________________
श्रेष्ठि देवचन्द लालभाइ-जैन-पुस्तकोद्धार-ग्रन्थाङ्केश्रीमजिनवल्लभसूर्युपासक-श्रेष्टिवरधनदेवाङ्गज-कविवर-श्रीपद्मानन्दप्रणीतं वैराग्यशतमित्यपराभिधानं
पद्मानन्दशतम्
FOLESALESO
%*%*%PISAC
त्रैलोक्यं युगपत्कराम्बुजलुठन्मुक्तावदालोकते, जन्तूनां निजया गिरा परिणमद्यः सूक्तमाभाषते । स श्रीमान् भगवान् विचित्रविधिभिर्देवासुरैरर्चितो, वीतत्रासविलासहासरभसः पायाजिनानां पतिः॥१॥ (शार्दूल०) यैः क्षुण्णाः प्रसरद्विवेकपविना कोपादिभूमिभृतो, योगाभ्यासपरश्वधेनै कषितो यैर्मोहधात्रीरुहः। बद्धः संयमसिद्धमन्त्रविधिना यैः प्रौढकामज्वर-स्तान्मोक्षकसुखानुषङ्गरसिकान्वन्दामहे योगिनः ॥२॥ (शार्दूल०) यैस्त्यक्ता किल शाकिनीवदसमप्रेमाश्चिता प्रेयसी, लक्ष्मीः प्राणसमाऽपि पन्नगवधूवत्प्रोज्झिता दूरतः। मुक्कं चित्रगवाक्षराजिरुचिरं वल्मीकवन्मन्दिरं, निस्सङ्गत्वविराजिताः क्षितितले नन्दन्तु ते साधवः॥३॥ (शार्दूल०) यः परवादे मूकः, परनारीवऋविक्षणेऽप्यन्धः । पङ्गः परधनहरणे, स जयति लोके महापुरुषः॥४॥ (आर्या) १ चूर्णीकृताः। २ वजेण। ३ परशुना। ४ लूनः। ५ (वृक्षः)।
CHE
वैरा०८
JainEducation International
For Private & Personal use only
www.jainelibrary.org