SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते, नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैस्सुधास्यन्दिभिः ॥ ५४ ॥ ( शार्दू ० ) मुक्त्वा दुर्मतिमेदिनीं गुरुगिरा संशील्य शीलाचलं, बद्धा क्रोधपयोनिधिं कुटिलतालङ्कां क्षपित्वा क्षणात् । नीत्वा मोहदशाननं निधनतामाराध्य वीरव्रतं, श्रीमद्राम इव क्व मुक्तिवनितायुक्तो भविष्याम्यहम् ? ॥ ५५ ॥ ( शार्दूल०) आहारैर्मधुरैर्मनो हरतरै हारैर्विहारैर्वरैः, केयूरैर्मणिरत्नचारुशिखरैर्दीरैरुदारैश्च किम् ? । प्राणान्पद्मदलाग्रवारितरलाज्ञात्वा जवाज्जीव! रे, दानं देहि विधेहि शीतलपसी निर्वेदमास्वादय ॥ ५६ ॥ ( शार्दूल० ) ज्ञात्वा बुद्बुदभङ्गुरं धनमिदं दीपप्रकम्पं वपु-स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोर्वलम् । रे रे जीव ! गुरुप्रसादवशतः किञ्चिद्विधेहि द्रुतं, दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ ५७ ॥ ( शार्दूल० ) श्रीखण्डपादपेनेव, कृतं स्वं जन्म निष्फलम् । जिह्नगानां द्विजिह्वानां, सम्बन्धमनुरुन्धता ॥ ५८ ॥ ( अनुष्टुववृत्तम् ) किं ? तर्केण वितर्कितेन शतशो ज्ञातेन किं ? छन्दसा, किं ? पीतेन सुधारसेन बहुधा स्वाध्यायपाठेन किम् ? । अभ्यस्तेन च लक्षणेन किमहो !! ध्यानं न चेत्सर्वथा, लोकालोकविलोकनैककुशलं ज्ञानं हृदि ब्रह्मणः ॥ ५९ ॥ ( शा० ) मां बाल्यादपि निर्निमित्तनिबिड प्रोद्भूतसख्य श्रियं, दम्भारम्भ ! विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ज्ञानोष्णरश्मिप्रभा, प्रालेयोत्करवद्भवन्तमनया द्रक्ष्याम्यहं त्वां कथम् ? ॥ ६० ॥ ( शा० ) कारुण्यान्न सुधारसोऽस्ति हृदयद्रोहान्न हालाहलं, वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । १ ( हिमसमूहवत् ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy