SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रभोः प्रभावाति. शयम् लध्वजि० सयलजयहियाणं नाममित्तण जाणं, विहडइ लहु दुट्टाणिढदोघघ(थ)हम् । सविवरणम् (सकलजगद्धितयोर्नाममात्रेण ययोः, विघटते लघु दुष्टानिष्टदोघट्टघ(थ)ः।) ॥३॥ नमिरसुरकिरीडुग्घिट्टपायारविंदे, सययमजियसंती ते जिणिंदेऽभिवंदे ॥४॥ - मालिनी (नम्रसुरकिरीटोद्धृष्टपादारविन्दौ, सततमजितशान्ती तौ जिनेन्द्रावभिवन्दे ॥४॥) विव०-[ सततं-निरन्तरं ] अभिवन्दे-सर्वादरेण स्तुवे । कौ ?, तौ-जिनेन्द्रौ । किनामानौ ?, अजितशान्ती! दकिंविधौ ?, नम्रसुरकिरीटोद्धृष्टपादारविन्दौ । नम्रा-नमनशीला ये सुरा वैमानिकादयस्तेषां किरीटानि-मुकुटानि, तैरुद्धष्टे उत्तेजिते पादारविन्दे-चरणकमले ययोस्तौ । तावभिवन्दे, ययोः सकलजगद्धितयो ममात्रेण, गृहीतेनेति शेषः। किं ?, 8| विघटते-विद्रवति । कः ?, दुष्टानिष्टदोघट्टघ(थ)द्दः । दुष्टानि-दुःखजनकानि च तानि अनिष्टानि च प्रियविप्रयोगादीनि, द तान्येव दोघट्टा-हस्तिनस्तेषां घ(थ)ः-समूहः। अत्र प्राकृतत्वात् नपुंसकत्वम् । कथम् ?, लघु-शीघ्रं । सर्वत्र प्राकृतत्वात् द्विवचनेऽपि बहुवचनम् । एवमग्रेतनेष्वपि वृत्तेषु ज्ञेयम् ॥ ४॥ सम्प्रत्यनयोरेव भगवतोः पदभक्तिप्रभावं दर्शयति पसरइ वरकित्ती वड्डए देहदित्ती, विलसइ भुवि मित्ती जायए सुप्पवित्ती। (प्रसरति वरकीर्तिः वर्धते देहदीप्तिः, विलसति भुवि मैत्री जायते सुप्रवृत्तिः ।) HASISWASSESSORAS Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy