________________
प्रभोः प्रभावाति. शयम्
लध्वजि०
सयलजयहियाणं नाममित्तण जाणं, विहडइ लहु दुट्टाणिढदोघघ(थ)हम् । सविवरणम्
(सकलजगद्धितयोर्नाममात्रेण ययोः, विघटते लघु दुष्टानिष्टदोघट्टघ(थ)ः।) ॥३॥
नमिरसुरकिरीडुग्घिट्टपायारविंदे, सययमजियसंती ते जिणिंदेऽभिवंदे ॥४॥ - मालिनी
(नम्रसुरकिरीटोद्धृष्टपादारविन्दौ, सततमजितशान्ती तौ जिनेन्द्रावभिवन्दे ॥४॥) विव०-[ सततं-निरन्तरं ] अभिवन्दे-सर्वादरेण स्तुवे । कौ ?, तौ-जिनेन्द्रौ । किनामानौ ?, अजितशान्ती! दकिंविधौ ?, नम्रसुरकिरीटोद्धृष्टपादारविन्दौ । नम्रा-नमनशीला ये सुरा वैमानिकादयस्तेषां किरीटानि-मुकुटानि, तैरुद्धष्टे
उत्तेजिते पादारविन्दे-चरणकमले ययोस्तौ । तावभिवन्दे, ययोः सकलजगद्धितयो ममात्रेण, गृहीतेनेति शेषः। किं ?, 8| विघटते-विद्रवति । कः ?, दुष्टानिष्टदोघट्टघ(थ)द्दः । दुष्टानि-दुःखजनकानि च तानि अनिष्टानि च प्रियविप्रयोगादीनि, द तान्येव दोघट्टा-हस्तिनस्तेषां घ(थ)ः-समूहः। अत्र प्राकृतत्वात् नपुंसकत्वम् । कथम् ?, लघु-शीघ्रं । सर्वत्र प्राकृतत्वात् द्विवचनेऽपि बहुवचनम् । एवमग्रेतनेष्वपि वृत्तेषु ज्ञेयम् ॥ ४॥ सम्प्रत्यनयोरेव भगवतोः पदभक्तिप्रभावं दर्शयति
पसरइ वरकित्ती वड्डए देहदित्ती, विलसइ भुवि मित्ती जायए सुप्पवित्ती।
(प्रसरति वरकीर्तिः वर्धते देहदीप्तिः, विलसति भुवि मैत्री जायते सुप्रवृत्तिः ।)
HASISWASSESSORAS
Jain Education international
For Private & Personal use only
www.jainelibrary.org