SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ बैरा० १ Jain Education I श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धारयथाङ्केॐ अर्ह नमः । श्रीवर्द्धमानाय नमो नमोऽस्तु, नमो नमः श्रीगुरुगीतमाय । दादेति नाम्ना जनपूजिताय नमस्तथा सद्गुरुमोहनाय ॥ १ ॥ श्रीमदकब्वरसुरत्राणमुपदिश्याऽऽषाढी याष्टाहिका मारिप्रवर्तपकाणां क्रिपोद्धारकरणेन समादृतकठोरतरसाधुक्रियाणां - श्री साहिदत्तयुगप्रधानपदधारकाण - श्रीजिनचन्द्रसूरीश्वराणां साम्राज्यवर्त्ति पाठकावतंस श्रीक्षेमराज गणिशिष्य - वाचकवर्य श्री मत्प्रमोद माणिक्य गणिवरान्तेवासि-वादिगजकेसरिमहोपाध्याय श्री जय सोमगणिशिष्यरत्र-सम्बोधसप्ततीन्द्रियपराजयशतकरघुवंशवृत्याद्यनहपग्रन्थ सौधसूत्रणसूत्रधार - श्री साहिसमक्षप्रदत्तवाचनाचार्यपदविभूषित श्रीमद्गुणविनयगणिवर सङ्कलितया व्याख्यया समलङ्कृतं पूर्वसूरिप्रवरविनिर्मितम् वैराग्यशतकम् । प्रणम्य श्रीधरं पार्श्व, पूर्वसूरिविनिर्मितम् । वैराग्यशतकं सम्यगू, विवृणोमि यथामति ॥ १ ॥ तत्राऽऽद्यगाथेयं संसारंमि असारे, नत्थि सुहं वाहिवेयणापउरे । जाणतो इह जीवो, न कुणइ जिणदेसियं धम्मं ॥ १ ॥ व्याख्या-‘असारे' अप्रधाने, 'संसारे' चातुर्गतिकरूपे, तत्त्ववृत्त्या प्रायो वा किञ्चिदपि 'सुखं' सातवेद्यं कर्म, 'नास्ति' For Private & Personal Use Only ainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy