________________
पद्मानन्दशतम्
कर्मवैचिव्यादिकम
द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं, ग्रासाभाववशान्न सञ्चरति यद्रकोऽपि तेषां पुनः। येऽभूवन्विमुखाः खकुक्षिभरणे तेषामकस्मादहो!!, यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ ३४ ॥ (शा.) नापत्यानि न वित्तानि, न सौधानि भवन्त्यहो !! । मृत्युना नीयमानस्य, पुण्यपापे परं पुरः॥ ३५॥ (अनुष्टुब्वृत्तम् )| ब्रूतेऽहङ्कतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं, प्रोद्यन्मारविकारकन्दकर्दन पञ्चेन्द्रियाणां जयात् । व्यामोहप्रसरावरोधनविधिं सद्ध्यानतो लीलया, नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ ३६ ॥ (शा०) बद्धा येन दशाननेन नितरां खट्रैकदेशे जरा, द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्वदोलिलया। श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः, सर्वे तेऽपि गताः क्षयं विधिवशात्काऽन्येषु तद्भोः! कथा? ॥३७॥ (शा०) सर्वभक्षी कृतान्तोऽयं, सत्यं लोके निगद्यते । रामदेवादयो धीराः, सर्वे क्वाप्यन्यथा गताः ॥ ३८॥ (अनुष्टुववृत्तम् ) मिथ्यात्वानुचरैर्विचित्रगतिभिः सञ्चारितस्यो टै-रत्युग्रभ्रममुद्गराहतिवशात्सम्मूञ्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडैर्मायामयैश्चौरवत् , मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ ३९ ॥ (शार्दूल.) दुष्प्रापं मकराकरे करतलाद्रलं निमग्नं यथा, संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् । भ्रातः! पश्य विमूढतां मम हहा !! नीतं यदेतन्मुधा, कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः॥४०॥ (शार्दूल.) येनेह क्षणभङ्गरेण वपुषा क्लिन्नेन सर्वात्मना, सद्व्यापारवियोजितेन परमं निर्वाणमप्याप्यते । १ "द्वारे" इत्यध्याहार्यमत्र कर्म। २ (नाशनम्)। ३ (भाग्यरहितः)।
॥४५॥
Jan Education International
For Private &Personal use Only
www.jainelibrary.org