________________
SCRECORDSMSAMACOCOMSACH
पडिलंछियं कुणइ ॥१॥ भुंजसु न ताव रिक्को, जेमेउं नवि य अज्ज मजीहं । न वि य वसीहामि घरे, कायवमिणं बहुर अज ॥२॥" अथ प्रकृतार्थो-अनन्तसौख्ये मोक्षे पुनरादरं' अनुरागं, 'शिथिलयसि' शिथिलं कुरुषे, मोक्षगमनाय तद्धेतुष्वहिंसादिषु न प्रवर्तसे इति भावः॥ ७७॥ संसारो दुहहेऊ, दुक्खफलो दुस्सहदुक्खरूवो य । न चयंति तं पि जीवा, अइबद्धा नेहनिअलेहिं ॥७८॥
व्याख्या-हे जीव ! अयं संसारो दुःखस्य हेतुः-कारणं, तथा दुःखमेव फलं यस्याऽसौ दुःखफलः, च पुनः 'दुस्सहं, सोदुमशक्यं यदुःखं तद्रूपस्तत्स्वरूपः, तमपि संसारं 'जीवा' प्राणिनः 'स्नेहनिगडैः' प्रेमशृङ्खलाभिः 'अतिबद्धा' अतिशयेन गृहीता न त्यजन्ति, ब्रह्मदत्तादिवत्, ब्रह्मदत्तो मारणान्तिकरोगवेदनादिभिरभिभूतः सन्तापातिशयात् स्पृशन्ती प्रणयिनीमिप विश्वासभूमि मूर्छा बहुमन्यमानस्तथा हस्तीकृतो विहस्ततया, विषयीकृतो वैषम्येण, गोचरीकृतो ग्लान्या, दष्टो दुःखासिकया, क्रोडीकृतः कालेन, पीडितः पीडाभिर्निरूपितो नियत्या, आदित्सितो दैवेन, अन्ति केऽन्त्योच्छासस्य, मुखे महाप्रवासस्य, द्वारि दीर्घनिद्राया, जिह्वाग्रे जीवितेशस्य वर्तमानो, विरलो वाचि, विह्वलो वपुषि, प्रचुरः प्रलापे, जितो जृम्भिकाभिरित्येवम्भूतामवस्थामनुभवन्नपि महामोहोदयादोगांश्चिकाक्षिषुः पार्बोपविष्टां भामिनवरतवेदनावशगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं व्याहरन्नधः सप्तमी नरकपृथ्वीमगात् , तत्राऽपि तीव्रतरवेदनाऽभिभूतोऽप्यविगणय्य वेदनां तामेव कुरुमती व्याहरतीत्येवम्भूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाश्चिद्, अन्येषां पुनर्महापुरुषाणामुदारसत्त्वा
Jan Education
anal
For Private &Personal use Only
ww.jainelibrary.org