SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पद्मानन्दशतम् ॥ ४ ॥ ( शा० ) शार्दूल ० क्रोधो न्यक्कृतिभाजनं न विहितो नीतो न मानः क्षयं, माया नैव हता हताश ! नितरां लोभो न सङ्घोभितः । रे! तीव्रोत्कटकूट चित्तवशग ! स्वान्त ! त्वया हारितं, हस्ताप्तं फलमाशु मानवभव श्री कल्पवृक्षोद्भवम् ॥ ४८ ॥ ( शार्दूल० ) बाल्ये मोहमहान्धकारगहने मग्नेन मूढात्मना, तारुण्ये तरुणी समाहृतहृदा भोगेकसङ्गेच्छुना । वृद्धत्वेऽपि जराऽभिभूतकरणग्रामेण निःशक्तिना, मानुष्यं किल दैवतः कथमपि प्राप्तं हतं हा ! ! मया ॥ ४९ ॥ यस्मै त्वं लघु लङ्घसे जलनिधिं दुष्टाटवीं गाहसे, मित्रं वञ्चयसे विलुम्पसि निजं वाक्यक्रमं मुञ्चसि । तं यदि दृश्य स्थिरतया कस्यापि पृथ्वीतले, रे रे !! चञ्चलचित्त ! वित्तहतक ! व्यावर्त्ततां मे तदा ॥५०॥ अज्ञानाद्रितटे क्वचित्क्वचिदपि प्रद्युम्नगर्त्तान्तरे, मायागुल्मतले क्वचित्क्वचिदहो ! ! निन्दानदीसङ्कटे । मोहव्याघ्रभयातुरं हरिणवत्संसारघोराटवी मध्ये धावति पश्य सत्वरतरं कष्टं मदीयं मनः ॥ ५१ ॥ सच्चारित्रपवित्रदारुरचितं शीलध्वजालङ्कृतं, गुर्वाज्ञागुणगुम्फनाद्दढतरं सद्बोधपोतं श्रितः । मोहग्राहभयङ्करं तर महासंसारवारांनिधिं, यावन्न प्रतिभिद्यते स्तनतटाघातैः कुरङ्गीदृशाम् ॥ ५२ ॥ किं भस्मप्रतिलेपनेन ? वपुषो धूमस्य पानेन ? किं, वस्त्रत्यागजुगुप्सया किमनया ? किं ? वा त्रिदण्ड्याऽप्यहो !! । किं स्कन्धेन नतेन ? कम्बलभराजापस्य किं ? मालया, वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ ५३ ॥ ( शा० ) रोद्धुं बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते, भेत्तुं वज्रमयं शिरीषकुसुमप्रान्तेन सन्नह्यति । ( शार्दूल० ) ( शार्दूल० ) ११ (वि- विशेषेण आ-समन्ताद्वर्त्ततां भवतु ) । Jain Education International. For Private & Personal Use Only अपरित्यक्त कषायाणां वृथामनुज त्वहारणा स्पश्चात्तापादिः ॥ ४६ ॥ www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy