________________
वैराग्य
शतकम्।
गुणविनयीयाव्याख्या।
॥२४॥
नामात्मनोऽन्यच्छरीरमित्येवमवगततत्त्वानां सनत्कुमारादीनामिव यथोक्तरोगवेदनासद्भावे सत्यपि मयैवैतत् कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चयानां कर्म क्षपणोद्यतानां न मनःपीडोत्पद्यते इति, उक्तं च-"उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेषकषायसन्ततिमहानिर्विघ्नबीजस्तया । रोगैरङ्करितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः॥१॥ पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सह गणयित्वा यद्यदायाति सम्यक्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ? ॥२॥" ॥ ७८॥ नियकम्मपवणचलिओ, जीवो संसारकाणणे घोरे । का का विडंबणाओ, न पावए दुसहदुक्खाओ ॥७९॥ | __व्याख्या-अयं 'जीव' आत्मा 'घोरे' रौद्रे 'संसारकानने' भवकान्तारे 'निजकर्मपवनचलित' आत्मीयज्ञानावरण्यादि| कर्मवायुप्रेरितो 'दुस्सह सोढुमशक्यं दुःखं याभ्यस्ता दुस्सहदुःखा, एवंविधाः काः का 'विडम्बना' वधवन्धादिरूपाणि | विगोपनानि न प्राप्नुयात् ?, अपि तु सर्वा अपि ॥ ७९ ॥ सिसिरंमि सीयलानिल-लहरिसहस्सेहि भिन्नघणदेहो । तिरियत्तणमि रण्णे, अणंतसो निहणमणुपत्तो ॥ ८॥
व्याख्या-हे जीव ! त्वं 'तिर्यक्त्वे' तिर्यग्भवे 'अरण्ये' कान्तारे 'शिशिरे' शीतकाले 'शीतलानिललहरिसहौ'हेमन्त६ वातप्रवाहसह घनं प्रचुरं यथा स्यात्तथा 'भिन्नो' व्यथितो देहो यस्य स भिन्नघनदेहः, प्राकृतत्वाद् व्यत्ययः, एवंविधः सन् | 'अनन्तशो' अनन्तवारान् , याव निधनं' विनाशमनुप्राप्तः ॥ ८॥
RECENERACRORKHALCRICSECREE
॥२४॥
Jain Educatio
n
al
For Private &Personal use Only
Kellainelibrary.org