SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ अंकुसकसरज्जुबंधण-छेयणपमुहाई उद्दवसयाई । तिरिया य परवसेणं, सहंति हा !! कम्मउदएणं ॥१२॥ मा वयह कडुयवयणं, परमम्ममा कहेह कइयावि। परगुणधणं च पासिय, कयावि मा मच्छरं वहह ॥९३ ॥ मारुसह मा तुसह, कस्स वि उवरि वेरग्गसंलीणो । अप्पारंजण निर[तोटो (?), समाहिहरयम्मि मजेह ॥९४॥ बाहिरमभितरियं, परिग्गहं परिहरह भो भवा!। वेरग्गदिणयरेणं, परिग्गहतमसंचयं हणह ।। ९५॥ वेरग्गमहारयणा-यरम्मि पत्ते वि जेऽहियपमाया । ते कालेणं घत्था, पडिया भीमम्मि भवकूवे॥१६॥ आया अणुहवसिद्धो, अमुत्तिकत्तासदेहपरिमाणो । पुरिसायारो णिचो, नाओ संवेगकुसलेहिं ॥९७ ॥ अङ्कशकशारज्जुबन्धन-छेदनप्रमुखानिउपद्रवशतानि । तिर्यश्चश्च परवशेन, सहन्ते हा!! कर्मउदयेन ॥ ९२॥ मा वदत कटुकवचनं, परमर्म मा कथयत कदाचिदपि । परगुणधनं च दृष्ट्वा, कदाऽपि मा मत्सरं वहत ॥ ९३ ॥ मा रुष्यत मा तुष्यत, कस्यापि उपरि वैराग्यसंलीनः । आत्मारञ्जननिर[तः]र्थः ( ? ), समाधिहदे मज्जत ॥ ९४ ॥ बाह्यमाभ्यन्तरिकं, परिग्रहं परिहरत भो भव्याः ! । वैराग्यदिनकरेण, परिग्रहतमस्सञ्चयं हत ॥ ९५ ॥ वैराग्यमहारत्ता-करे प्रासेऽपि येऽधिकप्रमादाः । ते कालेन प्रस्ताः, पतिता भीमे भवकूपे॥९६॥ आत्माऽनुभवसिद्धो-ऽमूर्तिः कर्ता [कर्मणां] स्वदेहपरिमाणः । पुरुषाकारो नित्यो, ज्ञातः संवेगकुशलैः ॥९७॥ Jan Education A nal For Private &Personal use Only K ainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy