________________
वैराग्य- लश्चेति, कर्तव्यावसरे न करोतीत्यन्यदा च विदधातीति, यथा वा काले करोत्येवमकालेऽपीति, यथा वाऽनवसरे न करो-4 गुणविनशतकम्। Iत्येवमवसरेऽपीति, अन्यमनस्कत्वादपगतकालाकालविवेक इति भावना, यथा प्रद्योतेन मृगापतिरपगतभर्तृका सती ग्रह- यीया
णकालमतिवाह्य कृतप्राकारादिरक्षा जिघृक्षितेति, यस्तु पुनः सम्यकालोत्थायी भवति स यथाकालं परस्परानावाधया सर्वाः व्याख्या। ॥२३॥
क्रियाः करोतीति, तदुक्तं-'मासैरष्टभिरह्ना च, पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, येनाऽन्ते सुखमेधते ॥१॥ धर्मानुष्ठानस्य च न कश्चिदकालो मृत्योरिवेति, किमर्थं पुनः कालाकालसमुत्थायी भवतीत्याह-"संजोगट्ठी” संयुज्यते । संयोजनं वा संयोगोऽर्थः-प्रयोजनं संयोगार्थः, सोऽस्याऽस्तीति संयोगार्थी, तत्र धनधान्यहिरण्यद्विपदचतुष्पदराज्यभायादिः संयोगस्तेनाऽर्थी-तत्प्रयोजनी, अथवा शब्दादिविषयः संयोगो मातापित्रादिभिर्वा, तेनाऽर्थी कालाकालसमुत्थायी भवतीति, किश्च "अट्ठालोभी" अर्थो-रत्नकुप्यादिस्तत्र आ-समन्ताल्लोभोलोभः, स विद्यते यस्येत्यसावपि काला
कालसमुत्थायी भवति, मम्मणवणिग्यत्तथाहि-असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशमादण्डभृतबोहित्थगन्तृकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषि सप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलपाणि
गणसञ्चारमनोरथायां महानदीजलपुरानीतकाष्ठानि जिघृक्षुरुपभोगधर्मावसरे निवृत्तापराशेषशुभपरिणामः केवलमर्थोपाजनप्रवृत्त इति, उक्तं च-“उक्खणइ खणइ निहणइ, रत्तिं ण सुअति दिया वि य ससंको । लिंपइ ठएइ सययं, लंछिय-13
॥२३॥ १ उत्खनति खनति निदधाति (निहन्ति), रात्रौ न स्वपिति दिवाऽपि च सशङ्कः । लिम्पति स्थगयति सततं, लान्छितप्रतिलान्छितं करोति ॥ १॥ भुक्ष्व Cन तावद्रितः (निर्व्यापारो), जिमितुं नाऽपि चाद्य मक्ष्यामि । नाऽपि च बत्स्यामि गृहे, कर्तव्यमिदं बह्वय ॥२॥
Jain Educator
?
For Private &Personal use Only
Caainelibrary.org