SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Jain Education International विश्लेषे स्मरवह्निनाऽनुसमयं दन्दह्यमानात्मनां भ्रातः ! सर्वदशासु दुःखगहनं धिक्कामिनां जीवितम् ॥११॥ ( शार्दूल० ) मध्येऽस्याः कृशतां कुरङ्गकदृशो भूनेत्रयोर्वक्रतां, कौटिल्यं चिकुरेषु रागमधरे मान्द्यं गतिप्रक्रमे । काठिन्यं कुचमण्डले तरलतामक्ष्णोर्निरीक्ष्य स्फुटं वैराग्यं न भजन्ति मन्दमतयः कामातुरा ही !! नराः ॥ १२ ॥ ( शार्दू ० ) पाण्डुत्वं गमितान्कचान्प्रतिहतां तारुण्यपुण्यश्रियं चक्षुः क्षीणबलं कृतं श्रवणयोर्बाधिर्यमुत्पादितम् । स्थानभ्रंशमवापिताश्च जरया दन्तास्थिमां सत्वचः, पश्यन्तोऽपि जडा हहा !! हृदि सदा ध्यायन्ति तां प्रेयसीम् ॥ १३॥ ( शा० ) अन्यायार्जितवित्तवत्क्वचिदपि भ्रष्टं समस्तै रदै - स्तापक्लान्ततमालपत्रवदभूदङ्गं वलीभङ्गरम् । केशेषु क्षणचन्द्रवद्धवलिमा व्यक्तं श्रितो यद्यपि, स्वैरं धावति मे तथापि हृदयं भोगेषु मुग्धं हहा !! ॥ १४॥ ( शार्दूल० ) उद्गृणन्ति प्रपञ्चेन, योषितो गद्गदां गिरम् । तामामनन्ति प्रेमोक्तिं, कामग्रहिलचेतसः ॥ १५ ॥ (अनुष्टुब्वृत्तम् ) यावद्दुष्टरक्षयाय नितरां नाहारलौल्यं जितं, सिद्धान्तार्थमहौषधेर्निरुपमचूर्णो न जीर्णो हृदि । पीतं ज्ञानलघुदकं न विधिना तावत्स्मरोत्थो ज्वरः, शान्तिं याति न तात्त्विक हृदय ! हे शेषैरलं भेषजैः ॥ १६ ॥ ( शा० ) शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि, प्रद्युर्न्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति । तन्वीनेत्र चकोर पार्वणविधौ सौभाग्यलक्ष्मीनिधौ, धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ १७ ॥ ( शा०) सम्यक्परिहृता येन, कामिनी गजगामिनी । किं करिष्यति ? रुष्टोऽपि तस्य वीरवरः स्मरः ॥ १८ ॥ ( अनुष्टुवृत्तम् ) १ केशेषु । २ प्राप्तान् । ३ केशान् । ४ ( पूर्णिमाचन्द्रवत्) । ५ असा वियन्तः पुंसि वर्त्तते । ६ कामः । ७ स्त्री । For Private & Personal Use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy