SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पद्मानन्दशतम् CHECEMACSCROSAROO आक्रोशेन न दूयते न च चटुप्रोक्त्या समानन्द्यते, दुर्गन्धेन न बाध्यते न च सदामोदेन सम्प्रीयते । | सत्ययोस्त्रीरूपेण न रज्यते न च मृतश्चानेन विद्वेष्यते, माध्यस्थ्येन विराजितो विजयते कोऽप्येष योगीश्वरः॥५॥ (शा.) गिनःस्वमित्रे नन्दति नैव नैव पिशुने वैरातुरो जायते, भोगे लुभ्यति नैव नैव तपसि क्लेशं समालम्बते । रूपादिकम् रत्ने रज्यति नैव नैव दृषदि प्रद्वेषमापद्यते, येषां शुद्धहृदां सदैव हृदयं ते योगिनो योगिनः॥६॥ (शार्दूल.) सौन्दर्यैकनिधेः कलाकुलविधेलावण्यपाथोनिधेः, पीनोत्तुङ्गपयोधरालसगतेः पातालकन्याकृतेः। कान्ताया नवयौवनाञ्चिततनोयेरुज्झितः सङ्गमः, सम्यङ्मानसगोचरे चरति ? किं तेषां हताशः स्मरः ॥७॥ (शार्दूल.) शृङ्गारामृतसेकशाडलरुचिर्वक्रोक्तिपत्रान्विता, प्रोद्गच्छत्सुमनोऽभिषङ्गसुभगा स्त्रीणां कथावल्लरी। यैब्रह्मत्रतपावकेन परितो भस्मावशेषीकृता, किं तेषां विषमायुधः प्रकुरुते? रोषप्रकर्षेऽपि रे!॥८॥ (शार्दूल.)। आताम्रायतलोचनाभिरनिशं सन्तय॑ सन्तयं च, क्षिप्तस्तीक्ष्णकटाक्षमार्गणगणो मत्ताङ्गनाभिर्भृशम् । तेषां किं न विधास्यति ? प्रशमितप्रद्युम्नलीलात्मनां, येषां शुद्धविवेकवज्रफलेकं पार्थे परिभ्राम्यति ॥ ९॥ (शार्दूल.) अग्रे सा गजगामिनी प्रियतमा पृष्ठेऽपि सा दृश्यते, धान्यां सा गगनेऽपि सा किमपरं सर्वत्र सा सर्वदा । आसीद्यावदनङ्गसङ्गतिरसस्तावत्तवेयं स्थितिः, सम्प्रत्यास्यपुरस्सरामपि न तां द्रष्टाऽसि कोऽयं लयः ॥१०॥ (शार्दूल.) दा॥४३॥ योगे पीनपयोधराश्चिततनोविच्छेदने बिभ्यता, मानस्यावसरे चटूक्तिविधुरं दीनं मुखं बिभ्रताम् । १ नागकन्या-नागकुमारदेवाङ्गनातुल्यायाः। २ अतिरक्तविस्तीर्णः। ३ प्रश्ने। ४ कामः। ५ पेटकं (1) [खेट:-दाल इति लोके] । CMCALCRECORRORANGER Jan Education Instmal For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy