduHkhaM ca 'dussaha soDhumazakyaM, atastvaM kathaM bhaviSyasi paraloke tanna jAnImaH // 93 // athireNa thiro samale-Na nimmalo paravaseNa saahiinno| deheNa jai viDhappai, dhammo tA kiM na pajattaM // 94 // vyAkhyA-re jIva! 'asthireNa' azAzvatena dehena yadi 'sthiraH' paralokAnugAmI, dharma upAya'te tadA 'kiM na paryAptaM ?' kiM na paripUrNa ?-kiM na sampannamityarthaH, tathA 'samalena' purIpaprazravAdipUrNena dehena 'nirmalo' nirdoSo dharmoM yadyayaMte tadA kiM na paryAptaM ?, tathA 'paravazena' rogAdyAyattena dehena yadi 'svAdhInaH' svAtmAyatto dharmo'yaMte tadA kiM na paryAptam ? // 94 // haijaha ciMtAmaNirayaNaM, sulahaM na hu hoi tucchavihavANaM / guNavihavavajjiyANaM, jiyANa taha dhammarayaNaM pi // 15 // CARRIAGESARIES Jain Education anal For Private & Personal use only Nainelibrary.org 8 Page #94 -------------------------------------------------------------------------- ________________ vairAgyazatakam / // 29 // vyAkhyA- 'yathA' yena prakAreNa 'cintAmaNiratnaM' pratItaM 'sulabhaM' suprApaM 'na hu' naiva 'bhavati' jAyate 'tucchavibhavAnAM' tuccha H- svalpo vibhavaH - kAraNe kAryopacArAdvibhavakAraNaM puNyaM yeSAM te tucchavibhavAH- svalpapuNyA ityarthasteSAM tathAvidhapazupAlavat, tathA 'guNA' akSudratAdayasteSAM vizeSeNa 'bhavanaM' sattA guNavibhavo, athavA guNA eva 'vibhavo' vibhUtirguNavibhavastena 'varjitAnAM' rahitAnAM 'jIvAnAM' paJcendriyaprANinAmuktaM ca- "prANA dvitricatuH proktA, bhUtAni taravaH smRtAH / jIvAH paJcendriyA jJeyAH, zeSAH sattvA itIritAH // 1 // " api zabdasya vakSyamANasyeha saMbandhAdevaM bhAvanA kAryA| ekendriya vikalendriyANAM tAvaddharmaprAptirnA'sti, paJcendriyajIvAnAmapi tadyogyatA hetuguNasAmagrI vikalAnAM ' tathA ' tena prakAreNa dharmaratnaM sulabhaM na bhavatIti prakRtasaMbandha iti, pUrvasUcitapazupAladRSTAntazcA'yaM - "bahuvibudhajanopetaM harirakSitamapsa| raHzatasametam / iha asthi hatthiNapuraM, puraM purandarapuruba varaM // 1 // tatra zreSThigariSThaH punnAgo nAgadevanAmA''sIt / nimmalasIlaguNadharA, vasuMdharA gehiNI tassa // 2 // tattanayo vinayojjvala- mativibhavabharo babhUva jayadevaH / dakkho rayaNaparikkhaM, sikkhai so bArasasamAo || 3 vijitAnyamahasamamalaM, vizadaM saJcintitArthadAnapaTum / ciMtAmaNiM pamuttuM, sesamaNI gaNai uvalasame // 4 // cintAmaNiratnakRte, sukRtI sa kRtodyamaH pure sakale / havaM haTTeNa gharaM, ghareNa bhamio aparitaMto // 5 // na ca tamavApa durApaM, pitarAvUce'tha yanmayA'tra pure / ciMtAmaNI na patto, to jAmi tayatthamannattha // 6 // tAbhyAmabhANi vatsa !, svacchamate ! kalpanaiva khalveSA / annattha vi katthai na-tthi esa paramatthao bhuvaNe // 7 // tadra- rasapalai - yetheSTamanyairapi vyavaharasva / nimmalakamalAkaliyaM, bhavaNaM te hoi jeNamiNaM // 8 // ityukto'pi sa cintA-ra guNavina * yIyA vyAkhyA / // 29 // Page #95 -------------------------------------------------------------------------- ________________ nAtau rcitnishcyshcturH| vArijaMto piyare-hiM niggao hatthiNapurAo // 9 // naganagarapAmAkara-karbaTapattanapayodhitIreSu / tammaggaNapauNamaNo, suiraM bhaMto kilissaMto // 10 // tamalabhamAno vimanAH, dadhyau kiM nA'sti satyamevedam / ahavA na tassa ciMtaM, na annahA hoi satthuttaM // 11 // iti nizcitya sa cetasi, nipuNaM bamnamitumArabhata bhuuyH| paurAu maNikhaNIo, pucchApucchi niyacchaMto // 12 // vRddhanareNaikena ca, so'bhANi yathA maNIvatIhA'sti / khANI maNINa tattha ya, pavaramaNI pAvai spunno||13|| tatra ca jagAma maNigaNa-mamalabhanAratamayo mRgayamANaH / ego ya tassa 6 milio, pasuvAlo bAliso ahiyaM // 14 // jayadevena niraizyata, vartula upalazca karatale tasya / gahio paricchio taha, nAo ciMtAmaNi tti imo // 15 // so'yAci tena samudA, pazupAlaH prAha kimamunA kAryam ? / bhaNai vaNI sagihagao, bAlANaM kIlaNaM dAhaM // 16 // so'jalpadIdRzA iha, nanu bahavaH santi kiM na gRhNAsi ? / sidvisuo bhaNai ahaM, samussuo niyayagihagamaNe // 17 // taddehi mahyamenaM, tvamanyamapi bhadra! lapsyase hyatra / aparovayArasIla-taNeNa taha vi hu na so dei // 18 // tata etasyA'pi ca vara-mayamupakartA'stu mAsma bhUdaphalaH / iya karuNArasiyamaI-siTThisuo bhaNai AbhIraM // 19 // yadi bhadra ! mama na datse, cintAmaNimenamAtmanA'pi tataH / ArAhasu jeNa tuhaM, pi ciMtiyaM dei khalu eso // 20 // itaraHproce yadi sa-tyameSa cintAmaNirmayA'cinti / tA borakayarakaccara-pamuhaM maha deu lahu bahuyaM // 21 // atha hasitavikasitamukhaH, zreSThisutaH smAha cintyate naivam / kiMtuvavAsatigaM'tima-rayaNimuhe littamahivIDhe // 22 // zucipaTTanihitasicaye, snapitaviliptaM maNiM nidhAyoccaiH / kappUrakusumamAI-hi pUiu namiya vihi Jan Education R onal For Private & Personal use only Wainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ vairAgya- shtkm| purva // 23 // tadanu vicintyata iSTaM, puro'sya sarvamapi labhyate prAtaH / iya souM so vAle-vi chAliyA gaammbhicliodgunnvin|| 24 // na sthAsyati hastatale-'sya maNira(yaM)laM nUnamUnapuNyasya / iya ciMtiya sidvisuo, vi tassa puddhi na chaDei // 25 // yIyAgacchan pathi pazupAlA, prAha maNe! chAgikA imA adhunA / vikiNiya kiNiya ghaNasA-ramAi kAhAmi tuha pUyaM // 26 // 181 vyaakhyaa| mama cintitArthapUA , sAnvayasaMjJo bhavestvamapi bhuvane / eva maNimullavaMte-Na teNa bhaNiyaM puNo eyaM // 27 // dUre grAmastAvan, maNe! kathAM kathaya kAJcana mamAgre / aha na muNasi to'haM tuha, kahemi nisuNesu egaggo // 28 // devagRhamekahastaM, caturbhujo vasati tatra devastu / iya puNaruttaM vutto, vi jaMpae jAva neva maNi // 29 // tAvaduvAca sa ruSTo, yadi huGkatimAtramapi na me datse / tA ciMtiya'tthasaMpA-yaNammi tuha kerisI AsA ? // 30 // taccintAmaNi riti te, nAma mRSA satyameva yadi vedam / jaM tuha saMpattIe, vi na maha phiTTai maNe! ciMtA // 31 // kizca kSaNamapi yo'haM, rabbAtavinA nahi sthAtum / satto so'haM kahamiha, uvavAsatigeNa na marAmi ? // 32 // tanmama mAraNaheto-rvaNijA re ! varNi-18 to'si tadgaccha / jattha na dIsasi iya bhaNi-ya naMkhio teNa so sumaNI // 33 // jayadevo muditamanAH, sampUrNamanorathaH praNatipUrvam / ciMtAmaNiM gahittA, niyanayarAbhimuhamaha clio||34|| maNimAhAtmyAdullasi-tavaibhavaH pathi mahApure nagare / rayaNavainAmadhUyaM, pariNIya subuddhisiTissa // 35 // bahuparikaraparikarito, jananivargIyamAnasuguNagaNaH / hatthiNa-15 // 30 // purammi patto, paNao piyarANa calaNesu // 36 // [yugmam] // abhinanditaH sa tAbhyAM, svajanaiH sammAnitaH sbhumaanaiH| thuNio sesajaNeNaM, bhogANaM bhAyaNaM jAo // 37 // jJAtasyAsyopanayo-'yamuccakairamaranarakatiryakSu / iyaramaNINa khaNIsu va, ALSOM anal For Private &Personal use Only I ndainelibrary.org Jain Education 18 Page #97 -------------------------------------------------------------------------- ________________ SESUAISSISSISSES paribbhamaMteNa kaha kaha vi // 38 // jIvena labhyata iyaM, manujagatiH snmnniikhniitulyaa| tattha vi dulaho ciMtAmaNiva jiNadesio dhammo // 39 // pazupAlo'tra yathA khalu, maNiM na lebhe'nupAtasukRtadhanaH / jaha puNNavittajutto, vaNiputto puNa tayaM patto // 40 // tadvadgataguNavibhavo, jIvo labhate na dharmaratnamidam / avikalanimmalaguNagaNa-vihavabharo pAvai tayaM tu // 41 // (zrIdharmaratnaprakaraNavRttau shriidevendrsuurikRtaayaaN)||95|| | jaha diTThIsaMjogo, na hoi jacaMdhayANa jIvANaM / taha jiNamayasaMjogo, na hoi micchaMdhajIvANaM // 96 // / vyAkhyA-yathA 'jAtyandhAnAM' Ajanmato'ndhIbhUtAnAM 'jIvAnAM' prANinAM 'dRSTisaMyoga'zcakSussambandho na bhavati, tathA 'mithyAtvena' kuvAsanayA 'andhA' vivekavikalA ye jIvAsteSAM 'jinamatasya' zrIjinazAsanasya 'saMyogaH' prAptirna bhavati // 16 // paccakkhamaNaMtaguNA, jirNidadhamme na dosleso'vi| tahavi hu annANaM'dhA, na ramaMti kayAvi tammi jiyA // 97 // __ vyAkhyA-zrIjinendradharme 'pratyakSaM sAkSAdanantaguNA ihaloke yazaHprabhRtiprAptiH paraloke ca svargamokSasaukhyAvAptiH, nA'smin doSANAM-ayazamprabhRtInAM 'lezo'pi' lavo'pi, tathApi 'hu nizcaye 'ajJAnena' yathAvatsvarUpAnavabodhena, andhA jIvAH kadA'pi tasmin' jinendradharme 'na ramanta evaM' na dhRti banantyeva, ajJAnitvAdeva // 97 // hAmicche aNaMtadosA, payaDAdIsaMti navi ya gunnleso| tahavi ya taM ceva jiyA, hI!! mohaMdhA nisevaMti // 98 // - vyAkhyA-'mithyAtve' kugurukudevakudharmAGgIkArarUpAdhyavasAye anantadoSA narakapAtAdayaH 'prakaTAH' spaSTA dRzyante, CAUTARIOS DE CASAISIAIS Jain Educati onal For Private & Personal use only jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ gunnvinyiiyaavyaakhyaa| vairAgya nApica guNasya 'lezo' lavo dRzyate, 'tathApi ca evaM jAnanto'pi 'hI' iti vismaye viSAde vA, 'mohena' ajnyaaneshtkm| nA'ndhAH santo jIvAstadeva mithyAtvaM 'niSevante' Azrayanti // 98 // // 31 // ghiddhI tANa narANaM, vinnANe taha guNesu kusalattaM / suhasacadhammarayaNe, suparikkhaM je na jANaMti // 99 // | vyAkhyA-teSAM narANAM 'vijJAna' zilpe 'kuzalatvaM' naipuNyaM dhiga dhika, kiM teSAM zilpakauzalena ?, tathA 'guNeSu' zauyauM-| hadAryadhairyAdiSu kuzalatvaM dhig dhik, kathaM teSAM dhiktvamityAha-ye puruSAH 'zubhaM' zubhakAri, tathA 'satya' satyarUpaM, evaMvidhaM 5 yaddharmaratnaM, tasmin 'suparIkSA' satparIkSaNaM, 'na jAnanti' nA'vabudhyante, yathA'yaM dharmaH zreyAn utAyaM dharma iti parIkSA-16 | vikalAsteSAmanyatra kuzalatvamapi dhig, yaduktaM-"bAvattarikalAkusalA, paMDiyapurisA apaMDiyA ceva / sabakalANaM pavaraM, je dhammakalaM na yANaMti // 1 // " // 99 // jiNadhammo ya jIvANaM, apuro kpppaayvo| saggApavaggasukkhANaM, phalANaM dAyago imo|| 10 // __vyAkhyA-re jIva ! 'jIvAnAM' prANinAM ayaM jinadharmazca'apUrvo' abhinavaH 'kalpapAdapaH' kalpavRkSaH, kathamapUrvatvaM ?, / ityAha-yataH, kimbhUtaH ?, svargApavargasaukhyAnAM phalAnAM 'dAyako' dAtA, anyo hi kalpavRkSa evaMvidhaphalAnAM dAtA na | bhavati, ayaM caiSAmapyato'nyasmAtkalpapAdapAdayamapUrva iti // 10 // dhammo baMdhu sumitto ya, dhammo ya paramo gurU / mukkhamaggapayavANaM, dhammo paramasaMdaNo // 101 // Jan Education For Private & Personal use only w.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ kAskI vyAkhyA-re jIva ! ayaM zrIjinadharmoM 'bandhuriva' bhrAteva, yathA bhrAtA Apadi sAhAyyaM dadAti tathA'yaM dharmo'pi bhavApadi trAtA, 'ca' punarayaM dharmaH 'sumitraM susakhA, yathA sumitraM hitAryasampAdanAt sukhayati tathA'yaM dharmo'pi, tathA'yaM dharmazca 'paramaH' prakRSTo guruH, yathA gururasanmArgAnnivartayati tathA'yaM dharmo'pi narakatiryamArgAnnivArayitA, tathA 'mokSamArgapravRttAnAM' zivapathapracalitAnAM jIvAnAmayaM dharmaH paramaH 'syandano' ratho, yathA syandanena mArge sukhena gamyate | tathA dharmeNA'pi mokSamArge pravRttAH puruSAH sukhena zivapurI gacchanti // 101 // caugai'NaMtaduhAnala-palittabhavakANaNe mahAbhIme / sevasu re jIva ! tuma, jiNavayaNaM amiyakuMDasamaM // 102 // __vyAkhyA-re jIva! tvaM 'mahAbhIme' mahAraudre, catasRNAM gatInAM narakAdirUpANAmanantAni yAni duHkhAni tAnyeva 'analo' vahnistena 'pradIptaM' jvalitaM yadbhavakAnanaM tasmin 'jinavacanaM zrIsiddhAntamamRtakuNDasamaM 'sevasva' bhajasva, siddhAntoktamanuSThAnaM kuruSvetyarthaH // 102 // visame bhavamarudese, aNaMtaduhagimhatAvasaMtatte / jiNadhammakapparukkhaM, sarasu tuma jIva ! sivasuhadaM // 103 // __ vyAkhyA-he jIva ! tvaM 'viSame' dussaJcAre, tathA'nantaduHkhAnyeva grISmatApastena 'santapte' upadrute, evaMvidhe bhava eva-13 saMsAra eva 'marudezo' marusthalaM, tasmin bhavamarudeze, jinadharma eva kalpavRkSastaM 'smara' vicintaya, rakSakatveneti, kimbhUtaM jinadharmakalpavRkSaM ?-'zivasukhAni' mokSasaukhyAni dadAtIti zivasukhadastam // 103 // "na pUjanAditi"[5-4-69, pA0 ] svatibhyAM na Taca / RESTASISESEISOSSESSO Jan Education a l For Private Persorsaluse Only ainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ vairAgyazatakam / gunnvinyiiyaavyaakhyaa| *66646-GESCHW ISE kiM bahuNA? jiNadhamme, jaiyatvaM jaha bhavodahiM ghoraM / lahu tariumaNaMtasuhaM, lahai jio sAsayaM ThANaM // 104 // __ vyAkhyA-kiM, 'bahunA' bahUktena ?, he jIva! tathA 'jinadharme jinapraNIte dharme, 'yatitavyaM' prayatnaH kAryo, yathA 'jIva' svAtmA 'laghu' zIghraM 'ghoraM' raudramanAdyanantatvAd bhava eva 'udadhiH' samudrastaM tIvA 'anantasukhaM' anavasAnasaukhyaM zAzvatasthAnaM mokSalakSaNaM labhate, tadavasthAyAM ca zarIrAdiduHkhakAraNAbhAvAt kevalaM sukhabhAgbhavatyAtmA, yaduktaM zrIAcArAne lokasAranAmni paJcamAdhyayane [ SaSThodezake ]-"se na dIhe na hasse na vaTTena taMse na cauraMse na parimaMDale, na kiNhe na nIle na lohie na hAlidde na sukille, na surabhigaMdhe na durabhigaMdhe, na titte na kaDue na kasAe na aMbile na mahure, na kakkhaDe na maue na gurue na lahue na sIe na uNhe na niddhe na lukkhe, na kAU na rahe na saMge na itthI na purise na annahA, pariNe sanne, uvamA na vijae, arUvI sattA, apayassa payaM natthi, se na sadde na rUve na gaMdhe na rase na phAse iti" [etaTIkA-] (*"sa-paramapadAdhyAsI lokAntakozaSaDbhAgakSetrAvasthAno'nantajJAnadarzanopayuktaH saMsthAnamAzritya na dIrgho na isvo na vRtto na vyasro na caturasro na parimaNDalo, varNamAzritya na kRSNo na nIlo na lohito na hAridro na zuklo, gandhamAzritya na surabhigandho na durabhigandho, rasamAzritya na tikto na kaTuko na kaSAyo nAmlo na madhuraH, sparzamAzritya na karkazo na mRduna laghuna guruna zIto noSNo na snigdho na rUkSo) "na kAU" ityanena lezyA gRhItA, yadivA na kAyavAn , (*yathA vedAntavAdinAM-'eka eva muktAtmA, tatkAyamapare kSINaklezA anupravizanti, Adityarazmaya ivAMzu* zodhanArthaM saMgRhIteSu caturvapyAdarzaSu truTito'styantra vRttipAThaH, ato'yaM kAuMsasthaH pAThastata uddhRta iti / RASRECARRIERRE // 32 // Jan Education Instmal For Private &Personal use Only Page #101 -------------------------------------------------------------------------- ________________ mantamiti' tathA na, "ruha" bIjajanmani prAdurbhAve ca, rohatIti ruhaH, na ruho'ruhaH, karmavIjAbhAvAdapunarbhAvItyarthaH, na punaryathA zAkyAnAM darzananikArato muktAtmano'pi punarbhavopAdAnamiti, uktaM ca-'dagdhendhanaH punarupaiti bhavaM pramathya, nirvANamapyanavadhAritabhIruniSThaM / muktaH svayaM kRtabhavazca parArthazUra-stvacchAsanapratihateSviha moharAjyam // 1 // ' tathA na vidyate saGgo'mUrtatvAdyasya sa tathA, na strI na puruSo) na 'anyatheti [na] napuMsakaH, "pariNe" iti kevalaM sarvairAtmapradezaiH parisamantAdvizeSato jAnAtIti parijJaH, tathA sAmAnyataH samyag jAnAtIti-pazyatIti saMjJaH, jJAnadarzanayukta ityarthaH, yadi nAma svarUpato na jJAyate muktAtmA tathApyupamAdvAreNA''dityagatiriva jJAyata eveti cettanna, yata Aha-"uvamA Na vijae" upamIyate-sadRzAtparicchidyate yayA sA upamA-tulyatA, sA muktAtmanastajjJAnasukhayorvA na vidyate, lokA|tigatvAtteSAM, kuta etaditi cedAha-"arUvI sattA" teSAM muktAtmanAM yA sattA sA'rUpiNI, arUpitvaM ca dIrghAdipratiSedhena pratipAditameva, kiJca "apayassa" ityAdi, na vidyate padaM-avasthAvizeSo yatya so'padastasya, padyate-gamyate yenA'rthastatpadam-abhidhAnaM, tacca 'nAsti' na vidyate, vAcyavizeSAbhAvAt , tathAhi-yo'bhidhIyate sa zabdarUparasagandhasparzAnyataravizeSeNA'bhidhIyate, tasya ca tadabhAva ityetadarzayitumAha-"se Na sadde" ityAdi, 'sa' muktAtmA na zabdarUpo na rUpAtmA na gandho na rasona sparza ityetAvanta eva vastuno bhedAH syuH, tatpratiSedhAcca nAparaH kazcidvizeSaH sambhAvyate hayenA'sau vyapadizyateti bhAvArthaH" [ityAcArAGgavRttau // 104 // Jan Educatan li m a For Private & Personal use only LRUlainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ vairAgya- te dhannA te sAhU, tesiM ca namo akajapaDivirayA / dhIrA vayamasihAraM, caraMti jaha thUlabhaddamuNI // 105 // 12 gunnvinshtkm| ( te dhanyAste sAdhavaH, teSAM ca namaH (ye) akaaryprtivirtaaH| dhIrA vratamasidhAra, caranti yathA sthUlabhadramuniH) yIyA vyaakhyaa| iti zrIvairAgyazatakaM saTIkam // granthakRtprazastiHzrIgurukharataragacche, zrImajinacandrasUrirAjAnAM / rAjye virAjamAne, munivAdhirasendumitavarSe (1647) // 1 // zrIkSemadArAjAbhidhapAThakAnAM, ziSyA viziSya kSamayA kssmaabhaaH| kSamAdharAkSobhyavineyavRndAH, zrIvAcakAH kIrtimahIjakandAH // 2 // pramodamANikyasunAmadheyA-steSAM ca santyadbhutabhAgadheyAH / zAstrArthasarvasvakalApavijJA, jayanti sujJA jayasomasaMjJAH 4 // 3 // teSAM ziSyeNeyaM, guNavinayAkhyena nirmame vyAkhyA / kA'pi yathAdarzamaNu-stvaritaM vairAgyazatakasya // 4 // yadyatprA|kRtasUtra-na milati tatrApi pUrvasUrigirAM / prAmANyAditi vibudhaiH, sarva satyaM samAdheyam // 5 // iti zrIbhavavairAgyazatakaM sampUrNam / granthAnaM 995 / yathAprati saMvat 1663 varSe kArtikavadiSaSThI bhRgulikhitaM / sarvatra yo mohanalAlajIti, prAptaH prasiddhiM paramAM mhaatmaa| svarga gataM saccaritaM pavitraM, namAmi nityaM munimohanaM tam // 1 // SURESUGUSMRSACSMSS Jan Education International For Private &Personal use Only Page #103 -------------------------------------------------------------------------- ________________ namo'stu zramaNAya bhagavate zrImanmahAvIrAya pravacanaprabhAvakazrImajinadatta-kuzala-sUrIzvara-mohanayazAkezarapAdapa bhyo nmH| zrImallakSmIlAbhagaNivaravinirmitaM vraagyrsaaynprkrnnm| saMsAraviulasAyara-nivaDiyajIvANa uddharaNadhIra ! / sirivIranAhajiNavara !, paNayapuraMdara ! namo tujjha // 1 // saMvegarayaNakhANINa, pAe paNamittu sabasUrINaM / viraemi pagaraNamahaM, veraggarasAyaNaM nAma // 2 // veraggaM iha havaI, tassa ya jIvassa jo hu bhavabhIrU / iyarassa puNo veragga-raMgavayaNaM pi visasarisaM // 3 // saMsAravipulasAgara-nipatitajIvAnAM uddharaNadhIra ! / zrIvIranAthajinavara !, praNatapurandara ! namastubhyam // 1 // saMvegaratnakhanInAM, pAdAn praNamya sarvasUrINAM / viracayAmi prakaraNamahaM, vairAgyarasAyanaM nAma // 2 // vairAgyamiha bhavati, tasya ca jIvasya yaH khalu bhavabhIruH / itarasya punarvairAgya-raGgavacanamapi viSasadRzam // 3 // Jain Education anal For Private &Personal use Only Page #104 -------------------------------------------------------------------------- ________________ vairAgyarasAyana prkrnnm| scchaaym| // 34 // SUSIRADORES ASSAIG veraggaM khalu duvihaM, nicchayavavahArarUvamiha vuttaM / nicchayarUvaM taM ciya, jaM tigaraNabhAvabusiddhIe // 4 // vavahAraveraggaM jaM, pararaMjaNakayammi kijai ya / taM pi hu koDAkoDI-vAraM laddhaM ca jIveNa // 5 // ahavAvi hoi duvihaM, nisagguvaesabheyasaMbhinnaM / saMvegaM sivakAraNa-bhUyaM paramatthajuttIe // 6 // nisaggaM khaladubheyaM, bAhirapaccayaM abAhiraM ceva / patteyavuddhasiddhANa, sayaMsaMbuddhANa taM jANa // 7 // uvaesaM veragga-juyabheyavisuddhamuttamaM sutte / bahusavaNamabahusavaNaM, sugurusamIve havaI taM ca // 8 // nimmalamaNapuhavI-ruho ya jinndhmmniirprisitto| sivasuhaphalabharanamio, saMvegatarU jaye jayaU // 9 // re jIva ! mohapAseNa, aNAikAlAo veDhio'si tumaM / iya nAUNa sammaM, chiMdasu taM nANakhaggeNa // 10 // vairAgyaM khalu dvividhaM, nizcayavyavahArarUpamihoktaM / nizcayarUpaM tadeva, yatrikaraNabhAvabu zuddhyA // 4 // vyavahAravairAgyaM yat , pararaJjanakRte kriyate ca / tadapi khalu koTAkoTI-vAraM labdhaM ca jIvena // 5 // athavA'pi bhavati dvividhaM, nisargopadezabhedasambhinnaM / saMvegaH zivakAraNa-bhUtaM paramArthayuktyA // 6 // nisarga [khalu vibhedaM, bAhyapratyayaM abAhyaM caiva / pratyekabuddhasiddhAnAM, svayaMsambuddhAnAM tajjAnIhi // 7 // upadezo vairAgya-yutabhedavizuddhamuttamaM sUtre / bahuzravaNamabahuzravaNaM, sugurusamIpe bhavati tacca // 8 // | nirmalamanaHpRthivI-ruhazca jinadharmanIraparisiktaH / zivasukhaphalabharanamitaH, saMvegatarurjagati jayatu // 9 // re jIva ! mohapAzena, anAdikAlato veSTito'si tvaM / iti jJAtvA ca samyak, chindi taM jJAnakhaGgena // 10 // // 34 // Jain Education international For Private & Personal use only Page #105 -------------------------------------------------------------------------- ________________ Donor narakhittadIhakamale, disAdalaDhe vi nAganAlille / nicaM pikAlabhamaro, jaNamayaraMdaM piyai bahuhA // 11 // kohAnalaM jalaMtaM, pajjAlaMtaM sarIratiNakuDIraM / saMvegasIyasIyala-khamAjaleNaM ca vijjhavaha // 12 // tanugahaNavaNuppannaM, ummulaMtaviveyatarumaNahaM / miubhAvaaMkuseNaM, mANagayaMdaM vasIkuNaha // 13 // jA aikuDilA Dasai, appApurisaM ca vissadohayarA / ajjavamahorageNaM, taM mAyAsappiNiM jiNaha // 14 // suhaM dehasirigharAo, jIvanivaiNo ya guNagaNanihANaM / giNhataM ho! sAhaha, taNhAcoraM mahAghoraM // 15 // icchAnirohamuggara-pahArapUreNa lohagurukuMbhaM / taha saMcunnaha vivuhA !, puNovi na jaha tAriso hoi // 16 // dehujANAo vi ya, nIharamANaM ca mohaveyAlaM / annANajaNaNiputtaM, kIlaha veraggamaMteNa // 17 // narakSetradIrghakamale, dizAdalATye'pi nAganAlIke / nityamapi kAlabhramaro, janamakarandaM pibati bahudhA // 11 // krodhAnalaM jvalantaM, prajvAlayantaM zarIratRNakuTIraM / saMvegazItazItala-kSamAjalena ca vidhyApayata // 12 // tanugahanavanotpannaM, unmUlyamAnavivekatarumanaghaM / mRdubhAvaaGkazena, mAnagajendra vazIkuruta // 13 // yA atikuTilA dazati, AtmapuruSaM ca vizvadrohakarI / ArjavamahorageNa, tAM mAyAsarpiNIM jayata // 14 // sukhaM dehazrIgRhAd, jIvanRpatezca guNagaNanidhAnaM / gRhantaM bhoH! sAdhayata, tRSNAcoraM mahAghoram // 15 // icchAnirodhamudgara-prahArapUreNa lobhagurukumbhaM / tathA saJcUrNayata vibudhAH!, punarapi na yathA tAdRzo bhavati // 16 // | dehodyAnAdapi ca, nissaramANaM ca mohavetAlaM / ajJAnajananIputraM, kIlayata vairAgyamantreNa // 17 // nAtpanna, unmUlyamAnammapuruSa ca vizvadrohagahantaM bho ! sAdhA punara Jain Educaton in tonal For Private &Personal use Only Page #106 -------------------------------------------------------------------------- ________________ vairAgyarasAyana prkrnnm| scchaaym| HOSSAISISSEPROGRAMS caubihakasAyarukkho, hiMsAdaDhamUlavisayabahusAho / jammajarAmaraNaphalo, ummuleyavo ya muulaao||18|| bhImammi bhavasamudde, paDiyA kIsaMti pANiNo mUDhA / na saraMti niruyaveragga-baMdhavaM baMdhaNavimukkaM // 19 // karuNAkamalAinne, AgamaujjalajaleNa paDipunne / bArasa bhAvaNahaMse, jhIlaha veraggapaumadahe // 20 // kallolacavalalacchI, sayaNANaM saMgamA suviNatullA / taDidiva calaM viyANaha, juvaNadehaM jarAgehaM // 21 // siddhipurabAraaggala-sarisaM ujjhiya mamattabhAvaM khu / taNhAmahA'himaMtaM, ciMtasu nimmamattaNaM dhIra ! // 22 // iMdAiyA ya devA, maraMti kAleNa pIDiyA'saraNA / tA tumbha maraNakAle, hohI ko nAma saraNaM ca ? // 23 // piyamAyabhAyapariyaNa-jaNesu pAsaMtaesure jIva ! / jamamaMdiraM nIo, attANo sakayakammehiM // 24 // caturvidhakaSAyavRkSo, hiMsAdRDhamUlaviSayabahuzAkhaH / janmajarAmaraNaphala, unmUlayitavyazca mUlataH // 18 // bhIme bhavasamudre, patitA kliSyante prANino muuddhaaH| na smaranti nIrujavairAgya-bAndhavaM bandhanavimuktam // 19 // karuNAkamalAkINe, Agamojvalajalena prtipuurnne| dvAdazabhAvanAhaMse, snAta vairAgyapadmadrahe // 20 // kallolacapalAlakSmIH , svajanAnAM saGgamAH svmtulyaaH| taDidiva calaM vijAnIta, yauvanadehaM jarAgeham // 21 // siddhipuradvAraargalA-sadRzaM ujjhitvA mamatvabhAvaM khalu / tRSNAmahA'himantraM, cintaya nirmamatvaM dhIra ! // 22 // indrAdikAzca devA, niyante kAlena pIDitA ashrnnaaH| tatastava maraNakAle, bhaviSyati ko nAma zaraNaM ca ? // 23 // pitRmAtRbhrAtRparijana-janeSu pazyatsu re jIva ! / yamamandiraM nIta, atrANaH [azaraNassan] svakRtakarmabhiH // 24 // Jain Education international For Private &Personal use Only Page #107 -------------------------------------------------------------------------- ________________ jai sutto tA bhutto, kAlapisAeNa gasiyaloeNaM / mA mA vIsahasu tumaM, rAgaddosANa sattUrNaM // 25 // gahiUNa saGghaviraI, aNuvayAiM ca catumicchesi / visayavaseNa kAyara !, iya lajjA tujjha aigaI // 26 // parihara kumittasaMgaM, jassa ya saMgAo havasi calacitto / vAeNa hIramANo, dumukha kuru sAhusaMsaggaM // 27 // kArAgihammi vAso, sIse ghAo vi hou khaggassa / laggau mamme bANo, mA saMgo hou kugurussa // 28 // varanANakiriyacakkaM tavaniyamaturaMgamehiM parijuttaM / saMvegarahaM Aruhiya, vaccaha nivvANavaraNayaraM // 29 // dukkha mahAvisavalliM, bhUribhavabhramaNapAvatarucaDiyaM / veraggakAlakaravAla - tikkhadhArAhiM kappesu // 30 // saMvega mahAkuMjara - khaMdhe caDiUNa gahivi tavacakkaM / ghaNakammarAyaseNNaM, niddalaha samAhimaNuhavaha // 31 // yadi suptastato bhuktaH, kAlapizAcena grasitalokena / mA mA vizvasihi tvaM rAgadveSayoH zatroH // 25 // gRhItvA sarvaviratiM, aNuvratAni ca tyaktumicchasi / viSayavazena kAtara !, iti lajjA tavAtigurukI // 26 // pahihara kumitrasaGga, yasya ca saGgAd bhavasi calacittaH / vAtena hiyamANo, druma iva kuru sAdhusaMsargam // 27 // kArAgRhe vAsaH, zIrSe ghAto'pi bhavatu khaDgasya / lagatu marme bANaH, mA saGgo bhavatu kuguroH // 28 // varajJAnakriyAcakraM, taponiyamaturaGgamaiH pariyuktaM [ yotritaM ] | saMvegarathamAruhya, vrajata nirvANavaranagaram // 29 // duHkhamahAviSavalli, bhUribhavabhramaNapApatarucaTitAM / vairAgyakAlakaravAla - tIkSaNadhArAbhiH karttaya // 30 // saMvegamahAkuJjara-skandhe caTitvA gRhItvA tapazca / dhanakarmarAjasainyaM, nirdalayata samAdhimanubhavata // 31 // Page #108 -------------------------------------------------------------------------- ________________ vairAgyarasAyana prkrnnm| scchaaym| COMMERCONCLUSIC paMciMdiyacalaturae, paidivasaM kuppahammi dhAvaMte / suyarajaNA nigiNhiya, baMdhaha veraggasaMkummi // 32 // appasarAo jAe, dNsnnvitthipnnnaannpriklie| veraggamahApaume, samAhibhasalo jhuNajhuNau // 33 // jaha suddhabhAvaNAe, jIvapuriseNa patthio hoI / saMvegakapparukkho, kiM kiM na hu vaMchiyaM deha // 34 // dosasayagaggarINaM, virattavisavallarINa nArINaM / jai icchaha saMvegaM, tA saMgaM cayaha tiviheNaM // 35 // samae samae AU, sayaM ca vihaDai na vaDDae ahiyaM / pariaDai kAyalaggo, kAlo chAyAmiseNaM te // 36 // kiM kiM na kayaM tumae, kiM kiM kAyavayaM na ahuNAvi / taM kimavi kuNasu bhAyara :,jeNa'ppA siddhipuramei // 37 // uarassa kae ko ko, na patthio? ittha mai niljennN| taM kimavi kayaM na sukayaM, jeNa karaNaM suhi homi // 38 // paJcendriyacalaturagAna , pratidivasaM kupathe dhaavtH| zrutarajunA nigRhya, banIta vairAgyazaGkau // 32 // Atmasaraso jaate,drshnvistiirnnjnyaanpriklite|vairaagymhaapjhe, samAdhibhramaro jhunajhunatu [avyaktazabdaM karotu // 33 // yadi zuddhabhAvanayA, jIvapuruSeNa prArthito bhavati / saMvegakalpavRkSaH, kiM kiM na khalu vAJchitaM dadAti // 34 // doSazatagargarINAM, viraktaviSavallarINAM nArINAM / yadi icchata saMvegaM, tatassaGgaM tyajata trividhena // 35 // samaye sasaye AyuH, svayaM ca vighaTate na vardhate'dhikaM / paryaTati kAyalagnaH, kAlazchAyAmiSeNa tava // 36 // kiM kiM na kRtaM tvayA, kiM kiM karttavyaM na adhunA'pi / tat kimapi kuru bhrAtaH!, yenAtmA siddhipurameti // 37 // udarasya kRte kasko, na prArthito'tra mayA nirlajjena / tat kimapi kRtaM na sukRtaM, yena kRtena sukhI bhavAmi // 38 // RECACEBCAMODC-SCREENSAR Jain Education anal For Private & Personal use only T hainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ savvesu vi jIvesu, mittItattaM kareha gayamoho / pariharaha verabhAvaM, ahaM ruI ca vosiraha // 39 // sayalasamAhinihANaM, viyariyabhaviyaNasamUhathiraThANaM / pAvamalavAripUra, sAsayasaMvegaM anbhasaha // 40 // khaMtipAyAramaMDiya-mahiMsagouraM taM ujamakavADaM / jIvanariMdapamuiyaM, naMdau veraggapaTTaNayaM // 41 // saMvegaviNA jaM kiMpi, pAlijjai vayaNamaNuvayaM bhAya ! / taM kira ahalaM neyaM, Usarakhittammi bIyaM va // 42 // jai icchaha paramapayaM, ahavA kammakkhayaM ca vA tattaM / tA pAlaha jIvadayaM, jiNasAsaNaputtisAvittiM // 43 // mA bhaNaha aliyavayaNaM, suNiUNaM vasu-vasuhavaIcariyaM / saccaM piya mA bhAsaha, jaM parapIDAkaraM hoI // 44 // loevi jaM suNijai, sacaM bhAsaMtao gao narayaM / kosiyamuNivi suttassa, bhaNiyaM ANaM tahA kuNaha // 45 // sarveSvapi jIveSu, maitrItattvaM kuruta gatamohaH / pariharata vairabhAvaM, Arta raudraM ca vyutsRjata // 39 // sakalasamAdhinidhAnaM, vitaritabhavijanasamUhasthirasthAnaM / pApamalavAripUraM, zAzvatasaMvegaM abhyasyata // 40 // zAntiprAkAramaNDitaM, ahiMsAgopuraM tadudyamakapATaM / jIvanarendrapramuditaM, nandatu vairAgyapaTTanakam // 41 // saMvegaM vinA yat kimapi, pAlyate vacanamaNuvrataM bhraatH!| tat kila aphalaM jJeyaM, UparakSetre vIjamiva / / 42 // yadi icchata paramapadaM, athavA karmakSayaM ca vA tattvaM / tataH pAlaya jIvadayAM, jinazAsanaputrIsAvitrIm // 43 / / mA bhaNata alIkavacanaM, zrutvA vasu-vasudhApaticaritaM / satyamapi mA bhASata, yatparapIDAkaraM bhavati // 44 // loke'pi yacchyate, satyaM bhASayan gato narakaM / kauzikamunirapi sUtrasya, bhaNitAM AjJA tathA kuruta // 45 // vairA07 Jain Education a l For Private Personal use only jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ prkrnnm| scchaaym| RECRSSC- vairAgya- jeNa paro dumminjai, pANivaho jeNa hoi bhaNieNaM / appA paDai kilese, na hutaM bhAsaMti gIyatthA // 46 // rasAyana- vajaha adattagahaNaM, vahabaMdhaNadAyagaM ca ayasakaraM / saMvegabuddhipattA, sattA na ramaMti attAhe // 47 // jaM niyadehaM sImaM-tiNINa (jUhaM ?) daTTaNa raagmuvvhi| tassa ya dehassa puNo, kiMcivi ahamattaNaM suNau tumaM // 48 // joNImuhanipphiDie, thaNagacchIreNa vaDie jAe / pagaie amijjhamae, erisadehammi ko rAgo? // 49 // hA!! asuisamuppaNNayA, niggayA ya teNa ceva bAreNaM / sattA mohapasattayA ya, ramati tattheva asuidArammi 50 no jANaMti varAyA, rAeNaM kalimalassa niddhamaNaM / tattheva diti rAgaM, dugaMchaNiammi joNIe // 51 // soNiyasukkovaNNe, amijjhamaiyammi vaccasaMghAye / rAgo na hu kAyavo, virAgamUle sarIrammi // 52 // yena paro dUyate, prANivadho yena bhavati bhaNitena / AtmA patati kleze, na khalu taM bhASante gItArthAH // 46 // varjayatAdattagrahaNaM, vadhabandhanadAyakaM ca ayazaskaraM / saMvegabuddhiprAptAH, sattvA na ramante Atmanne[AtmaguNahantaryadatte] // 47 // yannijadehaM sIma-ntinInAM (yUthaM ?) dRSTvA rAgamudvahati / tasya ca dehasya punaH, kiJcidapi adhamatvaM zRNu tvam // 48 // yonimukhaniSphiTite, stanakakSIreNa varddhite jAte / prakRtito'medhyamaye, etAdRze dehe ko rAgaH ? // 49 // hA !! azucisamutpannakA, nirgatA ca tena caiva dvAreNa / sattvA mohaprasaktakAzca, ramante tatraiva azucidvAre // 50 // dAno jAnanti varAkA, rAgeNa kalimalasya [azuceH] nirddhamanaM / tatraiva dadati rAgaM, jugupsanIyAyAM yonau // 51 // zoNitazukrotpanne, amedhyamaye varcassAte / rAgo na khalu kartavyo, virAgamUle zarIre // 52 // CSCR5R-SCANCY // 37 // Jan Educato International For Private & Personal use only Page #111 -------------------------------------------------------------------------- ________________ kAgasuNagehiM bhakkhe, kimikulabhakkhe ya vAhibhakkhe yA dehammi maccabhakkhe, susANabhakkhammi ko rAgo?53 daMtamalakaNNagRhaka-siMghANagalAlapUrie duDhe / niccaM asAsayammi, khaNamavi mA ramaha dehammi // 54 // picchasi muhaM sanilayaM, savisesaM rAieNa ahareNa / sakaDakkhaM saviyAraM, taralacchi juvvaNAraMbhe // 55 // picchasi bAhiramaTuM, na picchasi aMtaraMgamuddilaM / kAmeNa mohio tuM, hA hA !! hohisI kathaM mUDha ! // 56 // pADalacaMpagamalliya-aguruyacaMdaNaturukkavAmIsaM / gaMdhaM samoyaraMto, muddho mannai sugaMdho'haM // 57 // acchimalo kannamalo, khelo siMghANao a pUo ya / asuImuttapurIso, eso te appaNo gaMdho // 58 // jo paragihassa lacchi, kahiMpi pAsittu kahai'haM dhaNio / so kira sayaM dariddo, bhAsaMto kahaM na lajei ? // 19 // kAkazunakairbhakSye, kRmikulabhakSye ca vyAdhibhakSye ca / dehe mRtyubhakSye, smazAnabhakSye ko rAgaH // 53 // dantamalakarNagUthaka-siGghAnakalAlApUrite duSTe / nityamazAzvate, kSaNamapi mA ramadhvaM dehe // 54 // prekSase mukhaM sanilayaM niHzeSalayasahitaM], savizeSa rAjitena adhareNa / sakaTAkSaM savikAra, taralAkSI yauvanArambhe // 55 // prekSase bAhyamartha, na prekSase antaraGgamuddiSTaM / kAmena mohitastvaM, hA hA !! bhaviSyasi kathaM mUDha! // 56 // pATalacampakamallikA-agurukacandanaturuSkavyAmizraM / gandhaM samavatarana , mugdho manyate sugandho'ham // 57 // akSimalaH karNamalaH, khelaH sivAnakazca pUyazca / azucimUtrapurISo, eSa te Atmano gandhaH // 58 // yaH paragRhasya lakSmI, kutrApi dRSTvA kathayatyahaM dhanikaH / sa kila svayaM daridro, bhASamANaH kathaM na lajjate ? // 59 // SROSECSMSACARRORSCR Jan Education a l For Private & Personal use only Jainelibrary. Page #112 -------------------------------------------------------------------------- ________________ vairAgyarasAyasa prkrnnm| scchaaym| // 38 // jo paradhaNeNa sahaNo, jo paragaMdheNa maNNai sugaMdho'haM / taM purisaM gayalajjaM, hasaMti veraggaamiyadharA // 6 // jassa ya jassa ya jogo, tassa tassa ya haveja hu viogo / iya nAUNa virattA !, visayavisaM dUraomuyaha 61 aMcei kAlo ya taraMti rAio, nayAvi bhogA purisANa nicA / uvica bhogA purisaM cayaMti, dumaM jahA khINaphalaM va pakkhI // 12 // puttA cayaMti mittA, cayaMti bhajAvi NaM suyaM cayai / iko na cayai dhammo, rammo sabannu uvaiho // 63 // AhArAsaNaniddA-jayaM ca kAUNa jiNavaramaeNaM / jhAijjai niyaappA, uvaiTTa jiNavAradeNaM // 14 // yaH paradhanena sadhano, yaH paragandhena manyate sugandho'haM / taM puruSaM gatalaja, hasanti vairaagyaamRtdhraaH||6|| yasya ca yasya ca yoga-stasya tasya ca bhavetkhalu viyogH| iti jJAtvA virakAH!, viSayaviSaM dUrato muJcata // 61 // aJca( gaccha )ti kAlazca tara(yA)nti rAjyo, na cApi bhogAH puruSANAM nityAH / upetya (prApya ) bhogA puruSaM tyajanti, dumaM yathA kSINaphalamiva pakSI // 62 // putrAstyajanti mitrANi, tyajanti bhAryA'pi sutaM tyajati / eko na tyajati dharmo, ramyaH sarvajJopadiSTaH // 63 // AhArAsananidrA-jayaM ca kRtvA jinavaramatena / dhyAyate nija AtmA, upadiSTaM jinavarendreNa // 64 // // 38 // Jan Education For Private & Personal use only jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ appakaMpaM vihAyAtha, daDhaM pajjaMkamAsaNaM / nAsa'ggadattasannitto, kiMci dummIliakkhaNo // 65 // saMkappavAurAo, dUrussAriyamANaso / saMsAraccheyaNussAho, saMvegaM jhAumarihai // 66 // [ yugmam ] | saMvegaamalanIreNa, kalimalapakeNa paMkiyaM jIvaM / pakkhAlaha thiracitto, phalihuncha jahujjalo hoi // 67 // caMDAsIvisaghorA, pisuNA chiddaM ca te gavesaMti / mA rajjasu kassuvariM, siNehabaMdhaM ca mA rayasu // 68 // gurukammo so jIvo, jo veraggAo nahao phirai | ahavA sacuvahANo, suNaho kiM karai kappUraM ? // 69 // AUsayaM khu addhaM, niddAmoheNa te gayaM mitta ! | addhaM jaM uccariyaM, taM pi tihAyaM ca saMjAyaM // 70 // aprakampaM vidhAyAtha, dRDhaM paryaGkamAsanaM / nAsAgradattasannetraH, kiJcidunmIlitAkSaNaH // 65 // saGkalpavAgurAto, dUrotsAritamAnasaH / saMsAracchedanotsAhaH, saMvegaM dhyAtumarhati // 66 // saMvaigAmalanIreNa, kalimalapaGkena paGkitaM jIvaM / prakSAlayata sthiracittaH, sphaTika iva yathojvalo bhavati // 67 // caNDAziviSaghorAH, pizunAchidraM ca te ( tava ) gaveSayanti / mA rajasva kasyopari, snehabandhaM ca mA racayata // 68 // gurukarmA sa jIvo, yo vairAgyAnnaSTako mata / athavA satyopadhAnaH, zunakaH kiM karoti karpUram 1 // 69 // AyuH zataM khalu ardha, nidrAmohena te gataM mitra ! | ardha yaduddharitaM ( avaziSTaM ), tadapi tridhAkaM ca saJjAtam // 70 // . Page #114 -------------------------------------------------------------------------- ________________ vairAgyarasAyana prkrnnm| scchaaym| bAlattaNammi kiMcivi, kiMcivi taruNattaNammi theratte / emeva gayaM jamma, suNNAraNNe taDAguva // 71 // sadosamavi ditteNaM, suvannaM vaNhiNA jahA / tavaggiNA tappamANo, tahA jIvo visujjhai / / 72 // te sUrAte paMDiyA, [saMviggA] jiNha Na mANamarada / je mahilANa na vasi, paDiyA te [na]phirisaha jema gharadR 73 karavattakUDasAmali-veyaraNIkolamuggarappamuhaM / narayassa imaM dukkhaM, abaMdhavo sahasi egAgI // 74 // AhAramicche miyamesaNijjaM, sAhAyamicche niuNaTThavuddhiM / nikeyamicchenja vivegajuggaM, samAhikAmo samaNo viratto // 75 // bAlatve kizcidapi, kiJcidapi taruNatve sthaviratve / evameva gataM janma, zUnyAraNye taTAka iva // 71 // sadoSamapi dIptena, suvarNa vahninA yathA / tapo'gninA tapyamAna-stathA jIvo vizudhyati // 72 // te zUrAste paNDitAH, [saMvignAH] yeSAM na maanmr(utkrssH)| ye mahilAnAM na vaze, patitAste [na]bhramiSyanti yathA gharaTTa 73 karapatrakUTazAlmali-vaitaraNIkolamudgarapramukhaM / narakasyedaM duHkhaM, abAndhavo sahase ekAkI // 74 // AhAramicchet mitameSaNIyaM, sahAyamicchet nipuNArthabuddhim / niketamicched vivekayogyaM, samAdhikAmaH zramaNo viraktaH // 5 // Jan Education Instmal For Private & Personal use only Page #115 -------------------------------------------------------------------------- ________________ Jain Education In na vA lahijjA niuNaM sahAyaM, guNAhiyaM vA guNao samaM vA / ikko vi pAvAI vivajjayaMto, viharijja kAmesu asajjamANo // 76 // [ daza0 cUlikA 2 gAthA 10 ] jahA ya aMDappabhavA balAgA, aMDaM balAgappa bhavaM jahA ya / emeva mohAyayaNaM khu taNhA, mohaM ca taNhAyayaNaM vayaMti 77 rAgo vi doso vi ya kamma bIyaM, kammaM ca mohappa bhavaM vyNti| kammaM ca jAimaraNassa mUlaM, dukkhaM ca jAimaraNaM vayaMti78 dukkhaM hayaM jassa na hoi moho, moho hao jassa na hoi tanhA / tanhA hayA jassa na hoi loho, loho hao jassa na kiMcaNAi // 79 // na vA labhet nipuNaM sAhayaM, guNAdhikaM vA guNataH samaM vA / kospi pApAni vivarjayan, viharet kAmeSvasajyamAnaH // 76 // | yathA ca aNDaprabhavA balAkA, aNDaM balAkAprabhavaM yathA ca / evameva mohAyatanaM khalu tRSNA, mohaM ca tRSNAyatanaM vadanti // 77 // rAgo'pi dveSo'pi ca karmabIjaM, karma ca mohaprabhavaM vadanti / karma ca jAtimaraNasya mUlaM, duHkhaM ca jAtimaraNaM vadanti // 78 // duHkhaM hRtaM yasya na bhavati mohaH, moho hato yasya na bhavati tRSNA / tRSNA hatA yasya na bhavati lobhaH, lobho hato yasya na kiJcanApi // 79 // *%% lainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ vairAgyarasAyana prkrnnm| scchaaym| // 40 // rasA pagAmaM na niseviyavA, pAyaM rasA dittikarA narANaM / dittaM ca kAmA samabhivaMti, dumaM jahA sAuphalaM va pakkhI // 8 // jahA davaggI pauriMdhaNe vaNe, samAruo novasamaM uveha / paMciMdiyaggIvi pagAmabhoiNo, na baMbhayArissa hiAya kssi|| 81 // vivittasejjAsaNajatiyANaM, omAsaNANaM damiiMdiANaM / na rAgasattU dharisei cittaM, parAio vAhirivosahehiM // 82 // jahA birAlavasahissa mUle, na mUsagANaM vasahI pasatthA / rasAH prakAmaM na niSevitavyAH, prAyo rasA dIptikarA narANAm / dIptaM ca kAmAH samabhidravanti, drumaM yathA svAduphalamiva pakSI // 8 // yathA davAgniH pracurendhane vane, samAruto nopazamamupaiti / paJcendriyAgnirapi prakAmabhojino, na bahmacAriNo hitAya kasyApi // 81 // viviktazayyAsanayantritAnAM, avamAzanAnAM [ alpAhAriNAM ] damitendriyANAm / na rAgazatrurddharSayati cittaM, parAjito vyAdhirivauSadhaiH // 82 // yathA biDAlavasatemUle, na mUSakANAM vasatiH prazastA / // 40 // Jan Education International For Private & Personal use only Page #117 -------------------------------------------------------------------------- ________________ ACCORRECHAR emeva itthInilayassa mule, na baMbhayArissa khamo nivAso // 83 // aiMsaNamappatthaNa-maciMtaNamakittaNaM turIyaM / nArIjaNassa suhayaM, havei veraggadhArINaM // 84 // vibhUsiyAhiM devIhiM, viratto khohiuM na sako yAtahavi hu egaMta hiya-mmi ya nAuM vivittaM mA sahaya // 85 // rUvesu jo giddhimuvei tivaM, akAliyaM pAvai so vinnaasN| rAgAuro so jahavA payaMgo, Aloyalolo samuvei madhu // 86 / / saddesu jo giddhimuvei tivaM, akAliyaM pAvai so viNAsaM / rAgAuro so hariNuva giddho, sadde atitto samuvei macuM // 87 / / evameva strInilayasya mUle, na brahmacAriNaH kSamo [ yogyo] nivaasH|| 83 // adarzanamaprArthana-macintana-makIrtanaM caturya (cturth)| nArIjanasya sukhadaM (zubhadaM), bhavati vairAgyadhAriNAm // 84 // vibhUSitAbhirdevIbhi-viraktaH kSobhituM na zakyazca / tathApi khalu ekAnta hite ca jJAtvA viviktaM mA saha(zraya)ta // 85 // rUpeSu yo gRddhimupaiti tIbrAM, akAlikaM prApnoti sa vinAzam / rAgAturaH sa yathA vA pataGga, AlokalolaH samupaiti mRtyum // 86 // zabdeSu yo gRddhimupaiti tIvrAM, akAlikaM prApnoti sa vinAzam / rAgAturaH sa hariNa iva gRddhaH, zabde'tRptaH samupaiti mRtyum // 8 // *AIGAARASSASSA Jain Education For Private &Personal use Only 8 rainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ vairAgya prkrnnm| scchaaym| rasAyana // 41 // gaMdhesu jo giddhimuvei tivaM, akAliyaM pAvai so viNAsaM / rAgAuro osahigaMdhagiddho, sappo bilAo viva nikkhmNto|| 88 // rasesu jo giddhimuvei tivaM, akAliyaM pAvai so viNAsaM / rAgAuro viDisavibhinnakAo, maccho jahA Amisabhogagiddho // 89 // phAsesu jo giddhimuvei tivaM, akAliyaM pAvai so viNAsaM / rAgAure sIyajalAvavaNNe, gAhaggahIe mahise va raNe // 9 // esu viratto maNuo visogo,eteNa dukkhohaparaMpareNa |n lippai bhavamajhe vasaMto,jale jahA uppaliNIpalAsaM 91 gandheSu yo gRddhimupaiti tIvrAM, akAlikaM prAmoti sa vinAzam / rAgAtura oSadhigandhagRddhaH, sarpo bilAdiva niSkraman // 88 // raseSu yo gRddhimupaiti tIbrAM, akAlikaM prApnoti sa vinAzam / rAgAturo biDizavibhinnakAyo, matsyo yathA aamissbhoggRddhH| // 89 // sparzeSu yo gRddhimupaiti tIvrAM, akAlikaM prApnoti sa vinAzam / rAgAturaH zItajalAvapanno, grAha(grAheNa-makareNa)gRhIto mahiSa ivAraNye // 9 // eSu virakto manujo vizoka, etena duHkhaughaparampareNa / na lipyate bhavamadhye vasan , jale yathA utpalinIpalAzam // 91 // // 41 // For Private Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ aMkusakasarajjubaMdhaNa-cheyaNapamuhAI uddavasayAI / tiriyA ya paravaseNaM, sahaMti hA !! kammaudaeNaM // 12 // mA vayaha kaDuyavayaNaM, paramammamA kaheha kiyaavi| paraguNadhaNaM ca pAsiya, kayAvi mA maccharaM vahaha // 93 // mArusaha mA tusaha, kassa vi uvari veraggasaMlINo / appAraMjaNa nira[toTo (?), samAhiharayammi majeha // 94 // bAhiramabhitariyaM, pariggahaM pariharaha bho bhvaa!| veraggadiNayareNaM, pariggahatamasaMcayaM haNaha / / 95 // veraggamahArayaNA-yarammi patte vi je'hiyapamAyA / te kAleNaM ghatthA, paDiyA bhImammi bhvkuuve||16|| AyA aNuhavasiddho, amuttikattAsadehaparimANo / purisAyAro Nico, nAo saMvegakusalehiM // 97 // aGkazakazArajjubandhana-chedanapramukhAniupadravazatAni / tiryazcazca paravazena, sahante hA!! karmaudayena // 92 // mA vadata kaTukavacanaM, paramarma mA kathayata kadAcidapi / paraguNadhanaM ca dRSTvA, kadA'pi mA matsaraM vahata // 93 // mA ruSyata mA tuSyata, kasyApi upari vairAgyasaMlInaH / AtmAraJjananira[taH]rthaH ( ? ), samAdhihade majjata // 94 // bAhyamAbhyantarikaM, parigrahaM pariharata bho bhavyAH ! / vairAgyadinakareNa, parigrahatamassaJcayaM hata // 95 // vairAgyamahArattA-kare prAse'pi ye'dhikapramAdAH / te kAlena prastAH, patitA bhIme bhvkuupe||96|| AtmA'nubhavasiddho-'mUrtiH kartA [karmaNAM] svadehaparimANaH / puruSAkAro nityo, jJAtaH saMvegakuzalaiH // 97 // Jan Education A nal For Private &Personal use Only K ainelibrary.org Page #120 -------------------------------------------------------------------------- ________________ vairAgya rasAyana // 42 // Jain Education caunicchayapANajuo, loyassagammi saMTio vimalo / punarAgamaNavihINo, siddho utto virattehiM // 98 // saGghe vi jiNavariMdA, save gaNahAriNo ya AyariyA / je puNa carimasarIrA, te save saMvegapasAyao siddhA // 99 // kalikelivippamuttA, AgAmatArAsu juttisaMrattA / saMvegadattacittA, sAsayavAsaM samaNupattA // 100 // mattA vi ya je maMdA, tesiM kae NaM parissamo eso / vibuhAhameNa vihio, mae jiNANAraeNaM ca // 101 // iya kaivayagAhAhiM, amuNiyaAgamaviyAraleseNaM / raiyaM pagaraNameyaM, 'lacchIlAheNa' varamuNiNA // 102 // caturnizcayaprANayeto, lokasyAgre saMsthito vimalo / punarAgamanavihInaH, siddha ukto viraktaiH // 98 // sarve'pi jinavarendrAH sarve gaNadhAriNazca AcAryAH / ye punazcaramazarIrA-ste sarve saMvegaprasAdataH siddhAH // 99 // kalikelivipramuktA, AgrAmatArAsu yuktisaMraktAH / saMvegadattacittAH, zAzvatavAsaM samanuprAptAH // 100 // matto'pi ca ye mandAH teSAM kRte parizrama eSaH / vibudhAdhamena vihito mayA jinAjJAratena ca // 101 // iti katipayagAthAbhi-rajJAtA''gamavicAralezena / racitaM prakaraNametat, 'lakSmIlAbhena' varamuninA // 102 // 1 jJAnadarzanacAritravIryAtmakAnanta catuSTaya rUpairbhAvaprANairyutaH / iti vairAgyarasAyanaprakaraNaM samAptam / prakaraNam / sacchAyam / // 42 // jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ zreSThi devacanda lAlabhAi-jaina-pustakoddhAra-granthAGkezrImajinavallabhasUryupAsaka-zreSTivaradhanadevAGgaja-kavivara-zrIpadmAnandapraNItaM vairAgyazatamityaparAbhidhAnaM padmAnandazatam FOLESALESO %*%*%PISAC trailokyaM yugapatkarAmbujaluThanmuktAvadAlokate, jantUnAM nijayA girA pariNamadyaH sUktamAbhASate / sa zrImAn bhagavAn vicitravidhibhirdevAsurairarcito, vItatrAsavilAsahAsarabhasaH pAyAjinAnAM ptiH||1|| (zArdUla0) yaiH kSuNNAH prasaradvivekapavinA kopAdibhUmibhRto, yogAbhyAsaparazvadhenai kaSito yairmohdhaatriiruhH| baddhaH saMyamasiddhamantravidhinA yaiH prauDhakAmajvara-stAnmokSakasukhAnuSaGgarasikAnvandAmahe yoginaH // 2 // (zArdUla0) yaistyaktA kila zAkinIvadasamapremAzcitA preyasI, lakSmIH prANasamA'pi pannagavadhUvatprojjhitA duurtH| mukkaM citragavAkSarAjiruciraM valmIkavanmandiraM, nissaGgatvavirAjitAH kSititale nandantu te saadhvH||3|| (zArdUla0) yaH paravAde mUkaH, paranArIvaRvikSaNe'pyandhaH / paGgaH paradhanaharaNe, sa jayati loke mhaapurussH||4|| (AryA) 1 cuurnniikRtaaH| 2 vjenn| 3 prshunaa| 4 luunH| 5 (vRkssH)| CHE vairA08 JainEducation International For Private & Personal use only Page #122 -------------------------------------------------------------------------- ________________ padmAnandazatam CHECEMACSCROSAROO Akrozena na dUyate na ca caTuproktyA samAnandyate, durgandhena na bAdhyate na ca sadAmodena samprIyate / | satyayostrIrUpeNa na rajyate na ca mRtazcAnena vidveSyate, mAdhyasthyena virAjito vijayate ko'pyeSa yogiishvrH||5|| (zA.) ginaHsvamitre nandati naiva naiva pizune vairAturo jAyate, bhoge lubhyati naiva naiva tapasi klezaM samAlambate / rUpAdikam ratne rajyati naiva naiva dRSadi pradveSamApadyate, yeSAM zuddhahRdAM sadaiva hRdayaM te yogino yoginH||6|| (zArdUla.) saundaryaikanidheH kalAkulavidhelAvaNyapAthonidheH, pInottuGgapayodharAlasagateH paataalknyaakRteH| kAntAyA navayauvanAJcitatanoyerujjhitaH saGgamaH, samyaGmAnasagocare carati ? kiM teSAM hatAzaH smaraH // 7 // (zArdUla.) zRGgArAmRtasekazADalarucirvakroktipatrAnvitA, prodgacchatsumano'bhiSaGgasubhagA strINAM kthaavllrii| yaibrahmatratapAvakena parito bhasmAvazeSIkRtA, kiM teSAM viSamAyudhaH prakurute? roSaprakarSe'pi re!||8|| (shaarduul.)| AtAmrAyatalocanAbhiranizaM santaya' santayaM ca, kSiptastIkSNakaTAkSamArgaNagaNo mattAGganAbhirbhRzam / teSAM kiM na vidhAsyati ? prazamitapradyumnalIlAtmanAM, yeSAM zuddhavivekavajraphalekaM pArthe paribhrAmyati // 9 // (zArdUla.) agre sA gajagAminI priyatamA pRSThe'pi sA dRzyate, dhAnyAM sA gagane'pi sA kimaparaM sarvatra sA sarvadA / AsIdyAvadanaGgasaGgatirasastAvattaveyaM sthitiH, sampratyAsyapurassarAmapi na tAM draSTA'si ko'yaM layaH // 10 // (zArdUla.) daa||43|| yoge pInapayodharAzcitatanovicchedane bibhyatA, mAnasyAvasare caTUktividhuraM dInaM mukhaM bibhratAm / 1 naagknyaa-naagkumaardevaanggnaatulyaayaaH| 2 atirktvistiirnnH| 3 prshne| 4 kaamH| 5 peTakaM (1) [kheTa:-dAla iti loke] / CMCALCRECORRORANGER Jan Education Instmal For Private & Personal use only Page #123 -------------------------------------------------------------------------- ________________ vizleSe smaravahninA'nusamayaM dandahyamAnAtmanAM bhrAtaH ! sarvadazAsu duHkhagahanaM dhikkAminAM jIvitam // 11 // ( zArdUla0 ) madhye'syAH kRzatAM kuraGgakadRzo bhUnetrayorvakratAM, kauTilyaM cikureSu rAgamadhare mAndyaM gatiprakrame / kAThinyaM kucamaNDale taralatAmakSNornirIkSya sphuTaM vairAgyaM na bhajanti mandamatayaH kAmAturA hI !! narAH // 12 // ( zArdU 0 ) pANDutvaM gamitAnkacAnpratihatAM tAruNyapuNyazriyaM cakSuH kSINabalaM kRtaM zravaNayorbAdhiryamutpAditam / sthAnabhraMzamavApitAzca jarayA dantAsthimAM satvacaH, pazyanto'pi jaDA hahA !! hRdi sadA dhyAyanti tAM preyasIm // 13 // ( zA0 ) anyAyArjitavittavatkvacidapi bhraSTaM samastai radai - stApaklAntatamAlapatravadabhUdaGgaM valIbhaGgaram / kezeSu kSaNacandravaddhavalimA vyaktaM zrito yadyapi, svairaM dhAvati me tathApi hRdayaM bhogeSu mugdhaM hahA !! // 14 // ( zArdUla0 ) udgRNanti prapaJcena, yoSito gadgadAM giram / tAmAmananti premoktiM, kAmagrahilacetasaH // 15 // (anuSTubvRttam ) yAvadduSTarakSayAya nitarAM nAhAralaulyaM jitaM, siddhAntArthamahauSadhernirupamacUrNo na jIrNo hRdi / pItaM jJAnalaghudakaM na vidhinA tAvatsmarottho jvaraH, zAntiM yAti na tAttvika hRdaya ! he zeSairalaM bheSajaiH // 16 // ( zA0 ) zRGgAradrumanIrade prasRmarakrIDArasasrotasi, pradyurnnapriyabAndhave caturavAGmuktAphalodanvati / tanvInetra cakora pArvaNavidhau saubhAgyalakSmInidhau, dhanyaH ko'pi na vikriyAM kalayati prApte nave yauvane // 17 // ( zA0) samyakparihRtA yena, kAminI gajagAminI / kiM kariSyati ? ruSTo'pi tasya vIravaraH smaraH // 18 // ( anuSTuvRttam ) 1 kezeSu / 2 prAptAn / 3 kezAn / 4 ( pUrNimAcandravat) / 5 asA viyantaH puMsi varttate / 6 kAmaH / 7 strI / Page #124 -------------------------------------------------------------------------- ________________ padmAnandazatam SRAM-A- MS-CIRCTER.COM lajjeyaM pralayaM prayAti jhaTiti brahmavrataM bhrazyati, jJAnaM saGkacati smarajvaravazAtpazyAmi yAvatpriyAm / kAmarAgasya yAvattu smRtimeti nArakagateH pAkakramo bhISaNa-stAvattattvanirIkSaNAtpriyatamA'pyeSA viSaughAyate // 19 // (zArdUla0) virUpatAkAruNyena hatA vadhavyasanitA satyena durvAcyatA, santoSeNa parArthacauryapaTutA zIlena rAgAndhatA / nairgranthyena parigrahagrahilatA yaiauvane'pi sphuTaM, pRthvIyaM sakalA'pi taiH sukRtibhirmanye pavitrIkRtA // 20 // (zArdUla.) yatrAmro'pi vicitramaJjaribharavyAjena romAJcito, dolArUDhavilAsinIvilasitaM caitre vilokyAdbhutam / siddhAntopaniSanniSaNNamanasAM yeSAM manassarvathA, tasminmanmathabAdhayA na mathitaM dhanyAsta eva dhruvam // 21 // (zArdUlAla svAdhyAyottamagItisaGgatijuSaH santoSapuSpAzcitAH, samyagjJAnavilAsamaNDapagatAH saddhyAnazayyAM shritaaH| tattvArthapratibodhadIpakalikAkSAntyaGganAsaGgino, nirvANaikasukhAbhilASimanaso dhanyA nayante nizAm // 22 // (zArdUla0) kiM? lolAkSi! kaTAkSalampaTatayA kiM? stambhajRmbhAdibhiH, kiM? pratyaGganidarzanotsukatayA kiM? prollsccaattubhiH| AtmAnaM prativAdhase tvamadhunA vyartha madartha yataH, zuddhadhyAnamahArasAyanarase lInaM madIyaM mnH||23|| (zArdUla0) sajjJAnadarzanazAlI, darzanazAkhazca yena vRtttruH| zraddhAjalena sikko, muktiphalaM tasya sa dadAti // 24 // (AryA) krodhAdhugracatuSkaSAyacaraNo vyAmohahastassakhe!, rAgadveSanizAtadIrghadazano durvaarmaaroddhurH| sajjJAnAGkuzakauzalena sa mahAmithyAtvaduSTadvipo, nIto yena vazaM vazIkRtamidaM tenaiva vizvatrayam // 25 // (zArdUla0) 1 (siddhAntasyopaniSadi-rahasye niSaNNaM-niviSTaM mano yeSAM te tathA, teSAM) viduvAm / 2 ("vRttaM padye caritre tri-pvatIte dRDhanistale" itymrH)| 44 // Jain Education a l For Private &Personal use Only Page #125 -------------------------------------------------------------------------- ________________ dRzyante bahavaH kalAsu kuzalAste ca sphuratkIrtaye, sarvasvaM vitaranti ye tRNamiva kSudrairapi praarthitaaH| dhIrAste'pi ca ye tyajanti jhaTiti prANAnkRte svAmino, dvitrAste tu narA manassamarasaM yeSAM suhRdvairiNo // 26 // (zA0) hRdayaM sadayaM yasya, bhASitaM satyabhUSitam / kAyaH parahitopAyaH, kaliH kurvIta tasya kim ? // 27 // (anuSTubvRttam )| nAstyasadbhASitaM yasya, nAsti bhaGgo raNAGgaNAt / nAstIti yAcake nAsti, tena ratnavatI kSitiH // 28 // (anuSTubvRttam )| AnandAya na kasya manmathakathA? kasya priyA na priyA?, lakSmIH kasya na vallabhA ? manasi no kasyAGgajaH kriiddti?| tAmbUlaM na sukhAya kasya ? na mataM kasyAnnazItodakam , sarvAzAdrumakarttanaikaparazurmRtyuna cetsyAjanAH! // 29 // (zArdUla.) bhAryeyaM madhurAkRtirmama mama prItyanvito'yaM sutaH, svarNasyaiSa mahAnidhirmama mamAsau bandhuro bAndhavaH / ramyaM harmyamidaM mametthamanayA vyAmohito mAyayA, mRtyu pazyati naiva daivahatakaH kruddhaM purazcAriNam // 30 // (zArdUla.) kaSTopArjitamatra vittamakhilaM dyUte mayA yojitaM, vidyA kaSTataraM guroradhigatA vyApAritA kustutI / pAramparyasamAgatazca vinayo vAmekSaNAyAM kRtaH, satpAtre kimahaM karomi? vivazaH kAle'dya nedIyasi // 31 // (zA0) AtmA yadviniyojito na vinaye nograM tapaH prApito, na kSAntyA samalaGkataH pratikalaM satyena na priinnitH| tattvaM nindasi naiva karmahatakaM prApte kRtAntakSaNe, devAyaiva dadAsi jIva! nitarAM zApaM vimUDho'si re!|| 32 // (zA.) bAlo yauvanasampadAparigataH kSipraM kSitau lakSyate, vRddhatvena yuvA jarApariNato vyaktaM samAlokyate / so'pi kvApi gataH kRtAntavazato na jJAyate sarvathA, pazyaitadyadi kautakaM kimaparastairindrajAlaiH skhe!|| 33 // (shaa0)| REASE Jan Educaton International For Private & Personal use only Page #126 -------------------------------------------------------------------------- ________________ padmAnandazatam karmavaicivyAdikama dvAraM dantimadapravAhanivahairyeSAmabhUtpaGkilaM, grAsAbhAvavazAnna saJcarati yadrako'pi teSAM punH| ye'bhUvanvimukhAH khakukSibharaNe teSAmakasmAdaho!!, yacca zrIriha dRzyate'tivipulA tatkarmalIlAyitam // 34 // (zA.) nApatyAni na vittAni, na saudhAni bhavantyaho !! / mRtyunA nIyamAnasya, puNyapApe paraM purH|| 35 // (anuSTubvRttam )| brUte'haGkatinigrahaM mRdutayA pazcAtkariSyAmyahaM, prodyanmAravikArakandakardana paJcendriyANAM jayAt / vyAmohaprasarAvarodhanavidhiM saddhyAnato lIlayA, no jAnAti hariSyatIha hatakaH kAlo'ntarAle kila // 36 // (zA0) baddhA yena dazAnanena nitarAM khaTraikadeze jarA, droNAdrizca samuddhRto hanumatA yena svdolilyaa| zrIrAmeNa ca yena rAkSasapatistrailokyavIro hataH, sarve te'pi gatAH kSayaM vidhivazAtkA'nyeSu tadbhoH! kathA? // 37 // (zA0) sarvabhakSI kRtAnto'yaM, satyaM loke nigadyate / rAmadevAdayo dhIrAH, sarve kvApyanyathA gatAH // 38 // (anuSTuvavRttam ) mithyAtvAnucarairvicitragatibhiH saJcAritasyo Tai-ratyugrabhramamudgarAhativazAtsammUJchitasyAnizam / saMsAre'tra niyantritasya nigaDairmAyAmayaizcauravat , muktiH syAnmama satvaraM kathamataH sadvRttavittaM vinA // 39 // (zArdUla.) duSprApaM makarAkare karatalAdralaM nimagnaM yathA, saMsAre'tra tathA naratvamatha tatprAptaM mayA nirmalam / bhrAtaH! pazya vimUDhatAM mama hahA !! nItaM yadetanmudhA, kaamkrodhkubodhmtsrkudhiimaayaamhaamohtH||40|| (zArdUla.) yeneha kSaNabhaGgareNa vapuSA klinnena sarvAtmanA, sadvyApAraviyojitena paramaM nirvANamapyApyate / 1 "dvAre" ityadhyAhAryamatra krm| 2 (naashnm)| 3 (bhaagyrhitH)| // 45 // Jan Education International For Private &Personal use Only Page #127 -------------------------------------------------------------------------- ________________ Jain Educatio prItistena hahA !! sakhe ! priyatamAva krendurAgodbhavA, krItA svalpasukhAya mUDhamanasA koTyA mayA kAkiNI // 41 // ( zA0 ) krIDAkAri paropahAsavacanaM tuSTyai paravyaMsanaM, kAntA kAJcanasundarAGgalatikA kAntaiva pRthvItale / bhavyo dravyasamarjane kila mahArambhodyamaH kintu re !, bhedacchedanatADanAdividhinA raudro mahArauravaH // 42 // ( zArdUla0 ) kandarpaprasaraprazAntividhaye zIlaM na saMzIlitaM, lobhonmUlana hetave svavibhavo datto na pAtre mudA / vyAmohonmathanAya sadgurugirAM tattvaM na cAGgIkRtaM, duSprApo nRbhavo mayA hatadhiyA hA !! hArito hAritaH // 43 // ( zA0 ) saukhyaM mitrakalatraputravibhavabhraMzAdibhirbhaGgaraM, kAsazvAsabhagandarAdibhiridaM vyAptaM vapurvyAdhibhiH / bhrAtastUrNamupaiti sannidhimasau kAlaH karAlAnanaH, kaSTaM kiM karavANyahaM tadapi yaccittasya pApe ratiH // 44 // ( zArdUla0) saMsAre gahane'tra citragatiSu bhrAntyA'nayA sarvathA, re re jIva ! na so'sti kazcana jaganmadhye pradezo dhruvam / yo nAptastava bhUrijanmamaraNaistatkiM na te'dyApi hI !!, nirvedo hRdi vidyate ? yadanizaM pApakriyAyAM ratiH // 45 // ( zArdU 0 ) no skandhena samunnatena ghara se cAritragantryA dhuraM, pRSThenopacitena naiva vahase proccairahiMsAbharam / mithyAtvAnnacayaM padAhativazAdbho ! gAhase tvaM yata-zvetastadgatazaGka ! sAGkavRSaivannindyaM paribhrAmyasi // 46 // ( zArdUla0 ) prApte satkulajanmamAnavabhave nirdoparalopame, nIrogAdisamastavastunicaye puNyena labdhe sati / nopAttaM kimapi pramAdavazatastattvaM tvayA muktaye, re! jIvAtra tato'tiduHkhaviSame saMsAracakre bhramaH // 47 // ( zArdUla0 ) 1 ( manoharA ) / 2 zIghram / 3 ( mithyAtvamevAnnaM, tasya cayaH - samUhastam ) / 4 (aGkena - sUryAdyupalakSitacihnena sahito vRSaH - jhaNDaH) / jainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ padmAnandazatam // 4 // ( zA0 ) zArdUla 0 krodho nyakkRtibhAjanaM na vihito nIto na mAnaH kSayaM, mAyA naiva hatA hatAza ! nitarAM lobho na saGghobhitaH / re! tIvrotkaTakUTa cittavazaga ! svAnta ! tvayA hAritaM, hastAptaM phalamAzu mAnavabhava zrI kalpavRkSodbhavam // 48 // ( zArdUla0 ) bAlye mohamahAndhakAragahane magnena mUDhAtmanA, tAruNye taruNI samAhRtahRdA bhogekasaGgecchunA / vRddhatve'pi jarA'bhibhUtakaraNagrAmeNa niHzaktinA, mAnuSyaM kila daivataH kathamapi prAptaM hataM hA ! ! mayA // 49 // yasmai tvaM laghu laGghase jalanidhiM duSTATavIM gAhase, mitraM vaJcayase vilumpasi nijaM vAkyakramaM muJcasi / taM yadi dRzya sthiratayA kasyApi pRthvItale, re re !! caJcalacitta ! vittahataka ! vyAvarttatAM me tadA // 50 // ajJAnAdritaTe kvacitkvacidapi pradyumnagarttAntare, mAyAgulmatale kvacitkvacidaho ! ! nindAnadIsaGkaTe / mohavyAghrabhayAturaM hariNavatsaMsAraghorATavI madhye dhAvati pazya satvarataraM kaSTaM madIyaM manaH // 51 // saccAritrapavitradAruracitaM zIladhvajAlaGkRtaM, gurvAjJAguNagumphanAddaDhataraM sadbodhapotaM zritaH / mohagrAhabhayaGkaraM tara mahAsaMsAravArAMnidhiM, yAvanna pratibhidyate stanataTAghAtaiH kuraGgIdRzAm // 52 // kiM bhasmapratilepanena ? vapuSo dhUmasya pAnena ? kiM, vastratyAgajugupsayA kimanayA ? kiM ? vA tridaNDyA'pyaho !! / kiM skandhena natena ? kambalabharAjApasya kiM ? mAlayA, vAmAkSImabhidhAvamAnamanizaM ceto na cedrakSitam // 53 // ( zA0 ) roddhuM bAlamRNAlatantubhirasau mattebhamujjRmbhate, bhettuM vajramayaM zirISakusumaprAntena sannahyati / ( zArdUla0 ) ( zArdUla0 ) 11 (vi- vizeSeNa A-samantAdvarttatAM bhavatu ) / . aparityakta kaSAyANAM vRthAmanuja tvahAraNA spazcAttApAdiH // 46 // Page #129 -------------------------------------------------------------------------- ________________ mAdhuryaM madhubindunA racayituM kSArAmbudherIhate, netuM vAJchati yaH satAM pathi khalAnsUktaissudhAsyandibhiH // 54 // ( zArdU 0 ) muktvA durmatimedinIM gurugirA saMzIlya zIlAcalaM, baddhA krodhapayonidhiM kuTilatAlaGkAM kSapitvA kSaNAt / nItvA mohadazAnanaM nidhanatAmArAdhya vIravrataM, zrImadrAma iva kva muktivanitAyukto bhaviSyAmyaham ? // 55 // ( zArdUla0) AhArairmadhurairmano haratarai hArairvihArairvaraiH, keyUrairmaNiratnacAruzikharairdIrairudAraizca kim ? / prANAnpadmadalAgravAritaralAjJAtvA javAjjIva! re, dAnaM dehi vidhehi zItalapasI nirvedamAsvAdaya // 56 // ( zArdUla0 ) jJAtvA budbudabhaGguraM dhanamidaM dIpaprakampaM vapu-stAruNyaM taralekSaNAkSitaralaM vidyuccalaM dorvalam / re re jIva ! guruprasAdavazataH kiJcidvidhehi drutaM, dAnadhyAnatapovidhAnaviSayaM puNyaM pavitrocitam // 57 // ( zArdUla0 ) zrIkhaNDapAdapeneva, kRtaM svaM janma niSphalam / jihnagAnAM dvijihvAnAM, sambandhamanurundhatA // 58 // ( anuSTuvavRttam ) kiM ? tarkeNa vitarkitena zatazo jJAtena kiM ? chandasA, kiM ? pItena sudhArasena bahudhA svAdhyAyapAThena kim ? / abhyastena ca lakSaNena kimaho !! dhyAnaM na cetsarvathA, lokAlokavilokanaikakuzalaM jJAnaM hRdi brahmaNaH // 59 // ( zA0 ) mAM bAlyAdapi nirnimittanibiDa prodbhUtasakhya zriyaM, dambhArambha ! vihAya satvarataraM dUrAntaraM gamyatAm / pazyonmIlati me'dhunA zubhavazAjjJAnoSNarazmiprabhA, prAleyotkaravadbhavantamanayA drakSyAmyahaM tvAM katham ? // 60 // ( zA0 ) kAruNyAnna sudhAraso'sti hRdayadrohAnna hAlAhalaM, vRttAdasti na kalpapAdapa iha krodhAnna dAvAnalaH / 1 ( himasamUhavat ) Page #130 -------------------------------------------------------------------------- ________________ kSAnti padmAnandazatam santoSAdaparo'sti na priyasuhallobhAnna cAnyo ripu-yuktAyuktamidaM mayA nigaditaM yadrocate ta(ja)ttyaja // 6 // (zA0) aucityAMzukazAlinI hRdaya ! he zIlAGgarAgojvalAM, zraddhAjJAnavivekamaNDanavatIM kAruNyahArAGkitAm / priyAyAH saddhodhAJjanaraJjinIM parilasaccAritrapatrAGkarAM, nirvANaM yadi vAJchasIha paramazAntipriyAM tadbhaja // 62 // (zArdUla0) sevanIyayatrAtina matibhramo na na ratiH khyAtina navonnatiH, na vyAdhina vidhinidhina na vadho dhyAnaM na naadhyessnnaa| tvAdikam no dAsyaM na vilAsavAsasadanaM hAsyaM na lAsyaM ca no, tatsAMsArikapuNyapAparahitaM dhyeyaM padaM dhiidhnaaH!||6|| (zArdUla0) tAvadbhAnukarAH prakAzanaparA yakSezvaro'pyarthavAn , sampUrNendumukhI priyA priyamayI mAdhuryahRdyA sudhaa| muktAdAmaguNAvalIparicitazcaitra(zca)sya citrotsavo, yAvannaiva vizanti hanta !! hRdaye siddhaantvaakyotkraaH||6|| (zA0) kSaNamapi na yasya tiSThati, gurUpadezo narendra iva hRdaye / mantrarahasyodgArI, mantrIva sa duurtstyaajyH||65|| (AryA) dharmo yainihataHpramAdavazataH prApte'pi mAnuSyake, kArpaNyena viDambitau sati dhane yairarthakAmAvapi / atyantaM calacittanigrahaparairapyApyate vA na vA, mokSaH zAzvatikaH prasA pramodasadanaM teSAM davIyAnpunaH // 66 // (zA0) AkAze'pi cirAya tiSThati zilA mantreNa tantreNa vA, bAhubhyAmapi tIryate jalanidhirvedhAH prasanno ydaa| dRzyante grahayogataH surapathe prANhe'pi tArAH sphuTaM, hiMsAyAM punarAvirasti niyataM gandho'pi na zreyasaH // 37 // (zA.) 13 // 47 // nizAnAM ca dinAnAM ca, yathA jyotirvibhUSaNam / satInAM ca yatInAM ca, tathA zIlamakhaNDitam // 68 // (anuSTubvRttam ) 1 yaatraa| RRENESCREENERA Jan Education Instmal For Private & Personal use only Page #131 -------------------------------------------------------------------------- ________________ mAyayA rAjate vezyA, zIlena kulabAlikA / nyAyena medinInAthaH, sadAcAratayA yatiH // 69 // (anuSTubbRttam ) yAvayAdhivibAdhayA vidhuratAmaGgaM na saMsevate, yAvaccendriyapATavaM na harati krUrA jraaraaksssii| tAvanniSkalanizcalAmalapadaM karmakSayAyAdhunA, dhyeyaM dhyAnavicakSaNaiH sphuTataraM hRtpadmasadmodare // 70 // (zArdUla. ajJAnAvRtacetaso mama mahAvyAmUDhatAM mohatAM, kRtvA dharmadhanaM hRtaM yadanizaM vArANasIdhUrttavat / yuktaM tadvihitaM tvayedamapi te yuktaM bhaveddhi vrataM, mAM puNyAptaguruprasAdamadhunA santyajya nirgaccha re! // 71 // (zArdUla0) tanno nAgapaterbhujaGgavanitAbhogopacAraiH parai-stanno zrIsavilAsasaGgamazataiH sArairmurAreH kila / tanno vajradharasya devavanitAkrIDArasainibharai-yatsaukhyaM bata vItakAmamanasAM tattvArthato yoginAm // 72 // (zArdUla0) madhyakSAmatayA yoSi-ttapaHkSAmatayA yatiH / mukhakSAmatayA cAzvo, rAjate na tu bhUSaNaiH // 73 // (anuSTubbRttam ) tanvyA zrotrarasAyanena vacasA sapremasambhASitaH, sarpatkopavipAkapATalarucA saMvIkSitazcakSuSA / sadyogAnna tilAgramAtramapi yaH sasobhituM zakyate, rAgadveSavivarjito vijayate ko'pyeSa yogiishvrH||74|| (zArdUla.) AtAghAyatalocanAturamidaM nyakkAravAninditaM, baddhabhRkuTibhAlabhImamadharapraspandadurdarzanam / vyAlolAlakasaGkulaM kRzatanoH kope'pi kAntaM mukhaM, pazyanti smaravihvalIkRtahRdo hI!! kAminAM mUDhatA // 75 // (zA0) kauzalyaM pravilIyate vikalatA sarvAGgamAzliSyate, jJAnazrIH pralayaM prayAti kumatiH prAgalbhyamabhyasyati / dharmo'pi prapalAyate kalayati sthemAnamaMhaH paraM, yasmAcchokavazAtkathaM sa viduSAM saMsevituM yujyate ? // 76 // (zArdUla0) OSALESIACOCHOCO Jan Education Instmal For Private &Personal use Only Page #132 -------------------------------------------------------------------------- ________________ 6 padmAnandazatam | kAmijanasya manda| buddhitvAdikam RECENSESCALCREK ka? kaphAta mukhaM nAryAH, va? pIyUSanidhiH zazI / Amananti tayoraikyaM, kAmino mndbuddhyH||77|| (anuSTubvRttam ) pAze kuraGganivaho [na] na (2) patatyavidvAn , dAhAtmatAmakalayaJchalabhaH pradIpe / jAnannahaM punaramUn karikarNalolAn , bhogA~styajAmina tathApi ka eSa mohaH // 78 // (vasantatilakA) jJAnameva paraM mitraM, kAma eva paraH paraH / ahiM saiva paro dharmo, yoSideva parA jarA // 79 // (anuSTubvRttam ) dhikkandarpa! jagatrayIvijayino doHsthAmavisphUrjitaM, vidvAnkaH kila tAvakInamadhunA vyAlokatAmAnanam / dRSTA yauvanamitramatrapabhavAnsapaMjarArAkSasI-vakrAntaHpatitaM vimuJcati na yaH kodaNDakelikramam // 8 // (zArdUla0), tRSNAvAritaraGgabhaGgavilasatkauTilyavallIruha-stiryakprekSitavAkprapaJcakabarIpAzabhravaH pallavAH / yasyA mAnti na tuccha ke hRdi tataH sthAnaM bahiH kurvate, kastAzcaJcalacakSuSaH kuzaladhIH saMsevituM vAJchati // 8 // (zA0) re re moha ! hatAza! tAvakamidaM dhipauruSojjambhitaM, vinabdhaM bhavasAgare kila bhavAnsaMyamya mAM kSiptavAn / sampratyAptagurUpadezaphalakaH pAraM prayAto'smyahaM, zauNDIyaM tava vidyate yadadhunA doSNostadA darzaya // 82 // (zArdUla.) re kandarpa! kimAtatajyamadhunA dhatse? dhanustvaM mudhA, kiM bhrUlAsyakalAsu pazmaladRzaH prAgalbhyamabhyasyatha ? / vairAgyAmbujinIprabodhanapaTuH pradhvastadoSAkaraH, khelatyeSa vivekacaNDakiraNaH karatvAdRzAmutsavaH // 83 // (zArdUla.) anyaM priyAlApapathaM nayante, kiJcitkaTAkSairaparaM spRzanti / anyaM hRdA kaJcana mantrayante, dhigyoSitAM caJcalacittavRttim // 84 // (indravajA) LOGROLOGGESCREENA // 48 // Jain Educatan International For Private &Personal use Only Page #133 -------------------------------------------------------------------------- ________________ yAjyAyai vacanakrama racayataH pAdau paribhrAntaye, netre roSakaSAyitAni vadanAnyAlokituM svAminAm / dhAtazcenna dayAlutA tava hRdi sthAnaM babandha kSaNaM, tatkiM hanta !! parizramo'pi nikaTIbhUyaM na sampannavAn ? // 85 // (zA0) rakSAkRte dhanalavasya vimUDhacetA, lokaH paraM kimapi santanute prytnm| tallakSakoTibhiranApyamapIdamAyuH, kAlo nikRntati na tannanu zaGkate'pi // 86 // (vasantatilakA) bandho! krodha! vidhehi kiJcidaparaM svasyAdhivAsAspadaM, bhrAtarmAna ! bhavAnapi pracalatu tvaM devi mAye ! brj| haMho lobhasakhe! yathA'bhilaSitaM gaccha drutaM vazyatAM, nItaH zAntarasasya samprati lasadvAcA gurUNAmaham // 87 // (zA0) mano na vairAgyataraGgitaM ce-dvathA tadA dAnatapaHprayAsaH / lAvaNyamaGge yadi nAGganAnAM, mudhA tadA vibhramavaligatAni // 88 // (rAmA) vizvAH kalAH paricitA yadi tAstataH kiM ?, taptaM tapo yadi tadugrataraM tataH kim ? / kIrtiH kalaGkavikalA yadi sA tataH ki-mantarvivekakalikA yadi nollalAsa // 89 // (vasantatilakA) sphUrjallobhakarAlavatrakuharo huGkAragujAravaH, kAmakrodhavilolalocanayugo mAyAnakhazreNibhAk / svairaM yatra sa bambhramIti satataM mohAhvayaH kesarI, tAM saMsAramahASTavIM prativasanko nAma jantuH sukhI? // 90 // (zA0) REACHERS bairA09 1 caturdazabhedabhinnAyA upajAterekAdazo'yaM bhedaH, yatra tRtIyaM caraNamindravajrAyAH zeSaM caraNatrikaM copendravajrAyA bhavati / Jain Education mal For Private &Personal use Only Page #134 -------------------------------------------------------------------------- ________________ padmAnandazatam yamasya sarvatomukhaM prAdhAnyam -RESEARCH ekaH sa vaivasvata eva devaH, zauNDIryazAlI ca mahAvratI ca / pazau ca gIrvANapatau ca yasyA-vibhinnamudrasya dRzaH patanti // 91 // (upajAtiH) etAni tAni madanajvalanendhanAni, dUrIkuruSva mayi vakravilokitAni / unmIlatisma lalitAGgayadhunA sa eva, manmAnase shucivivekklaavilaasH|| 92 // pratyakSo narakaH sa eSa vasudhApIThe parAyattate-tyevaM pUtkurute janaH pratikalaM sarvo'pi vidvAniha / tannArIvazavartino'pi viSayAnkaNDUtikalpAnayaM, romAJcAGkaracarcitAGgalatikaH kiM nAma naivojjhati ? // 13 // (zArdUla0)| tA evaitAH kuvalayadRzaH saiSa kAlo vasanta-stA evAntaHzucivanabhuvaste vayaM te vysyaaH| ___kintUdbhUtaH sa khalu hRdaye tattvadIpaprakAzo, yenedAnI hasati hRdayaM yauvanonmAdalIlA // 94 // (mndaakraantaa)| ko devo? vItatamAH, kaH suguruH? zuddhamArgasambhASI / kiM paramaM vijJAnaM ?, svakIyaguNadoSavijJAnam // 95 // (aaryaa)| yatkAruNyahiraNyajaM na na ca yatsanmArgatAmrodbhavaM, no yatsaMyamalohajanma na ca yatsaMtoSamRtsnAmayam / yadyogyaM na tapovidhAnadahanajvAlAvalItejasAM, siddhiM yAti? kathaM nRdhAnyanikarastasmin kupAtre zritaH // 96 // (zArdUla0) he mohAhatajIva! huM zRNu vacaH zraddhA'sti cetkathyatAM, prApta kiJcana satphalaM bhavamahASTavyAM tvayA bhraamytaa| bhrAta va tathAvidhaM kimapi tannirvANadaM tarhi kiM, zUnyaM pazyasi ? paGgavannanu gataM nopakrame tiSThati // 97 // (zArdUla.) zauklye haMsabakoTayoH sati same yadvadgatAvantaraM, kArye kokilakAkayoH kila yathA bhedo bhRzaM bhaassite| SARSWERRIERGANGANAGAR nana ca yatsanmAnA siddhiM yAti? kaya phalaM bhavamahA'TatyA // 49 // RESISEX 97 // (zArdUladeg Jain Education international For Private & Personal use only Page #135 -------------------------------------------------------------------------- ________________ paitye hemaharidrayorapi yathA mUlye vibhinnArghatA, mAnuSye sadRze tathA''ryakhalayordUraM vibhedo guNaiH // 98 // (zArdUla.) tvadRSTipAtanihatAH khalu te'nya eva, dhairyavrataM sutanu ! ye parimArjayanti / anye tvamI zucivivekapavitracittA-statkiM viDambayasi ? manmathavibhramaiH svam // 99 // (vasantatilakA) sampatsyate? mama kadAcana taddinaM kiM, saddhyAnarUDhamanasaH satataM bhveyuH| AnandabinduvizadAni sudhAmayAni, yatrekSitAni mayi muktimRgekssnnaayaaH||10|| (vasantatilakA) lalitaM satyasaMyuktaM, suvyaktaM satataM mitam / ye vadanti sadA teSAM, svayaM siddhaiva bhaartii||101|| (anuSTuvavRttam ) siktaH zrIjinavallabhasya suguroH zAntopadezAmRtaiH, zrImannAgapure cakAra sadanaM zrIneminAthasya yH| zreSThI zrIdhanadeva ityabhidhayA khyAtazca tasyAGgajaH, padmAnandazataM vyadhatta sudhiyAmAnandasampattaye // 102 // (zArdUla0) sampUrNendumukhImukhe na ca na ca zvetAMzubimbodaye, zrIkhaNDadravalepane na ca na ca drAkSArasAsvAdane / AnandaH sa sakhe ! na ca kvacidasau kiM bhUribhirbhASitaiH?, padmAnandazate zrute kila mayA yaH svAditaHsvecchayA // 10 // iti zrIjinavallabhasUryupAsakazreSTivaradhanadevAGgaja-kavivara-zrIpadmAnandapraNItaM vairAgyarasanibhRtaM vairAgyazatamityaparAbhidhAnaM padmAnandazataM samAptam / nAmnA mohanalAleti, vikhyAtaM jagatItale / suvihitakriyAsaktaM, jainazAsanamaNDanam // 1 // gaNiSu sandhireSo hi, praziSyasyApi ziSyakaH / bhaktyA smarati yaM nityaM, bhadraM dadAtu so'nvaham // 2 // RSSIRRO Jain Educa tornal For Private & Personal use only H iainelibrary.org Page #136 -------------------------------------------------------------------------- ________________ PRAKARTERODERIO2022REMEROVIDERIYARIVARAMERITERAUDPROVI / iti zrIpadmAnandakavipraNItaM padmAnandazataM smaaptm|| Jain Education international For Private Personal use only Page #137 -------------------------------------------------------------------------- ________________ ESTAMOS ASSASSICS zreSThi-devacanda lAlabhAI-jaina-pustakoddhArestambhanapArzvapratimAprakaTananavAGgavRttikaraNapravaNazrImadabhayadevasUripaTTaprabhAkarasuvihitacakracUDAmaNizrImajjinavallabhasUrivarapraNItaM, zrImajinapatisUripaTTaprakAzanadinakarazrImajinezvarasUrivineyavarazrIdharmatilakamuniviracitavivaraNasamalaGkRtam ullAsikameti prasiddhAkhyaM ladhvajitazAntistavanam / (sacchAyam ) ajitazAntijinau bhuvanatraye, vijayazAntividhau prathitaujasau / samabhinamya tayoH stavasaGgataM, vivaraNaM vidadhe kimapi sphuTam // 1||-drut0* / iha hi kilaikadA varNanAtikrAntAnupamabhAgadheyAH sugRhItanAmadheyAH sakalalokasaMzlAdhyamahAryavimalaguNamaNizreNayaH * "dutavilambitamAha nabhau bharau // 50 // " (nagaNaH-bhagaNaH-bhagaNaH-gaNaH / pAde yatiriti vRttaratrAkaraH / 1111 SII SI SISS Jan Education Intentional Page #138 -------------------------------------------------------------------------- ________________ ladhvaji0 savivaraNam // 1 // saMvignamunijanavAtacUDAmaNayaH svaprajJA'tizaya vizeSavinirjitAmarasUrayaH zrIjinavallabhasUrayaH zrIajitazAntyoH stavanaM maGgalAbhicaturvidhazrIzramaNasaMghazreyaskaraM saptadazavRttapramANaM vizeSataH pAkSikAdiparvaNi pAThyaM cikIrSavaH prathamamutprekSAlaGkArasAraM sAdheyAdizArdUlacchandasA vRttena bhagavatstutipratijJAM cakrire kathanapUrvakaM ullAsikkamanakkhaniggayapahAdaMDacchaleNaMgiNaM, vaMdArUNa disaMta iva payarDa nivaannmggaavliN| bhagavatoH ( ullAsikramanakhanirgataprabhAdaNDacchalenAGginAM, vandArUNAM dizantAviva prakaTaM nirvANamArgAvalim / ) stutiprakuMdiMdujaladaMtakaMtimisao nIhaMtanANaM'kuru-kere dovi duijasolasajiNe thosAmi khemNkre||1||-shaarduulof tijJA (kundendUjvaladantakAntimiSato niryajjJAnAGkuro-tkarau dvAvapi dvitIyapoDazajinau stoSyAmi kSemaGkarau // 1 // ) viva0-stoSyAmi-kIrtayiSyAmi / ahamityadhyAhAraH / ko karmatApannau ?, dvAvapi / kau dvau ?, dvitIyaSoDazajinau | ajitazAntinAmAnau / kIdRzau ?, kSemakarau / kSemaM-zreyaH kurutaH kSemaGkarau, tau / punaH kiMviziSTau ?, dizantAviva-pratipAdayantAviva / 'iva'zabda utprekSAyAm / kAm ?, nirvANamArgAvaliM-mokSapathazreNim / keSAm ?, aGginA-prANinAm / kiMvidhAnAm ?, vandArUNAM-namaskRtikRtAm / katham ?, prakaTaM-[sphuTaM] spaSTam / kena?, ullAsikramanakhanirgataprabhAdaNDacchalena / * "kalpanA kAcidaucityA-dyatrArthasya sato'nyathA / dyotitevAdibhiH zabdai-rutprekSA sA smRtA yathA // 90 // " iti vaagbhttaalngkaare| // 51 // +"sUryAzvarmasajastataHsaguravaH zArdUlavikrIDitam // 99 // " magaNaH-sagaNaH-jagaNaH-sagaNaH-tagaNaH-tagaNa:-gurudvAdazabhiH saptabhizca yatiriti vRttrtnaakrH| 1 sss 115 151 115 SSI ss ss OM Jan Educatan ini For Private &Personal use Only Di Page #139 -------------------------------------------------------------------------- ________________ kramANAM - aMhINAM nakhA-nakharAH, tebhyo nirgatA yAH prabhAH kAntayaH, teSAM daNDAH sammilitaruciprapaJcAH / ullAsina-Urdhva | | mukhaM gacchanto ye kramanakhanirgataprabhAdaNDAH, teSAM chalaM - vyAjaH, tena / yaH kila yaM mArga darzayati sa tadabhimukhaM daNDAdikaM vyApArya darzayati, tato bhagavatorapi UrdhvollasatpadanakhakiraNadaNDau praNamataH prati muktimArga UrdhvaM vartamAnaM darzayantAvivotprekSyate / tathA punaH kIdRzau ?, niryajjJAnAGkarotkarau, jJAnasyAGkurA jJAnAGkurAH, teSAM utkaraH- samUhaH, niryan-nirgacchan jJAnAGkurotkarau yakAbhyAM tau niryajjJAnAGkurotkarau / kasmAt ?, kundendujvaladantakAntimiSataH / kundaM mAdhyaM puSpaM, induzcandraH, tayorivojjvalAH- zubhrA ye dantA-radAsteSAM kAntiH - prabhA, tasyA miSaM - vyAjaH, tasmAt / etena bhagavatorjJAnakSetratvamuktaM syAt // 1 // bhagavatstutipratijJAM [pratijJAya ] svasya rAmasikyavilasitaM darzayituM bhagavatstutAva sAmarthyamAha - caramajalahinIraM jo miNijjaMjalIhiM, khayasamayasamIraM jo jiNijjA gaIe / ( caramajaladhinIraM yo minuyAdaJjalibhiH, kSayasamayasamIraM yo jayedgatyA / ) sayalanahyalaM vA laMghae jo parahiM, ajiyamahava saMtiM so samattho dhuNeuM // 2 // - mAlinI ( sakalanabhastalaM vA laGghayedyaH padaiH, ajitamathavA zAnti sa samarthaH stotum // 2 // ) 1 "mAghe bhavaM mAdhyam" ityamaravRttau / 2 "nanamayayayuteyaM mAlinI bhogilokaiH // 84 // " yatiriti vRttaratnAkare tRtIye'dhyAye / nagaNaH-nagaNaH- magaNaH- yagaNaH- yagaNaH / / 111 sss Iss ISS aSTabhistabhizca Page #140 -------------------------------------------------------------------------- ________________ ladhvaji. savivaraNam // 2 // GAGEMOCRECESSAGROCERY viva0-'sa samarthaH' sa zaktaH / kiM kartum ?, stotuM-utkIrtayitum / kam ?, ajitaM-dvitIyatIrthakaram / athaveti anekopasamuccaye / zAnti ca-poDazaM jinam / yaH kim ?, yo minuyAt-etAvadetaditi pramANaM kuryAt / kim ?, caramajaladhi samayA sampUnIraM-svayambhUramaNasamudrajalam / kaiH ?, aJjalibhiH-prasUtibhiH, itarasarovarAdijalamapyaJjalibhirmAtuM na zakyate, kiM stuterakapunaH samudrasya ?, tatrApi svayambhUramaNasamudrasya ?, paraM tadapi yo minuyAt / tathA yo jayet-parAbhavet / kam ?,13raNIyatvam kSayasamayasamIraM-pralayakAlavAtam / kayA ?, gatyA-pAdacakramaNena / anyo'pi vAto gatyA jetuM na zakyate, va punaH kSayasamayasamIraH?, paraM tamapi yaH svagatyA pRSTau pAtayitvA puro yAti / tathA [vA-athavA] yo laGghayet-A[atikramituM| samarthaH syAt / kim ?, sakalanabhastalaM-sarvAkAzamaNDalam, na punrekdeshtH| [kAbhyAM ?, pAdAbhyAM] / samudrAdikamapi lavayituM na zakyate, AstAM nabhastalam , tatrApi sakalam , paraM tadapi yo laGghayet , sa smrthH| 'stotum' iti padaM triSvapi yacchandeSu pratyekaM yojanIyam / ayamabhiprAyaH-caramajaladhinIramAnaM kSayasamayasamIrajayanaM sakalanabhastalalanaM ca paTurapi na ko'pi kartuM samarthaH, evaM nirupmmhimaasmudryorbhgvtogunnotkiirtnmpiityrthH||2|| yadi nAma evaM uktayuktyA bhagavadguNotkIrtane kasyApi prAgalbhyaM nAvalokyate, tarhi kimiti tava tAvattatrodyamaH ? kathaM ca tatpramANapadavImArokSyatItyAzaGkayAha // 52 // tahavi hu bahumANullAsibhattibhareNaM, guNakaNamavi kittehAmi ciMtAmaNiva / ( tathApi khalu bahumAnollAsibhaktibhareNa, guNakaNamapi kIrtayiSyAmi cintAmaNimiva / ) RECECRECIRRESSESAMA Jain Educatan international For Private & Personal use only Page #141 -------------------------------------------------------------------------- ________________ SCREERSARAN-20 alamahava aciMtANaMtasAmatthao siM, phalihai laha savaM vaMchiyaM NicchiyaM me ||3||-maalinii ( alamathavA acintyAnantasAmarthyAnayoH, phaliSyati laghu sarva vAJchitaM nizcitaM me // 3 // ) viva0-yadyapyevamasti tathApi (huriti nizcayena) kIrtayiSyAmi-stoSye / kam ?, guNakaNamapi-guNalezamapi / arthAdajitazAntyoriti gamyate / yadyapi bhagavadguNa eko'pi sAmastyena varNayituM na zakyate, tathApi guNasya lezamaSyaha utkIrtayiSyAmi / kena ?, bahumAnollAsibhaktibhareNa / bahumAnena-AntaraprItivizeSeNollAsinI-pravardhamAnA cAsau bhaktiHzironamanAJjalibandhAdirUpA ca, tasyA bharaH-prAgbhArastena / nanu guNalezastavanena kiM setsyati ? ityatrAha-cintAmaNi mivacintAmaNisadRzaM, yathA khalpo'pi cintAmaNiH stutaH sarva samIhitaM pUrayati, tathA bhagavadguNalezo'pItyarthaH / athavA alaM-sRtaM / etanmama prArabdhaM setsyati na veti vicAreNeti gamyate / kutaH ? ityAha-phaliSyati-sampatsyate / kim ?, vAJchitaM-samIhitam / kasya ?, me-mama / kIdRzam ?, sarva-samastam / AstAM stavakaraNamAtraM, anyadapi setsyatItyarthaH / katham ?, laghu-zIghram / punaH katham ?, nizcitaM-nissaMzayam / kasmAt ?, acintyaanntsaamrthytH| acintyaMcintayitumazakyaM, anantaM-aparyavasAnaM, tacca tatsAmarthya ca-prabhAvazca, tasmAt / kayoH?, 'siM' ityanayorajitazAntyoH / "vedaM tadetadoH ustamUbhyAM se-simau" (8-3-81 hai0) ityanena idamaH AmA saha simAdeza iti // 3 // ___ bhagavanmAhAtmyAt samastaM vAJchita setsyatyeveti samarthayituM bhagavannAmamAtrasyApi prabhAvAtizayaM darzayan bhagavantau prati praNAmamAha Jan Education a l For Private & Personal use only Page #142 -------------------------------------------------------------------------- ________________ prabhoH prabhAvAti. zayam ladhvaji0 sayalajayahiyANaM nAmamittaNa jANaM, vihaDai lahu duTTANiDhadoghagha(tha)ham / savivaraNam (sakalajagaddhitayornAmamAtreNa yayoH, vighaTate laghu dussttaanissttdoghttttgh(th)H|) // 3 // namirasurakirIDugghiTTapAyAraviMde, sayayamajiyasaMtI te jiNiMde'bhivaMde // 4 // - mAlinI (namrasurakirIToddhRSTapAdAravindau, satatamajitazAntI tau jinendrAvabhivande // 4 // ) viva0-[ satataM-nirantaraM ] abhivande-sarvAdareNa stuve / kau ?, tau-jinendrau / kinAmAnau ?, ajitazAntI! dakiMvidhau ?, namrasurakirIToddhRSTapAdAravindau / namrA-namanazIlA ye surA vaimAnikAdayasteSAM kirITAni-mukuTAni, tairuddhaSTe uttejite pAdAravinde-caraNakamale yayostau / tAvabhivande, yayoH sakalajagaddhitayo mamAtreNa, gRhIteneti shessH| kiM ?, 8| vighaTate-vidravati / kaH ?, duSTAniSTadoghaTTagha(tha)ddaH / duSTAni-duHkhajanakAni ca tAni aniSTAni ca priyaviprayogAdIni, da tAnyeva doghaTTA-hastinasteSAM gh(th)H-smuuhH| atra prAkRtatvAt napuMsakatvam / katham ?, laghu-zIghraM / sarvatra prAkRtatvAt dvivacane'pi bahuvacanam / evamagretaneSvapi vRtteSu jJeyam // 4 // sampratyanayoreva bhagavatoH padabhaktiprabhAvaM darzayati pasarai varakittI vaDDae dehadittI, vilasai bhuvi mittI jAyae suppvittii| (prasarati varakIrtiH vardhate dehadIptiH, vilasati bhuvi maitrI jAyate supravRttiH / ) HASISWASSESSORAS Jain Education international For Private & Personal use only Page #143 -------------------------------------------------------------------------- ________________ phurai paramatittI hoi saMsArachittI, jiNajuyapayabhattI hI aciMtorusattI // 5 // - mAlinI (sphurati paramatRptiH bhavati saMsArachittiH, jinayugapadabhaktiI acintyoruzaktiH // 5 // ) viva0-vartate / kA'sau ?, jinayugapadabhaktiH / jinayoH-ajitazAntyoH , yuga-yugmaM, tasya padAH-caraNAsteSu bhaktiH-AntarA prItiH pravartitazironamanAdirUpA / kIdRzI ?, acintyoruzaktiH / acintyA-cintayitumazakyA uva:-| gariSThA zaktiH-sAmathyaM prabhAvo yasyAH sA tathoktA / 'hI' iti zabda Azcarye / tathA ca mAgha:-"hI vicitro vipAkA" da iti / kathaM vijJAyate ? ityatrAha-prasarati-vistAraM gacchati varakIrtiH-pradhAnaM yazaH, jinapadayugabhaktita iti gamyam / evamagre'pi / tathA vardhate dehadIptiH-ujjRmbhate shriirkaantiH| tathA vilasati bhuvi maitrI-visphUrjati kSitau priitiH| tathA jAyate-sampadyate zobhanA saphalatvena pravRttiH-vyApAraH supravRttiH / tathA sphurati paramatRptiH-ullasati prmsntossH| dAbhavati saMsArachittiH-sampadyate bhavaviccheda iti // 5 // atha devAGganAnAM bhagavadviSaye nRtyapUjApratipAdanadvAreNa stutimAha laliyapayapayAraM bhUridivaMgahAraM, phuddghnnrsbhaavodaarsiNgaarsaarN| ( lalitapadapracAraM bhUridivyAGgahAra, sphuTaghanarasabhAvodArazRGgArasAram / ) aNimisaramaNI jaiMsaNaccheyabhIyA, iva paNamaNamaMdA kAsi nahovahAraM ||6||-maalinii ( animiSaramaNyo yaddarzanacchedabhItAH, iva praNamanamandA akArSantyopahAram // 6 // ) CSCAMERMOREOGRAM Jain Education international For Private & Personal use only Page #144 -------------------------------------------------------------------------- ________________ ladhvaji0 savivaraNam // 4 // Jain Education la viva0 - atrApretanavRttasthaM 'thuNaha ajiyasaMtI te' iti tacchandapradhAnaM vAkyaM sambadhyate / tatazca tAvajitazAntI stuta-varNayata / 'jahaMsaNaccheyabhIyA iva paNamaNamaMdA kAsi novahAra' miti sambandhaH / akArSuH - vidadhuH / kAH ?, animiSaramaNyaH / prAkRtatvAdatra vibhaktilopaH / animiSAH - devAH, teSAM ramaNyaH - striyaH / kam ?, nRtyopahAram / nRtyena - nartanena upahAraH -pUjA, tam / kIdRzyaH 1, praNamanamandAH / praNamane - nyaGmastakakaraNe mandAH - alasAH / kila nartakyaH prAyaH sammukhamavalokayantya eva nRtyaM kurvantIti svabhAvaH / tataH kavinotprekSyate na svabhAvato, yaddarzanacchedabhItA iva / | yayorajitazAntyodarzanaM - avalokanaM bhavazateSvapi duSprApaM tasya chedaH - antarAyastato bhItA iva - cakitA iva, bhUyo'pi durlabhaM bhagavaddarzanaM iti tadantarAyaM praNAmakAlabhAvinamapya sahantya ityarthaH / kIdRzaM nRtyopahAram ?, lalitapadapracAraM / lalitAH - ramaNIyAH padapracArAH - svacaraNanyAsA yatra, tam / punaH kiMvidham ?, bhUridivyAGgahAraM / bhUrayaH, -prabhUtA divyAH- paramotkarSazAlino aGgahArAH - aGgavikSepA yatra, tam / bhUyo'pi kIdRk ?, sphuTaghanarasabhAvodArazRGgArasAram / sphuTa: -vyaktaH, ghanaH - sAndro yo'sau rasaH zRGgAro bhAvo - ratistAbhyAM udAro yo'sau zRGgAro-vibhUSAprakArastena sAraMpradhAnam / bhAvazRGgArarasAbhyAM bandhuramityarthaH // 6 // samprati bhagavatorvarNavarNanApUrvakaM stutimAha thuNaha ajiyasaMtI te kayAsesasaMtI, kaNayarayapisaMgA chajjae jANa muttI / (stuta ajitazAntI tau kRtAzepazAntI, kanakarajaHpizaGgA rAjate yayormUrtiH / ) devAGganAnRtyopahAra varNanam // 54 // inelibrary.org Page #145 -------------------------------------------------------------------------- ________________ CONGRESEARCIALISA srbhsprirNbhaarNbhinivaannlcchii-ghnnthnnghusinnNkuppNkpiNgiikyc||7||-maalinii ( sarabhasaparirambhArambhinirvANalakSmI-ghanastanaghusRNAGkotpaGkapiGgIkRtA iva // 7 // ) vyAkhyA-stuta-nuta bho bhavyAH!, ko karmatApannau ?, tau ajitazAntI / kIdRzau ?, kRtAzeSazAntI / kRtA-vihitA azeSA-sampUrNA jagatraye zAntiH-zivaM yakAbhyAM tau / yayoH kiM ?, 'chajjae' iti rAjate "rAjeraggha-chajja-saha-rIra-rehA" [8-4-100 hai ] iti 'rAji' dhaatoshchjjaadeshH| kA'sau ?, mUrtiH-tanuH / kIdRzI ?, kanakarajaHpizaGgA / kanakasya | rajaH-cUrNa, tadvat pizaGgA-pItA, bhagavatoH suvarNavarNA mUrtireSaH svabhAvaH, paraM kavinotprekSyate-na svabhAvataH, kiM tarhi ?, sarabhasaparirambhArambhinirvANalakSmIdhanastanaghusRNAkotpaGkapiGgIkRteva / sarabhasaM-sautsukyaM yathA bhavati, evaM parirambhaAliGganaM, taM Arabhate-karotItyevaMzIlA sarabhasaparirambhArambhiNI, sA cAsau nirvANalakSmIzca-muktinAyikA ca, tasyA dhanau-pInau ca to stanau ca, tayoryo'sau ghusRNAGka:-kuGkamavibhUSA, tasyotkRSTaH paGko-dravaH, tena piGgIkRteva-piJjariteva / kila nAyikAH sakAmAH zRGgAriNyo navayauvane nijastanakalazayoH kuGkamena maNDanaM kurvanti / tato yadA gADhAnurAgeNa priyatamasyAliGganaM kurvate tadA tat stanamaNDanena tasyAGgaM piJjaritaM bhavati, bhagavatorapi muktervadhUtvena nirUpitAyA AliGganaM |sambhAvyaivamutprekSyateti bhAvaH // 7 // samprati pramANasupratiSThasyAdvAdopadezakatvadvAreNa bhagavatoH stutimAha RECENCODESCRICROCOCCRECORE cairA0 Jan Educaton de Lonal For Private Personal Use Only ainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ S R ladhvaji0 savivaraNam HESESERRORSCORIES yahavihanayabhaMgaM vatthu NicaM aNicaM, sadasadaNabhilappAlappamegaM aNegaM / syAdvAdopa(bahuvidhanayabhaGgaM vastu nityamanityaM, sadasadanabhilApyAbhilApyamekamanekam / ) dezakatvaM iya kunayaviruddhaM suppasiddhaM ca jesiM, vayaNamavayaNija te jiNe saMbharAmi // 8 // -mAlinI prabhostatra (evaM kunayaviruddhaM suprasiddhaM ca yayo-rvacanamavacanIyaM tau jinau saMsmarAmi // 8 // ) nayavaktavyAkhyA-tau-ajitazAntI sNsmraami-dhyaayaami| kIdRzau ?, jinau-rAgAdidoSajayinI, AptAviti yAvat / Aptirhi vyatA doSakSayamucyate, sA vidyate yayostAvAptau / AptatvaM ca pramANopapannArthavAditvenAnumIyate iti bhagavatorvacanavizuddhimAha'jesiM' yayorvacanaM syAdvAdasannaddhamarthato dvAdazAGgarUpaM "atthaM bhAsai arihA, suttaM guMthaMti gaNaharA niuNaM" iti vacanAdastIti gamyate / kIdRzam ?, 'iya'-evaMprakAravastupratipAdakam / tameva vastuprakAramAha-vastu vartate / kiM-rUpam ?, anantadharmAtmakaM vastu svamatadharmaviziSTaM nayanti-gocarayanti saMvedanamAropayantIti nayAH, vastvekadezaparAmarzA ityarthaH / tathA coktam-"ekadezaviziSTo'rtho, nayasya viSayo mataH" iti [nyAyAvatAraH zlo0 19] / te anantadharmAdhyAsitasvAdvastutasteSAM anantatA, tathApi sarvatra prasiddhatvAt sapta bhedA varNyante / anyeSAM teSvevAntarbhAvAt / te cAmI naigamasaGgraha-vyavahAra-RjusUtra-zabda-samabhirUDha-vambhUtAkhyAH sapta nyaaH| teSAM ca madhye naigamAdyAzcattvAro'pyarthanayAH, arthameva // 55 // prAdhAnyena zabdopasarjanamicchanti / zabdAdyAstu trayaH zabdanayAH, zabdaprAdhAnyenArthamicchanti / * artha bhASante'haMntaH, sUtraM ananti gaNadharA nipuNam / ECTROCARRIORSCORRC-RGES Jain Education international For Private & Personal use only Page #147 -------------------------------------------------------------------------- ________________ SAMMELAMMALAMIL (1) tatra naigamasyedaM svarUpam , tadyathA-nigamyante-viviktaM paricchidyante nigamA-ghaTAdayo'rthAsteSu bhavo naigmH| athavA sAmAnyavizeSAtmakasya vastuno na ekena prakAreNa gamaH-paricchedo naikagamaH / ayaM hi sattAlakSaNaM mahAsAmAnyamavAntarasAmAnyAni ca dravyatvaguNatvakarmatvajIvatvAdIni tathA'ntyavizeSAnasAdhAraNarUpalakSaNAn avAntaravizeSAMzca paramAvAzritaghaTAdIn zuklAdIn vA'bhipreti / ayaM ca naigamaH sAmAnya vizeSAtmakavastusamAzrayaNe'pi na samyagdRSTiH, bhedenaiva sAmAnyavizeSayorAzrayaNAt , tanmatAzritanaiyAyikavaizeSikavat // 1 // (2) adhunA saGgrahAkRtaM daryate-tatra saGgrahAti samastavizeSapratikSepadvAreNa sAmAnyarUpatayA sakalaM vastviti saGgrahaH / tathAhi-apracyutAnutpannasthiraikasvabhAvameva sattArUpaM vastu, sattAvyatiriktasya tvavastutvaM, kharaviSANasyeveti / sa ca saGgrahaH sAmAnyavizeSAtmakasya vastunaH sAmAnyAMzasyaivAzrayaNAnmithyAdRSTiH, tanmatAzritasAGkhyavat // 2 // / (3) vyavahAranayasya tu svarUpamidaM vyavahiyate laukikairanenAbhiprAyeNeti vyvhaarH| ayaM tu manyate, yathA-lokagrAhameva vastu, na tu yathA zuSkatArkikaiH svAbhiprAyalakSaNAnugatamucyate tathAbhUtaM, AgopAlAGganAdiprasiddhatvAdvastusvarUpasyeti / / ayamapyutpAdavyayadhrauvyAtmakavastvanabhyupagamAnmithyAdRSTiH, tathAvidharathyApuruSavat // 3 // I (4) sAmprataM RjusUtrAbhiprAyaH kathyate-tatra Rju-praguNaM atItAnAgatavastuparityAgena vartamAnakSaNavartivastuno rUpaM sUtrayati-niSTaGkitaM gamayatIti RjusUtraH / asyAbhiprAyaH-atItasya vinaSTatvAt anAgatasyAlabdhalAbhatvAt kharavi-14 pANAdibhyo'viziSyamANatayA nArthakriyAnirvartanakSamatvam / arthakriyAkSama vastu, tadabhAvAnna tayorvastutvamiti RjusuutrH| SRCESSENCIRECORRECTOOLGIRLX Jan Educatan International For Private &Personal use Only Page #148 -------------------------------------------------------------------------- ________________ nayavaktavyatAyAM zabdadvAra nayatrika svarUpam ladhvajiayamapi sAmAnyavizeSobhayAtmakasya vastunaH sAmAnyAMzaparityAgena vizeSAMzasyaiva samAzrayaNAt zauddhodanivanna samyagsavivaraNam dRSTiH, kAraNabhUtadravyAnabhyupagamena tadAzritasya vizeSasyaivAbhAvAt // 4 // tadidamarthasvarUpanirUpaNapravaNAnAM nayAnAM matamupavarNitam / adhunA zabdadvArakANAM matamupavarNyate(5) idaM sAdhAraNamAtraM trayANAmabhiprAyAkUtaM, yaduta-zabda evArthaH, na tato bhinno'rthaH / tathAcAnumAnam-yasminka pratIyamAne yanniyamena pratIyate tattato na bhidyate, yathA zabdasvarUpaM zabdAt , pratIyate ca zabde pratIyamAne niyamenArthaH, tasmAnna tato bhinnH| sampratyekai kamataM kathyate-tatra zabdyate-AhUyate'nenAbhiprAyeNArtha iti zabdaH / ayamabhi(manyate) gamyate-rUDhito yAvanto dhvanayaH kasmiMzcidarthe pravartante, yathendrazakrapurandarAdayaH, amI(te)SAM eko'rtho vAcyaH iti / ayaM cArdhazabdaparyAyobhayarUpasya vastunaH zabdaparyAyasyaiva samAzrayaNAnmithyAdRSTiH // 5 // | (6) sAmprataM samabhirUDha ucyate-paryAyANAM nAnArthatayA samabhirohaNAt samabhirUDhaH / navayaM ghaTAdiparyAyANAmekArthatAmicchati / tathAhi-ghaTanAd ghaTaH / kuTanAt kuttH| ko bhAtIti kumbhH| na hi ghaTanameva kuTanamiti, zabdapravRttinimittasya na parasyAnugatiriti / tadayamapi mithyAdRSTiH, paryAyAbhihitadharmavadvastuno'nAzrayaNAt , gRhItapratyekAvayavAndhahastijJAnavat // 6 // | (7) evambhUtAbhiprAyastvevaM-yadaiva zabdapravRttinimittaM ceSTAdikaM tasmin ghaTAdau vastuni bhavet , tadaivAsau yuvatimastakArUDha udakAdyAharaNakriyApravRttI ghaTo bhavati, na nirvyApAraH, zabdavyutpattinimittazUnyatvAt , paTAdivat / ityevamprakArasya CAMERMERMEROCESSACROS // 56 // - Jan Education Instmal For Private & Personal use only Page #149 -------------------------------------------------------------------------- ________________ bhUtasya - arthasya samAzrayaNAdevambhUtanayo bhavati, tadayamapyanantadharmAdhyAsitasya vastuno'nAzrayaNAnmithyAdRSTiH, ratnAvalyavayave padmarAgAdau kRtaratnAvalIvyapadezapuruSavat // 7 // tadevaM sarve'pi nayAH pratyekaM sAdhAraNAH santo mithyAdRSTayo'nyonyaM savyapekSAstu samyaktvaM bhajante, taduktam (2) // tatazca bahuvidhA- nAnAprakArA nayabhaGgA - abhiprAyavizeSavikalpA yatra tad bahuvidhanaya bhaGga, sarvanayaviSayadharmAtmakamityarthaH / tathA nityaM dravyAtmakatayA, anityaM paryAyAtmakatayA / tathA sat-svakIya dravya kSetra kAlasvabhAvApekSayA bhAvAtmakaM, asatparadravyakSetra kAlasvabhAvApekSayA tvabhAvAtmakam / tathA anabhilApyaM vacanAgocara dharmAtmakatvenAvaktavyam, abhilApyaMvacanagocara dharmasvabhAvatvena vaktavyam / tathA ekaM sAmAnyAtmakaM, anekaM - vizeSAtmakaM / evaM parasparaviruddha dharmAtmakavastupratipAdakamityarthaH / evaMvidhaM ca sat kIdRzaM jinavacanam ?, kunayAH -sadAtmakameva vastu iti sAGkhyAH, asadAtmakameveti mAdhyamikAH, nityamevaikameveti sAGkhyAH, anityamevAnekameveti ca bauddhAH, abhilApyameveti vaiyAkaraNAH, anabhilApyameveti ca bauddhAH, 'pratikSaNaM nazvaramitaravyAvRttaM ca vastu tacca na zabdagocaraH, zabdasya sthira sAmAnyarUpArtha - viSayatvAt' iti hi bauddharAddhAntaH, anantadharmAtmake vastuni ekameva dharma, sadAtmakameva vastvityAdi sAvadhAraNamabhimanyamAnA mithyAdRSTitvena kutsitA matavizeSAsteSAM viruddhaM -asamaJjasatayA pratibhAsamAnaM / nanu nityamanityaparihAreNa vyavasthitaM; anityamapi nityaparihAreNa, bhAvAbhAvayoH parasparAbhAvAtmakatvAt evaM ca sadAdiSvapi vAcyam, tata ekatra viruddhadharmAtmakatvapratipAdakaM bhagavadvacanaM kathaM mithyAdRzAmeva viruddhatayA pratibhAsata ityucyate ?, ityAzaGkayAha Jain Education international Page #150 -------------------------------------------------------------------------- ________________ prabhoH syAdvAdopadezakatvasiddhiH ladhvajita'suppasiddhaM ca'-pramANopapannam / tathAhi-ayamAtmA AtmatvAparicyutenityaH, devatvAdiparyAyavinAzAccAnityaH / yadi savivaraNam cAyaM sarvathA'pi nitya eva syAt ? tarhi na devatvAdiparyAyavinAzaH syAt / atha sarvathA'pyanitya eva syAt ? tarhi devatvA diparyAyasyevAtmatvasyApi vinAzAddevatvaparyAyatyAgena manuSyaparyAye sati Atmavyapadezo na syAt / tathA'yamAtmA svadravyakSetrakAlasvabhAvAtmakatvena san paradravyakSetrakAlasvabhAvAtmakatvenAsan / yadi cA'yaM sarvathA san syAt ? [tadA] ghaTAdyAtmakatvasyApi prAptyA jaDo'pi syAt , yadi ca sarvathA'pyasana syAt tadA svadravyAdyAtmakatvenApi na bhAvarUpaH pratibhAseta / tathA'yamAtmA''tmatvAdidharmAtmakatayA'bhilApyaH, ghaTatvAdidharmAtmakatayA tvanabhilApyaH / yadi ca sarvathA'pyabhilApyaH syAt ? tadA ghaTAdyAtmako'pyucyeta / kiJca-keciddharmAH sntopynbhidheyaaH| tathAhi "ikSukSIraguDAdInAM, mAdhuryasyAntaraM mahat / tathA'pi na tadAkhyAtuM, sarasvatyA'pi pAryate // 1 // " evaJcAnubhavasiddhA vaktumazakyA api santyanantA dharmA iti siddham / tathAca"paNNavaNijjA bhAvA, aNaMtabhAgo u aNabhilappANaM / paNNavaNijjANaM puNa, aNaMtabhAgo suyanibaddho // 141 // " vizeSAvazyakabhASyam / iti siddhAntavaco'tIvopapannaM-sampannam / tathA yadi sarvathA'pyanabhilApyo'yamAtmA syAt ? tadA AtmazabdAdahaMpratyayagocarasya cidrUpasya padArthavizeSasya pratItirna syAt / kiJca-"zabdo nArthapratipAdaka" iti ye pralapanti te "ahaM maunI"ti 1 prajJApanIyA bhAvA, ananta bhAgastu (eva) anabhilApyAnAm / prajJApanIyAnAM punaranantabhAgaH shrutnibddhH||1|| // 57 // NG Jan Educatan international For Private &Personal use Only Page #151 -------------------------------------------------------------------------- ________________ pratipAdakavat svavyAghAtakapratijJApratipAdanaparA na sahRdAM vaartniiyaaH| tathA'yamAtmA sAmAnyarUpeNa dravyatvAdinA ekaH, nadravyakSetrakAlasvabhAvAdinA sarvetaravyAvRttena rUpeNAnekaH / yadi caikarUpa eva sarvathA syAt ? tadaikaH sukhI anyo duHkhI ekaH svapiti anyo jAgarti ityAdibhedo na pratibhAseta / atha nAnArUpa eva sarvathA syAt / tadA'yamA(tmA'yamA tmetyekarUpo'vabhAso na syAt / tadanayaiva gatyA sarve'pi padArthA vyaakhyeyaaH| taduktam__"AdIpamAvyomasamasvabhAvaM, syAdvAdamudrA'natibhedivastu / tannityamevaikamanityamanya-diti tvadAjJAdviSatAM prlaapaa||5||" [anyayogavyavacchedadvAtriMzikA] evaM ca pratibhAsamudgarapratihataM syAdvAde virodhodbhAvanaM notthAtumapi shknotiityrthH| ataeva 'avayaNija' avacanIyaM, [virodhaabhaavaadshkydossodbhaavnmityrthH||8|| idAnIM bhagavatoniprabhAvAvirbhAvadvAreNa stutimAha pasarai tiyaloe tAva mohaM'dhayAraM, bhamai jayamasannaM tAva micchattachannaM / (prasarati trailokye tAvanmohAndhakAra, bhramati jagadasaMjJaM tAvanmithyAtvacchannam / ) phurai phuDaphalaMtANataNANaMsupUro, payaDamajiyasaMtIjhANasuro na jAva ||9||-maalinii (sphurati sphuTaphaladanantajJAnAzupUraH, prakaTamajitazAntidhyAnasUro na yAvat // 9 // ) Jain Educaton n al For Private & Personal use only Dainelibrarya Page #152 -------------------------------------------------------------------------- ________________ laghvaji0 savivaraNam bhagavato AnamAhAtmyam POSSESSORAS vyAkhyA-prasarati-vyAptiM karoti / kiM tat ?, mohAndhakAraM, mohA-putramitrakalatrAdiSu sneharUpamohanIyakameM nivAsa evAndhakAraM mohAndhakAram / va?, trailokye-jagatraye, kathaM?, tAvat / tathA bhramati-viparItaM pravartate / kiM tat?, jagat-1 bhuvanam / kIdRk ?, asaMjJaM-dharmAdharmAdiviziSTavijJAnavikalam / kIdRzaM sat ?, mithyAtvacchannaM, mithyAtvena-samyaktvA-1 bhAvena channam-AcchAditam / kathaM ? tAvat / yAvat kiM ?, yAvanna sphurti-yaavnnodeti|ko'sau ?, ajitazAntidhyAnasUraH, ajitazAntyordhyAna-zukladhyAnarUpaM, tadeva sUraH-AdityaH / kathaM ?, prakaTaM-karmarajaHpaTalAnAvRtam / kIdRzaH1, sphuTaphaladanantAnantajJAnAMzupUraH, anantaM ca tat jJAnaM-kevalAdvaM ca, tdevaaNshupuurH-kirnnsmuuhH| sphuTaM-(pragaTa) vyaktaM, phalannullasan | anantajJAnamevAMzupUro yasya sa tathoktaH / yathA-yAvadevAdityo nodeti tAvadevAndhakAraM jagati prasarati; tAvadeva ca nidrA-TU viluptacaitanyaM jagad bhavati / tasmiMstUdite nAndhakAraM nApi nidrayA'caitanyam , evaM tAvadeva jagati mohaH prasarati; tAvadeva ca jagat mithyAtvena nidrArUpeNa caitanyavikalaM bhavati; yAvad bhagavatoH zukladhyAnaM anantajJAnotpAdakaM nodayamAsAdayati, yadA tu bhagavatoH zukladhyAnAt trailokyaprakAzakaM kevalajJAnamutpadyate tadA bhagavatordezanayA moho mithyAtvaM ca samUla- munmUlyate iti bhAvaH // 9 // samprati bhagavatovarNanAmAhAtmyamAha arikariharitiNhuNhaMbucorAhivAhI-samaraDamaramArIruddakhuddovasaggA / (arikariharikRSNoSNAmbucaurAdhivyAdhi-samaraDamaramAriraudrakSudropasargAH / ) RECERCOREOGRAM // 58 // Jan Education a l For Private & Personal use only Isnelibrary.org Page #153 -------------------------------------------------------------------------- ________________ Jain Education palayamajiyasaMtI kittaNe jhatti jaMtI, nibiDataratamohA bhakkharAluMkhiyaca // 10 // - mAlinI ( pralayaM ajitazAntikIrtane jhagiti yAnti, niviDataratamaoghAH bhAskarAluGkSitA iva // 10 // ) vyAkhyA - zrI ajitazAntivarNane sati jhagiti - zIghraM yAnti - gacchanti / kam ?, pralayaM-kSayam / ke ?, arikariharitRSNoSNAmbucaurAdhivyAdhisamaraDamara mAriraudrakSudropasargAH / arayaH - zatravaH, kariNo - hastinaH, harayaH - siMhAH, tRSNA-pipAsA, uSNaH - AtapaH, ambu-jalaM, caurAH - taskarAH, Adhayo - manojanitapIDAvizeSAH, vyAdhayo-jvarabhagandarAdayaH, samaraH - saGgrAmaH, Damaro - rAjakRtopadravaH, mAriH- kupitabhUtapizAcAdikRtaprANikSayaH, raudrakSudropasargAH - bhayAnakakrUrAzayavyantarAdivihitopadravAH / eteSAmitaretaradvandvasamAsaH / atropamAnamAha- ka iva pralayaM yAnti ?, nibiDataramaoghA iva-atigADhAndhakAraprakarA iva / atropamAnavacana iva zabdo vizeSaNapadAgre nyasto'pyatra vizeSyapadapuro yojyate / kIdRzAH 1, 'bhakkharAluMkhiyave 'ti / bhAskareNa - Adityena AluGkhitAH - spRSTAH / "spRzaH - phAsa- phaMsa-pharisa - chiva-chilAhA''lukhA''lihAH" [ 8-4-182 hai0 ] ityanena spRzerAluGghAdeza iti // 10 // atha bhagavato rupasthadhyAnadvAreNa stutimAha niciyaduriyadAruddittajhANaggijAlA - parigayamiva goraM ciMtiyaM jANa rUvaM / (nicitadurita dArUddIta dhyAnAbhijvAlA - parigatamiva gauraM cintitaM yayoH rUpam / ) ainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ ladhvaji0 savivaraNam || 9 || Jain Education kaNayanihasarehAkaMticoraM karijjA, cirathiramiha lacchi gADhasaMthaMbhiyava // 11 // -mAlinI ( kanakanikaSarekhAkAnticauraM kuryAt, cirasthiramiha lakSmIM gADhasaMstambhitAmiva // 11 // ) vyAkhyA-yayoH zrIajitazAntyoH rUpaM kartRcintitaM - dhyAtaM sat [ iha jagati ] kuryAt / kAm 1, lakSmIm / kIdRzIm ?, cirasthirAM / ciraM cirakAlaM sthirAM - nizcalAm / kAmiva ?, gADhasaMstambhitAmiva / gADhaM - atyarthaM saMstambhitA - samyag niyantritA, tAmiva / yathA gADhaM nArAcAdinA pAJcAlikA ciraM sthirA bhavati, evaM yadrUpadhyAnAllakSmIrityarthaH / kIdRzaM rUpam ?, gauraM - avadAtam / kiyanmAnena gauramityAha - kanakanikaSarekhA kAnticauraM / kanakasya - svarNasya nikaSaH - kapapaTTastatra | rekhA kanakanikaparekhA, tasyAH kAntirdyutistAM corayati - anukaroti yat tattathA / atra gauratve utprekSAmAha - nicitadurita| dArUddIta dhyAnAgnijvAlAparigatamiva / duritAni - duSkRtAni tAnyeva dArUNi - indhanAni duritadAruNi, dhyAnamevAgniHvahnirdhyAnAgniH, nicitAni - anekabhavazateSu saJcitAni - upArjitAni yAni duritadAruNi, tairuddIptaH - ujjvAlito yo'sau dhyAnAgnistasya jvAlA-kIlA, tayA parigataM vyAptam / 'iva' zabdo'trotprekSAvacanaH // 11 // atha punarbhagavatastasyaiva dhyAnasya phalavizeSadvAreNa stutimAha-- aDavinivaDiyANaM patthivuttAsiyANaM, jalahilahariharaMtANa guttidviyANaM / ( aTavinipatitAnAM pArthivotrAsitAnAM, jaladhilaharihiyamANAnAM guptisthitAnAm / ) bhagavatodehakAntimAhAtmyam // 59 // jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ ASSESSORARE jaliyajalaNajAlAliMgiyANaM ca jhANaM, jaNayai lahu saMti saMtinAhAjiyANaM ||12||-maalinii (jvalitajvalanajvAlAliGgitAnAM ca dhyAnaM, janayati laghu zAnti zAntinAthAjitayoH // 12 // ) vyAkhyA-zAntinAthAjitayordhyAna-saMsmaraNaM kartR [cintim , laghu-zIghram ] / janayati-karoti / kAm ? zAntizivam / keSAm ?, arthAd dhyAnakartRNAm / kIdRzAnAm ?, aTavinipatitAnAm / aTavyAM-araNye; sArthavicchuTTanAdikAraNena nipatitAnAM-saMsthitAnAm / tathA pArthivotrAsitAnAm / pArthivaiH svadezaparadezodbhavairnRpatibhirutrAsitAnAM-tA(bhA)pitAnAm / tathA jaladhilaharihiyamANAnAM, yAnabhaGgAdinA'ntaHpAte sati samudravIcIbhiritastataH preryamANAnAm / tathA guptisthitAnAM, guptau-kArAgAre sthitAnA-prakSiptAnAm / tathA jvalitajvalanajvAlAliGgitAnAM, jvalito-dIpyamAnazcAsau jvalano-dAvAnalAdilakSaNazca, tasya jvAlAH-zikhAstAbhiH AliGgitA-vyAptAsteSAm / atra prathamaM zAntinAthanAmoccAraNaM tato'jitasyAnuprAsakAraNAt chandobhaGgabhayAd vA // 12 // atha sAmrAjyaparityAgapUrvakaM cAritrAGgIkAraM bhagavatorvarNayan prArthanAmAha harikariparikinnaM pakkapAikkapunnaM, sayalapuhavirajaM chaDDiuM ANasajjaM / (harikariparikIrNa pakvapAdAtipUrNa, sakalapRthivIrAjyaM charditvA AjJAsajjam / ) taNamiva paDalaggaM je jiNA muttimaggaM, caraNamaNupavannA hutu te me pasannA ||13||-maalinii (tRNamiva paTalagnaM yau jinau muktimArga, caraNamanuprapannau bhavatastau me prasannau // 13 // ) Jan Education International For Private & Personal use only Page #156 -------------------------------------------------------------------------- ________________ ladhvaji0 savivaraNam // 10 // Jain Education In vyAkhyA - tau - ajitazAntI bhavatAM - syAtAm / kIdRzau bhavatAm ?, [iti ] vizeSaNe tAtparyam / prasannau - prasAdaparau / kasya ?, me mama tau prasAdaparau bhavatAm / yo jinau kiMviziSTau ?, anuprapannau - aGgIkRtavantau / kim ?, caraNaM - cAritram / kIdRk ?, muktimArga | muktau - muktipattane mArga iva - panthA iva, muktimArga, caraNameva hi muktigamane mArgaH, yaducyate" samyagdarzana - jJAna - cAritrANi mokSamArgaH" / [ta0 1 - 1] kiM kRtvA ?, charditvA - parityajya / kim ?, sakalapRthvIrAjyam / kIdRzam ? harikariparikIrNam / harayaH - ke kvANavAhIkAdidezodbhavA jAtyAsturaGgamAH, kariNo-bhadrajAtIya saptAGgabhUpratiSThitamataGgajAstaiH pari-samantAt kIrNa - vyAptam / tathA punaH kiMviziSTam ?, pakkapAdAtipUrNa / pakkAH - ripunigrahasamarthAH padAtayaH - pattayastaiH pUrNa-yuktam / kadAcidrAjyamapi parAbhavapAtraM viDambanA ( kArakaM ) pAtraM brahmadattacakriNa iva bhavati, tadA parityAgocitaM bhavatItyAzaGkayAha - AjJAyAM - Adeze sajjaM praguNaM ca tat, sakalasAmantaiH surendrairapi yojitakara kamalaiH zAsanaM zirasi dhAryate iti bhAvaH / kimiva tyaktaM rAjyaM ?, tRNamiva / kiMvidham ?, paTalanam / yathA paTalagnaM-vastrAcalAvalambitRNamAcchoTya tyajyate tathA tAdRzamapi rAjyaM charditamiti bhAvaH // 13 // samprati ramaNIyA (mara) ramaNI vandanIyatvapratipAdanadvAreNa stutimAhachaNasasivayaNAhiM phullanIluppalAhiM, thaNabharana mirIhiM muTThigijjhodarIhiM / ( kSaNazazivadanAbhiH phullanetrotpalAbhiH, stanabharanamrAbhirmuSTiprAhyodarIbhiH / ) bhagavatocAritrA GgIkAra mAhAtmyavarNanam // 60 // Page #157 -------------------------------------------------------------------------- ________________ laliyabhuyalayAhiM pINasoNisthalIhi, saya suraramaNIhiM vaMdiyA jesi pAyA // 14 // - mAlinI (lalitabhujalatAbhiH pInazroNisthalIbhiH, sadA suraramaNIbhiH vanditAH yayoH pAdAH // 14 // ) vyAkhyA-"haMtu te me pasannA" iti pUrvavRttasthaM tacchandavAkyaM atrApi smbdhyte| yayoH zrIajitazAntyoH pAdAH-kramAH vnditaaH-prnntaaH| kAbhiH?, surrmnniibhiH| surA-bhavanapativyantarajyotiSkavaimAnikAsteSAM rmnnyH-kaaminystaabhiH| katham ?, sdaa| kIdRzIbhiH?, kssnnshshivdnaabhiH| kSaNaH-pUrNimArUpaM parva, tasya zazI-candraH, tadvat vadanaM-mukhaM yAsAM taastthoktaastaabhiH| tathA phullnetrotplaabhiH| netrANyevotpalAni-indIvarANi netrotpalAni, phullAni-nirnimeSatvena sadA vikasvarANi netrotpalAni-locanakamalAni yAsAM tAstathoktA staa]bhiH| tathA stnbhrnmaabhiH| stanayoH-kucayobharaHprAgbhAro; gurutvaM, tena namrA-natAGgayaH, taabhiH| 'namirIhiMti "zIlAdyarthasyeraH" [8-2-145 hai|] anena zIlAdyarthasya ira(?)pratyayasya iraadeshH| tathA mussttigraahyodriibhiH| muSTinA grAhyamudaraM yAsAM taastthoktaastaabhiH| lakSaNayuktA hi striyaH kRzodarA eva bhavanti / tathA llitbhujltaabhiH| lalite-manohare bhujalate-bAhulate, bAhuvalyau yAsa taastthoktaastaabhiH| tathA piinshronnisthliibhiH| pInA-upacitA zroNisthalI-kaTitaTI yAsAM taastthoktaastaabhiH| latA-sthalIzabdau shobhaavcnau||14|| __ sAmprataM paramapuruSArthahetusaMyamAnuSThAnavighnabhUtarogApahAraM bhagavataH sakAzAt prArthayati arisakiDibhakuDhaggaMThikAsAisAra-kkhayajaravaNalUAsAsasosodarANi / (arza:kiTibhakuSThapranthikAsAtisAra-kSayajvaravraNalUtAvAsazoSodarANi / ) cairA0 11 Jan Education International For Private &Personal use Only Page #158 -------------------------------------------------------------------------- ________________ | saprasAdA jinayugapAdAmamAdirogAnnapaharantviti prArthanA ladhvajika savivaraNam nahamuhadasaNacchIkucchikannAiroge, maha jiNajuyapAyA sappasAyA haraMtu // 15||-maalinii (nakhamukhadazanAkSikukSikarNAdirogAn , mama jinayugapAdAH saprasAdAH harantu // 15 // ) 11 // vyaakhyaa-jinyugpaadaaH| jinayoH-ajitazAntyoyuga-yugmaM, tasya paadaa:-krmaaH| kiMviziSTAH ?, saprasAdAH-prasatti18| yuktAH, me-mama harantu-apanayantu / kAni?, arzaH-kiTibha-kuSTha-granthi-kAsA-'tisAra-jvara-vraNa-lUtA-zvAsa-zoSo-darANi / azAsi-gudAGkarAH, kiTibho-jaGgAcaraNasandhibhAvI rogavizeSaH, kuSThaM-tvagvikAravizeSaH, granthirvAtaraktodbhavo mAMsopacayaH, kAsAtisArau prasiddhau, kSayo-dhAtvapacayaH, jvara:-tApaH, vraNaH-gaNDaH aSTAviMzatibhedabhinnaH, lUtA-dvAtriMzadbhedabhinnA duSTa|sphoTikAH, zvAsaH-zvAsAtirekaH, zoSaH-kaNThoSThatAlvAdizoSaH, udaraM-udararogaH, jlodrktthodraadiH| atretaretaradvandva| smaasH| tathA nakha-mukha-dazanA-kSi-kukSi-karNAdirogAn / nakhAH-punarbhavaH, mukha-vadanaM, dazanA-dantAH, akSi-cakSuH, kukSiH-jaTharaM, kau~-zrutI / nakhAzca mukhaM ca dazanAzca akSi ca kukSizca karNau ca nakhamukhadazanAkSikukSikarNA iti samAhAradvandvaH / tat AdiryeSAM kaNThAdInAM te karNAdayasteSAM rogA-AmayAstAn // 15 // idaM sarvazreyaskaraM sarvavighnaharaM stavanaM prati bhavyAn pravartayitumAha iya guruduhatAse pakkhie cAumAse, jiNavaradugathuttaM bacchare vA pavittaM / (iti guruduHkhanAse pAkSike cAturmAse, jinavarayugastotraM vatsare vA pavitram / ) ESGSHUSUS laa||61 // Jain Educa For Private & Personal use only TAgainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ Jain Education Interna paDhaha suNaha sajjhAeha jhAeha citte, kuNaha muNaha vigdhaM jeNa ghAeha sigdhaM // 16 // - mAlinI ( paThata zRNuta svAdhyAyata dhyAyata citte, kuruta jAnIta vighnaM yena ghAtayata zIghram // 16 // ) vyAkhyA - bho bhavyAH ! yUyaM iti uktaprakAreNedaM jinavaradvikastotraM / jinavarayoH - ajitazAntyordvikaM - yugmaM, tasya stotraM - stavanam / kIdRzam ?, pavitraM pradhAnam / kim ?, paThata - adhIdhvaM paTTikAdau likhitvA, tathA zRNuta- AkarNayata sUtrato'rthatazca kathyamAnaM svAdhyAyata-guNayata vikathAtyAgena, dhyAyata - smarata padapadArthAdicintanena, citte - manasi kuruta - vidhatta Artaraudra parihAreNa, kadAcidapi cittAnmA muJcatetyarthaH / 'muNa he 'ti "jJo jANamuNI" [ 8-4-7 hai0 ] ityanena jJAdhAtormuNAdezaH, tena sUtrArthato jAnItetyarthaH / paThanAdeH prastAvavizeSamAha-pakSe bhavaM pAkSikaM parva, tasmin / tathA caturSu mAseSu bhavaM cAturmAsaM parva, tasmin, tathA vatsare - paryuSaNAparvaNi / vA zabdaH samuccaye / kIdRze pAkSike cAturmAse saMvatsare vA parvaNi ?, guruduHkhatrAse / guruduHkhAni - bhavAntaropacitaduSkarmaprabhavANyasAtAni tAni trAsayati - bhApayate, paramanirjarAhetutvena nAzayatIti bhAvaH, guruduHkhatrAsaM, tasmin / etatpaThanAdau hetumAha-yena - stotra paThanAdinA kAraNena ghAtayata-vinAzayata / kiM tat karmatApannam ?, vighnaM dharmAntarAyam / katham ?, zIghraM - jhaTiti, paThanAnantaramevetyarthaH // 16 // atha stotraM samarthayan stotRRn prati bhagavantau zreyaskaraNavighnApahArau prArthayati iya vijayAjiyasattuputta ! siriajiyajiNesara !, taha airAvisaseNataNaya ! paMcamacakkIsara ! | ( iti vijayAjitazatruputra ! zrIajitajinezvara !, tathA acirAvizvasenatanaya ! pacamacakrIzvara ! | ) Page #160 -------------------------------------------------------------------------- ________________ laghvaji0 savivaraNam // 12 // sarvavighnaha titthaMkara ! solasama saMtijiNa ! vallaha ! saMtaha, kuru maMgalamavaMharasu duriyamakhilaM pi dhuNaMtaha // 17 // - dvipadI ( tIrthaGkara ! poDazama zAntijina ! vallabha ! satAM kuru maGgalamapaharakha duritamakhilamapi stuvatAm // 17 // ramidaM stava vyAkhyA - he zrI ajitajinezvara ! vijayAjitazatruputra ! tathA zAntijina ! acirAvizvasenatanaya ! paJcamacakrIzvara !, zranamityasya tIrthaGkara ! poDaza [ma], vallabha ! - abhISTa ! | kepAm ?, satAM - sAdhUnAm / etAni sarvANi sambodhanapadAni / evaMvidhastvaM bhagavan ! 8 kuru - vidhehi / kim ?, maGgalaM zreyaH / tathA - apaharakha- apanaya / kiM tat ?, duritaM duSkRtam / kiMviziSTam ?, akhilamapi samastamapi / keSAm ?, stuvatAM stavanaM paThatAm / katham ?, iti pUrvoktaprakAreNa / atra 'jinavallabhe 'ti anena kavinA bhaGgayantareNa khanAma sUcitaM vartate / purA hi zrIjitazatrumahArAja vijayAdevyau sAridyUtena krIDataH / devI ca sarvadA hArayati / yadA ca bhagavAn zrIajitasvAmI mUrtI vijaya iva vaizAkha zuklatrayodazyAM nizIthasamaye zrI vijayavimAnataH zrIvijayAdevyAH kukSAvavAtarat tataH prabhRtyeva vijayAdevI kadApi na hArayati sma / tato mAtApitRbhyAM prabhorajiteti | nAma kRtam / tathA zrIvizvasenamahArAjamaNDale samyakprayuktavidhimaNDala iva yogimaNDalaiH viphalitamahAmAntrikatAntrikAdyu 1 mudritapratikramaNa pustikAsu " saMzua" (saMstuta ) iti / 2 " mama" iti ca pAThAntaram / 3 kRte'pyAyAse nAjJAziSaM lakSaNaM kutrApyetasyA dvipayAH, kevalaM vRttikRddhirullikhitatvAdvihito'yaM nAmanirdezaH / kiJca - vRttasyAsya sAdRzyamasti 'jaya tihuaNe' tyAdistavavRttena yadyapi tasya 'rolAvRtta' mityulikhitamahammadAbAdanivAsinA rAmacaMdradInAnAthazAstriNA 'jaya tihuaNa' stavasya gaurjarAnuvAde, paraM na saJjAghaTIti talakSaNaM tatra, "ekAdazamadhivirati" riti lakSaNokiyA'jaya tihuaNa' stave'trApi ca caturdazamadhiviratitvAditi / paThanAdau bhavyAnAM preraNam // 62 // Page #161 -------------------------------------------------------------------------- ________________ pAyaM glapitasakala janatAkAryaM kRtAntaprAyamazivaM mahArakSa ivotthitamabhUt / tacca bhAdrapada kRSNa saptamI nizIthasamaye zrIsarvArthasiddhimahA vimAnato'tiviklavajana topakArAyeva zrIvizvasenarAjapraNayinyAH zrIacirAdevyAH kukSizuktipuTamacintyadhAnni bhagavatyavatIrNamAtrepi tathA prapalAyitaM yathA'nudbhUtamivAsIt / tato'sya prabhAvAt sarvatra zAntirabhUditi mAtRpitRbhyAM bhagavataH zAntItyabhidhA cakre / ato yadyapi bhagavantaH sarve'pi vijayahetavaH zreyohetavazca tathApi vizeSato vijayaH zAntizcaitAbhyAmeva cakre, ityetayoreva yaugapadyena pAkSikAdiparvaNi stotramabhidhIyate / nacaitadanAgamikam, yataH zrImahAvIraziSya zrInandiSeNa maharSiNA'pi vizeSataH pAkSikAdiparvaNi pAThyaM zrIajitazAntyoH stavanaM kRtamasti iti tadanukramamanuvartamAnaH zrIjinavallabhasUrirapi tathaiva cakAra / atra prathamaM vRttaM zArdUlacchandasA, tato vRttapaJcadazakaM mAlinIchandasA, antimaM vRttaM dvipadIchandasA viracitamastIti bhAvaH // iti zrIdharma tilaka muniviracitA zrIullAsikkamastotravRttiH samAptA // [ vRttikRtprazastiH ] zazvattAparajojaDatvazamikA sacchAyatAdAyikA, dhUtAcArucaritra mukhyakaguNaiH prAptA ca kAJcicchriyam / yeSAM kIrtipaTIjagatrayajanaiH samprApya naktaM divaM vyApAryeta bhajeta no malinatAM zIryeta vA na kvacit // 1 // 1 upalabhyate kacicchrImannemijinaziSya ityapi, yathA- "zrInemivacanAdyAtrA -''gataH sarvarujApaham / nandiSeNagaNezo'trA-jitazAntistavaM vyadhAt // 1 // " iti vividhatIrthaMkalpAntargate zatru ayakalpe, evameva zatruJjayamahAkalpe'pi / Page #162 -------------------------------------------------------------------------- ________________ laghvaji0 savivaraNam // 13 // Jain Education teSAM yugapravarasUrijinezvarANAM, ziSyaH sa dharmatilako munirAdadhAti / vyAkhyAmimAma jitazAntijinastavasya, svArthaM paropakRtaye ca kRtAbhisandhiH // 2 // - yugmam / vicakSaNairgranthasuvarNamudrikA, vicitravicchittibhR ( vRtA vinirmitA / yadIyanetrottamaratnayogataH, zriyaM labhante kSitimaNDale parAm // 3 // taiH zrIlakSmItilako-pAdhyAyaiH paropakRtidakSaiH / vidvadbhirvRttiriyaM samazodhitarAM prayalena // 4 // yugmam / nayana ke razikhIndu (1322), vikramavarSe tapasyasitaSaSThyAm / vRtti: samarthitA'syA, mAnaM ca saviMzatistrizatI // 5 // saMvat 1587 varSe | graMthAgraM // 320 // saMvat 1322 varSe phAlgunasudi 6 kRtA vRttiriyaM vAcanAcAryazrIdharmatilakagaNibhiH / samAptamiti / zubhaM bhavatu / 1 " syAttapasyaH phAlgunikaH" ityamaraH / 2 vikramapurastha zrImajjina kRpA candra sUrisatkacitkopasthAyAH pratikRteH prAntavayaM puSpikAlekhaH / vRttikRtprazastiH // 63 // ainelibrary.org Page #163 -------------------------------------------------------------------------- ________________ zreSThi devacanda lAlabhAI-jaina-pustakoddhAra-granthAGkekUrcapurIyacaityavAsaparityAgapurassaraM navAGgavRttividhAyakazrImadbhayadevasUrerupasampannopasampacchiSya kavicakrazakazrImajinavallabhasUripurandaragumphitam dharmazikSAprakaraNam / natvA bhaktinatAko'hamabhayaM naSTAbhimAnakrudhaM, vijJaM varddhitazoNimakramanakhaM vayaM satAmiSTadam / vidyAcaRvibhuM jinendramasakRllabdhvA'sya pAdI"bhave, vedyaM jJAnavatAM vimarza vizadaM dhayaM padaM prastuve // 1 // cakram // bho bho bhavyA! bhavAbdhI niravadhividhure vambhramadbhirbhavadbhi-dRSTAntaizcollakAdyairdazabhirasulabhaM prApi kRcchAnnaratvam / taccetkSetrAdisAmagryapi samadhigatA durlabhaiveti samyag , matvA mAhAkulInAH kuruta kuzalatAM dharmakarmasvajasram // 2 // ____x nidarzitameteSvatiteSvakSareSu 'jinavallabhagaNivacanamida miti vAkyena cakrabandhe svAbhidhAnaM granthakA / * jinendrasya / + caraNam / / saMsAre / dharmasambandhinaM sthAnam / For Private Personal use only Page #164 -------------------------------------------------------------------------- ________________ aSTAdazA dharmazikSA-8 | tatazca-bhaktizcaityeSu saktistapasi guNijane raktirarthe viraktiH, prItistatve pratItiH zubhamuruSu bhvaabhiitiruddhaatmniitiH| prakaraNamdA zAntiAntiH svazAnti, sukhahatirabalAvAntirabhrAntirApte, jJIpsA ditsa vidhitsA~ zruta-dhana-vinayeSvasudhIH pustake ca // 3 // [1]-vyapohati vipadbharaM harati rogamasyatyaghaM, karoti ratimedhaya-tyatulakIrtitaH] zrIguNAn / // 1 // tanoti surasampadaM vitarati kramAnmuktatAM, jinendrabahumAnataH phalati caityabhaktine kim ? // 4 // tadgehe pratrutastanyabhilapati mudA kAmadhenuH praveSTuM, cintAratnaM tadIyaM zrayati karamabhipreti taM klpshaakhii| svaH zrIstatsaGgamAya spRhayati yatate kIrtikAntA tamAptuM, taMkSipraM mokSalakSmIrabhisarati ratiryasya caityaarcnaadau||5||1|| [[2]-cakre tIrthakaraiH svayaM nijagade taireva tIrthezvaraiH, zrIheturbhavahAri dAritarujaM sannirjarAkAraNam / sadyo vighnaharaM hRSIkadamanaM mAGgalyamiSTArthakRd, devAkarSaNakAri duSTadalanaM trailokyalakSmIpradam // 6 // ityAdiprathitaprabhAvamavanI-vikhyAtasaGkhyAvidAM, mukhyaiH khyApitamAzu zAzvatasukha-zrIkRptapANigraham / AzaMsAdivimuktamuktavidhinA zraddhAvizuddhAzayaH, zaktivyaktisubhaktiraktibhirabhi-dhyeyaM vidheyaM tpH||7||2|| yugmam / [3]-jJAnAditrayavAJjano guNijana-statsaGgamAtsambhavet , snehasteSu sa tattvato guNiguNai-kAtmyAdguNeSveva yat / tasmAtsarvagasadguNAnumananaM tasmAcca saddarzanaM, yasmAtsarvazubhaM guNivyatikaraH kAryaH sdaayaisttH||8|| * udghA-prazastA AtmanItirudghAtmanItiH, "udgho hastapuTe vahnau, zlAghAyAM dehajAnile" iti haimAvataraNamamaravRttau / | nAmAni bhaktizcaityeSu saktistapasi guNijane raktizcetyadhikArAH CONGRESCORSCORRENCCCCX // 64 // Jain Educaton in tonal For Private & Personal use only Page #165 -------------------------------------------------------------------------- ________________ snAtaJcandrikAbhiH sa ca kila mRgatRSNAjalaireva tRptaH, khAbjairmAlAM sa dhatte zirasi sa zazazRGgIya cApaM vibhartti / manAtyeSa sthavIyaH sthalatalasikatA -stailahetorya ujjhan, saGgaM jJAnakriyAva-guNibhirapi paraM dharmamicchecchivAya // 9 // 3 // [4] - tvagbhedacchedakheda vyasanaparibhavA-prItibhItipramIti - klezAvizvAsahetuM prazamadamadayA - valarI dhUmaketum / artha niHzeSadoSA-kurabharajananaprAvRSeNyAmbu dhUtvA, lUtvA lobhaprarohaM sugatipatharathaM dhatta santoSapoSam // 10 // nidrAmudrAM vinaiva sphuTamaparamacai-tanyavIjaM janAnAM, lakSmItRSNaughabhAvaH prakaTamapaTalaH sannipAto'tridoSaH / kiJca kSIrAbdhivAsinyabhajadiyamapAM sarpaNAnnIcagatvaM, kalolebhyazcalatvaM smRtimatiharaNaM kAlakUTacchaTAbhyaH // 11 // 4 // [5] - jIvA bhUribhidA ajIvavidhayaH paJcaiva puNyAzravau, bhinnau SaDguNasaptadhA prakRtayaH pApe vyazItiH smRtAH / bhedAn saMvarabandhayoH pRthagathA ''huH saptapaJcAzataM, mokSo dezavinirjareti ca nava zraddhatta tattvAni bhoH ! // 12 // sarvajJoktamiti pramAghaTitami tyakSobhyamanyairiti, nyAyasthAnamiti sphuTakramamiti syAdvAdadhIbhAgiti / yuktayA yuktamiti pratItipadami-tyakSuNNalakSmeti sat, sapta dve nava cetyavetta bahudhA tattvaM vivakSAvazAt // 13 // 5 // [6] - samyagjJAnagarIyasAM suvacasAM cAritravRndIyasAM, tarkanyAyapaTIyasAM zuciguNa- prAgbhArabRMhIyasAm / vidyAmantra mahIyasAM sumanasAM bhavyatrajapreyasAM dhattoccaistapasAM vikAziyazasAM samyaggurUNAM giraH // 14 // mukta gantari mohahantari sadA zAstrasthitau rantari, dhyAnadhyAtari dharmadhAtari vara vyAkhyAtari trAtari / vidvadbhartari zIladharttari tamaH stomaM tiraskartari, dveSacchettari rAgabhettari gurau bhaktAH stha vAgvettari // 15 // 6 // . Page #166 -------------------------------------------------------------------------- ________________ dharmazikSA- prakaraNam // 2 // [7]-protsarpadarpasarpanmRtijananajarA-rAkSase nokaSAye, krUroruzvApadaughe viSamatamakaSA-yeddhadAvAgnidurge / bhavAdImohAndhA bhogatRSNA-''turataraladRzo bhUri bambhramyamANA-strANAya prANabhAjo bhavavanagahane klezamevAzrayante // 16 // tirudvAtmasukhI duHkhI raGko nRpatiratha niHkho dhanapatiH, prabhurdAsaH zatruH priyasuhRdabuddhirvizadadhIH / nItiH kSAbhramatyabhyAvRttyA catasRSu gatidhvevamasumAn , hahA!! saMsAre'smin naTa iva mhaamohnihtH||17||7|| ntizcetya[8]-sakhyaM sAptapadInamuttamaguNA-bhyAsaH paropakriyA, satkAro gurudevatA'tithiyati-pvAyatyanuprekSaNam / dhikArAH svazlAghAparivarjanaM janamanaH-preyastvamakSudratA, sapremaprathamAbhibhASaNamiti prAyeNa nItiH sAm // 18 // tathyApathyAyathArthasphuTamitamadhurodArasArodya[tA vAk] te vA, ke(?)[cetazca kSobhalobhasmayabhayamadanadrohamohapramuktam / / kArya dehaM ca gehaM vrataniyamazamaucityagAmbhIryadhairya-sthaiyaudAryAryacaryAvinayanayadayA daakssydaakssinnylkssmyaa||19||8|| 9]-prItyA bhItyA ca sarva sahati kila sa[dAvo(2)-'pyanute'ceSTamevaM,kArya kuryAt kSamI ya-nna tadiha kupitaHspaSTametajane'pi / tasmAda[tyupyugrarAga-dvipi miSati ripau sarvazAstroditAyAM, sarvAbhISTArthalAbhaprabhavakRtisadA'rthati tadyat kSamAyAm // 20 // dazavidhayatidharmasyAdimaM kSAntiraGgaM, vimalaguNamaNInAM rohiNAdriH kSamaiva / taditi kuzalavallimollasallAsya lIlA, kusumasamayamuccairdhatta roSapramoSam // 21 // 9 // [10-vidyAkandAsidaNDaH kugatisuragRha-prollasatketudaNDaH, pradveSazleSahetuH sugtijldhini-staarvistiirnnsetuH| zastraM satsaGgarajyA vyasanakulagRhaM rAgayAgAyyayajJA, hAriSTaM ziSTatAyAH karaNavazagatA taddame'to yatadhvam // 22 // SARA Jain Education international For Private &Personal use Only Page #167 -------------------------------------------------------------------------- ________________ S AMRESHISRUSHERE preDaddhajrAgrabhinnotkaTakaraTighaTAkumbhakIlAlakulyA, vegavyastakakuyudbhaTabhaTapaTalIlUnacakrAmbujAni / kruddhoddhAvatkabandhavyatikaraviphalAyastazastrANyabhIkSNaM, bhUyAMsaH prApuratra kSayamiti karaNaiH kAryamANA raNAni // 23 // 10 // [11]-mAnaH sanmAnavighnaH sphuTamavinayakRt-krodhayodhaH prabodha-dhvaMsI vairAnubandhI praNayavimathanI savyapAyA ca maayaa| lobhaH saGkobhahetu-rvyasanazatamahA-dhAmakAmo'pi vAmo,vyAmohAyeti jitvA-'ntaramarivisaraM svasva zAntiM kurudhvam // 24 // kAntA kAntA'pi tApaM virahadahana hanta!! citte vidhatte, krIDA brIDA munInAM manasi manasijo-dAmalIlA'pi hiilaa| gAtraM pAtraM vicitra-prakRtikRtasamA-yogarogabajAnAM, so'haM mohaM nihantuM tadapi kathamapi premarakto na zaktaH // 25 // 11 // [12]-arthe niHsImni pAthaHplavajavajayini premNi kAntAkaTAkSa-prakSepasthenni dhAmni kSayapavanacale sthAmni vidyudvilole| jIvAtau vAtavegA-hatakamaladala-prAntalagnodabindu-vyAlole dehabhAjA-miha bhavavipine saukhyavAJchA vRthaiva // 26 // uddhAvakrodhagRdhe-'dhikaparuSaravo-ttAlatRSNAzRgAlI-zAlinyudyanmanobhU-lalitakilakilA-rAvarAgograbhUte / IyA'modidaMSTro-kaTakalahamukha-dveSavetAlaraudre, hA!! saMsArazmazAne bhRzabhayajanane nyUSuSAM* vAstu bhadram // 27 // [13]-cakSurdikSu kSipantI kSapayati jhagiti prekSakAkSINi sAkSA-llIlAlolAlasAGgI jagati vitanute-'naGgasaGgAGgabhaGgAn / khedasvedaprabhedAn prathayati davathu-stambhasaMrambhaga n , bAlA vyAlAvalIva bhramayati bhuvanaM cetasA cintitA'pi // 8 // * "rupoktAbu" ityamaravAkyAt 'ni' upasargapUrva 'u' avyayena saha 'vasa' dhAto rUpanippattiH / Jan Education International For Private &Personal use Only Page #168 -------------------------------------------------------------------------- ________________ 2 Apte'bhrAntiH , zrute jJIpsA, dhane ditsA cetyadhikArAH dharmazikSA- kAluSyaM kacasaJcayA-capalatA lIlAcalallocanAd, vimboSThAdgururAgitA kuTilita-bhrUvakrato vakratA / prakaraNam nAbhIto'pi ca nIcatA kucataTAt kAThinyamanvarthato, vAmAnAM bata tucchatA paricayAlagnAvalagnA dhruvam // 29 // 13 // 151[14]-rAMgadveSapramodA-raitiratibhayazuMg-janmacintAjugupsA-mithyAtvAjJAnahAsyA-virati maMdana] ni-driivissaadaantriiyaaH| // 3 // saMsArAvartagarta-vyatikarajanakA dehinAM yasya naite, doSA aSTAdazA''ptaH sa iha tadudite vAstu shngkaa'vkaashH?||30|| vidvatpreyasi sadgarIyasi parA-nandAzrayastheyasi, sphItazreyasi nAzitainasi sadA samyagguNajyAyasi / sajjJAnaukasi dharmavedhasi hutA-vidyAvitA[ne]nau(?)dhasi,ko'nantaujasi tAratejasi jine sande[gdhi]di (2) vRndiiysi| [15]-udyaddAridya[ruhvarga] ruMha(?)masitaparazurdurgadurgatyudAra-dvArasphArApidhAnaM viSayaviSadharagrAsagRdhya[: khgendrH]shvgendrH| kruddhydurbodhyodhprtibhttpttliimohrohtprroh-prengttiikssnnkssurprprmdmdkrikruurkupynmRgaariH|| 32 // srptkndrppaaNshuprkrkhrmruttvnggduttunggdNsh-kssmaabhRdmbholiru(?)[]ddhirnupshmdvodaahvrssaambuvaahH| mithyAtyApathyatathyasphuradamRtarasaH prollasallobhavalli-cchedacche kAsipatraM zrutamiha taditi jnyaapymdhyaapymaapy||33||15|| [16]-tene tena sudhAMzudhAmadhavalaM vizvaksvakIyaM yazo, daurbhAgyadurabhAji tena mamRde dAridyamudrA drutam / cakre kezavazakti[caki] kamalA tUrNa svahastodare, pAtratrAkRtamatra yena vidhinA svaM svaM nayopArjitam // 34 // prollAse guNavallibhiH prana (2)[prasa]sRte kIA trilokAGgaNe, saukhyairucakRpe zriyA pravavRdhe buddhyA jajRmbhe bhRzam / svarlakSamyA dadRze satarSamabhito vIkSAmbabhUve ziva-preyasyA vidhidAnadAturasakRt kairvA na lilye? zubhaiH // 65 // 16 // // 66 // Jan Eduary For Private & Personal use only Page #169 -------------------------------------------------------------------------- ________________ vairA0 12 Jain Education [17] - prAhurdAhakameva pAvakamiva prAyo'vinItaM janaM prApnotyeSa kadAcanApi na khalu sveSTArthasiddhiM kvacit / tasmAdI hitadAna kalpaviTapi-nyullAsiniHzreyasa zrI sambandhavidhAnadhAni vinaye yalaM vidadhyAdbudhaH // 36 // mUlaM dharmadrumasya chupatinarapati-zrIlatAkalpakandaH, saudaryAhvAnavidyA nikhilasukhanidhi - rvazyatAyogacUrNaH / siddhAjJAmantrayantrA-dhigamamaNimahA- rohaNAdriH samastaM, [sA]rthaM pratyarthitantraM trijagati vinayaH kiM na kiM sAdhu dhatte ? // 37 // [18] - saMsArArNavanaurvipadvanadavaH kopAnipAthonidhi - mithyAvAsavisArivArida marunmohAndhakArAMzumAn / tIvyAdhitAzitA sirakhilAntastApasarpatsudhA - sAraH pustakalekhanaM bhuvi nRNAM sajjJAnadAnaprapA // 38 // mithyAtvodaMvadaurve vyasanazatamahA-zvApade zokazaGkA -''taGkAdyA eva ga[va]rte mRtijananajarA - pAravistArivAri / AdhivyAdhiprabandhoddhuratimimakare ghorasaMsArasindhI, puMsAM potAyamAnaM daha[dada ]ti kRtadhiyaH pustakajJAnadAnam // 39 // zikSA bhavyanRNAM *gaNAya mayakA -'narthapradainastaraM dagdhuM vahnirabhANiM yeyamanayA vartteta yo matsaraH / namyaM cakrabhRtAM nitvamapi sa-lavdhArthapAdaH paraM, rantA'sau zivasundarIstanataTe rundre naraH sAdaram // 40 // cakram // samAptaM dharmazikSAprakaraNam kRtirjinavallabhagaNina iti // iti zreSThi- devacanda - lAlabhAI - jaina- pustakoddhAre granthAGkaH 91 * AdyapadyavadatrApyeteSvaGkitAkSareSu 'gaNijinavallabhavacanamadaH' ityanena vAkyena cakrabandhe prakaTitaM svAbhidhAnaM granthakRdbhiH / atraiva pRthamudvitau stazcitrAvapyetaccakravandhayoH / onal ainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ dharmazikSAprakaraNam sUcIpatram 2-8-0 // 4 // / 0 suratadraGgasthe zrIjinadattasUri-jJAnabhANDAgAre labhyagranthAHpaJcaliGgIprakaraNam (saTIka) vidhimArgaprapA sandehadolAvalI (bRhadvRttiyutA) 2-0-0 dharma0 utsUtrakhaNDanam saMvegaraGgazAlA (sacchAyA-prathamo vibhAgaH) 2-8-0 vairAgyazatakam (mUla-chAyA-zabdArtha-bhAvArthasahitam ) jayatihuaNastotram (saTIka) sAdhupaMcapratikramaNasUtram (hindI-zabdArthayuktam ) prAkRtadIpAlikalpAnvitaM 'duriyarayasamIraM' stotram (saTIka) 0-8-0 zrAvaka , ( , , ) bhaktAmarastotram (saTIkaM) 0-8-0 paMcapratikramaNAdi sUtram (mUlamAtra, zAstrI) IryApathikI patriMzikA (jayasomIyA, saTIkA) 1-0-0 rAidevasipratikramaNasUtram (, ,) pauSadhaSadaviMzikA (jayasomIyA, saTIkA) zrIjinadattasUricaritram (pUrvArddham) zrIpAlacaritram (saM0 zlokabaddhaM) , , (uttarArddham) ,, , (prAkRtaM, hindharthasamanvitaM) bRhatstavanAvalI caityavandanakulakam (saTIkaM) 2-4-0 prAkRtavyAkaraNam kalpasUtram (kalpalatAbyAkhyA) praznottaramaMjarI (bhAga 1-3-3 hindI) dhanyacaritramahAkAvyam 1-8-0 sAmAcArIzatakam harSahRdayadarpaNam (bhAga 1-2 hindI) gAthAsahasrI kRpAvinodaH sUcanA-upAyanalabhyAnAmapi granthAnAM poSTavyayanaM dAtavyameva bhaviSyati prAhakairiti / prAptisthAna-zrIjinadattasUri-jJAnabhaNDAra-gopIpurA-zItalavADI upAzraya, surata / 10.00 / 1-0-0 !! / 2-0-0 / / Jain Education For Private & Personal use only P iainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ Jain Education dvAdazakulakAni ( saTIkAni ) SaTsthAnaprakaraNam (saTIkaM ) bhaktAmara stotram (saTIkaM ) kalyANamandirastotram (saTIkaM ) sAmAcArIzatakam gAthAsahastrI vidhimArgaprapA zrIpAlacaritram (zlokabaddham ) 33 AtmaprabodhaH zrAvaka mohanayithe zrIjinadattasUri- jJAnabhANDAgAre labhyagranthAH navapadAditapavidhisaMgrahaH paMcapratikramaNAdisUtram (mUlamAtraM zAstrI ) gujarAtI) (prAkRtaM, hindyanuvAdayutaM ) sAdhupaMcapratikramaNasUtram ( hindI - zabdArthayuktam) ,,) (", 33 33 yugapradhAna jinacandrasUri (hindI) aitihAsika kAvyasaMgrahaH (prAcInarAsa ) 1-0-0 0-8-0 0-8-0 0-8-0 bheTa 2-0-0 bheTa 0-0-3 " 1-8-0 33 22 33 paMcapratikramaNasUtram (gurjarazabdArtha bhAvArthayuktam) rAidevasI pratikramaNasUtram (mUlaM zAstrI ) ((, gujarAtI ) dAdAsAheba kI pUjA (zAstrI) jinadattasUrijI jIvanacaritra (gujarAtI) jinakuzalajIvanaprabhA (gujarAtI) jinacaMdra jIvanacaMdrikA (gujarAtI) saptasmaraNAdistotrasaMgrahaH 91010 1-0-0 abhaya granthamAlA - bIkAnera prakAzitAni pustakAni - 22 dAdA zrIjinakuzalasUri (hindI) maNidhArI zrIjinacandrasUri (hindI) sUcanA - upAyanalabhyAnAmapi granthAnAM poSTavyayanaM dAtavyameva bhaviSyati grAhakairiti / 0-10-9 019000 ***** 61810 bheTa 0-2-0 bheTa bheTa bheTa bheTa 01810 0-2-0 prAptisthalaM -- zrIjinadattasUri-jJAnabhaNDAra - mahAvIrasvAmI jaina mandira, pAyadhunI, muMbaI 3 ainelibrary.org Page #172 -------------------------------------------------------------------------- ________________ iti sakinagAyatakA vimya ka smaayaa| iti saTIkavairAgyazatakAdigranthapaJcakaM samAptam / iti zreSThi-devacanda-lAlabhAI-jaina-pustakoddhAre-granthAGkaH 91 Jan Education international For Private Personal use Oy