________________
Jain Educatio
प्रीतिस्तेन हहा !! सखे ! प्रियतमाव क्रेन्दुरागोद्भवा, क्रीता स्वल्पसुखाय मूढमनसा कोट्या मया काकिणी ॥४१॥ ( शा० ) क्रीडाकारि परोपहासवचनं तुष्ट्यै परव्यंसनं, कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले ।
भव्यो द्रव्यसमर्जने किल महारम्भोद्यमः किन्तु रे !, भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः ॥ ४२ ॥ ( शार्दूल० ) कन्दर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं, लोभोन्मूलन हेतवे स्वविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं, दुष्प्रापो नृभवो मया हतधिया हा !! हारितो हारितः ॥४३॥ ( शा० ) सौख्यं मित्रकलत्रपुत्रविभवभ्रंशादिभिर्भङ्गरं, कासश्वासभगन्दरादिभिरिदं व्याप्तं वपुर्व्याधिभिः ।
भ्रातस्तूर्णमुपैति सन्निधिमसौ कालः करालाननः, कष्टं किं करवाण्यहं तदपि यच्चित्तस्य पापे रतिः ॥ ४४ ॥ ( शार्दूल०) संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्याऽनया सर्वथा, रे रे जीव ! न सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् ।
यो नाप्तस्तव भूरिजन्ममरणैस्तत्किं न तेऽद्यापि ही !!, निर्वेदो हृदि विद्यते ? यदनिशं पापक्रियायां रतिः ॥४५॥ ( शार्दू ० ) नो स्कन्धेन समुन्नतेन घर से चारित्रगन्त्र्या धुरं, पृष्ठेनोपचितेन नैव वहसे प्रोच्चैरहिंसाभरम् । मिथ्यात्वान्नचयं पदाहतिवशाद्भो ! गाहसे त्वं यत-श्वेतस्तद्गतशङ्क ! साङ्कवृषैवन्निन्द्यं परिभ्राम्यसि ॥ ४६ ॥ ( शार्दूल० ) प्राप्ते सत्कुलजन्ममानवभवे निर्दोपरलोपमे, नीरोगादिसमस्तवस्तुनिचये पुण्येन लब्धे सति । नोपात्तं किमपि प्रमादवशतस्तत्त्वं त्वया मुक्तये, रे! जीवात्र ततोऽतिदुःखविषमे संसारचक्रे भ्रमः ॥ ४७ ॥ ( शार्दूल० ) १ ( मनोहरा ) । २ शीघ्रम् । ३ ( मिथ्यात्वमेवान्नं, तस्य चयः - समूहस्तम् ) । ४ (अङ्केन - सूर्याद्युपलक्षितचिह्नेन सहितो वृषः - झण्डः) ।
For Private & Personal Use Only
jainelibrary.org