SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ त्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठतीत्यत्र दृष्टान्तमाह-यथा श्येनो 'वर्तकं' तित्तिरिजीवं 'हरते' हन्ति, एवमायुःक्षये प्राणान्मृत्युरपहरेदायुःक्षये वा त्रुट्यति जीवितम् ॥ ७४ ॥ तिहुयणजणं मरंतं, दहण नयंति जे न अप्पाणं । विरमंति न पावाओ, धिद्धी धिट्टत्तणं ताणं ॥७॥ व्याख्या-'त्रिभुवनजनान्' समस्तलोकान् , नियमाणान् दृष्टा य आत्मानं प्रक्रमाद्धर्मे 'न नयन्ति' न प्रापयन्ति, तथा पापाच्च हिंसादेन विरमन्ति' न निवर्तन्ते, तेषां 'धृष्टत्वं' धाष्य, धिर धिक ॥७५॥ मा मा जंपह बहुअं, जे बद्धा चिक्कणेहि कम्मेहिं । सवेसि तेसि जायइ, हियोवएसो महादोसो ॥ ७६ ॥ व्याख्या-खल्वेवममी पुनः पुनः प्रतिवोध्यमाना अपि किमिति न प्रतिबुध्यन्त इति 'बहु के' बहुलं, 'मा मेति' निषेधे,। 'जल्पत' वदत, यद्वा अयोग्यान् प्रत्युपदिशतो गुरून्प्रति साधूनामिदं वाक्यं-हे गुरवो ! मा मा बहुकं हितोपदेशादिकं जल्पत, कुतो?, यतो ये प्राणिन चिक्कणनिविडैः 'कर्मभिानावरणीयादिभिर्बद्धा' आश्लिष्टा, स्तेषां प्राणिनां हितो-18 पदेशो' धर्मोपदेशो महादोषो महाद्वेषो वा, दोषस्तु-"आमे घडे निहत्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥१॥” इत्यादिको, दर्पान्मामप्ययमेवमनुशास्तीत्यादिरूपो द्वेषो वा 'जायते' भवति, ब्रह्मदत्तचक्रवर्त्यादिवद्, यत उक्तं-"उपदेशो हि मूर्खाणां, प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां, केवलं विषवर्धनम् ॥१॥" ततश्च यस्मान्निविडकर्मणां हितोपदेशो महादोषो महाद्वेषो वा जायते तस्मात्तान् प्रति मा बहु बहु जल्पतेत्यर्थः॥७६ ॥ Jan Educati onal For Private &Personal use Only Miainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy