SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ वैराग्य रसायन ॥ ४२ ॥ Jain Education चउनिच्छयपाणजुओ, लोयस्सगम्मि संटिओ विमलो । पुनरागमणविहीणो, सिद्धो उत्तो विरत्तेहिं ॥ ९८ ॥ सङ्घे वि जिणवरिंदा, सवे गणहारिणो य आयरिया । जे पुण चरिमसरीरा, ते सवे संवेगपसायओ सिद्धा ॥ ९९ ॥ कलिकेलिविप्पमुत्ता, आगामतारासु जुत्तिसंरत्ता । संवेगदत्तचित्ता, सासयवासं समणुपत्ता ॥ १०० ॥ मत्ता वि य जे मंदा, तेसिं कए णं परिस्समो एसो । विबुहाहमेण विहिओ, मए जिणाणारएणं च ॥ १०१ ॥ इय कइवयगाहाहिं, अमुणियआगमवियारलेसेणं । रइयं पगरणमेयं, 'लच्छीलाहेण' वरमुणिणा ॥ १०२ ॥ चतुर्निश्चयप्राणयेतो, लोकस्याग्रे संस्थितो विमलो । पुनरागमनविहीनः, सिद्ध उक्तो विरक्तैः ॥ ९८ ॥ सर्वेऽपि जिनवरेन्द्राः सर्वे गणधारिणश्च आचार्याः । ये पुनश्चरमशरीरा-स्ते सर्वे संवेगप्रसादतः सिद्धाः ॥ ९९ ॥ कलिकेलिविप्रमुक्ता, आग्रामतारासु युक्तिसंरक्ताः । संवेगदत्तचित्ताः, शाश्वतवासं समनुप्राप्ताः ॥ १०० ॥ मत्तोऽपि च ये मन्दाः तेषां कृते परिश्रम एषः । विबुधाधमेन विहितो मया जिनाज्ञारतेन च ॥ १०१ ॥ इति कतिपयगाथाभि-रज्ञाताऽऽगमविचारलेशेन । रचितं प्रकरणमेतत्, 'लक्ष्मीलाभेन' वरमुनिना ॥ १०२ ॥ १ ज्ञानदर्शनचारित्रवीर्यात्मकानन्त चतुष्टय रूपैर्भावप्राणैर्युतः । इति वैराग्यरसायनप्रकरणं समाप्तम् । For Private & Personal Use Only प्रकरणम् । सच्छायम् । ॥ ४२ ॥ jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy