________________
लध्वजि० सविवरणम्
|| 9 ||
Jain Education
कणयनिहसरेहाकंतिचोरं करिज्जा, चिरथिरमिह लच्छि गाढसंथंभियव ॥ ११ ॥ -मालिनी
( कनकनिकषरेखाकान्तिचौरं कुर्यात्, चिरस्थिरमिह लक्ष्मीं गाढसंस्तम्भितामिव ॥ ११ ॥ )
व्याख्या-ययोः श्रीअजितशान्त्योः रूपं कर्तृचिन्तितं - ध्यातं सत् [ इह जगति ] कुर्यात् । काम् १, लक्ष्मीम् । कीदृशीम् ?, चिरस्थिरां । चिरं चिरकालं स्थिरां - निश्चलाम् । कामिव ?, गाढसंस्तम्भितामिव । गाढं - अत्यर्थं संस्तम्भिता - सम्यग् नियन्त्रिता, तामिव । यथा गाढं नाराचादिना पाञ्चालिका चिरं स्थिरा भवति, एवं यद्रूपध्यानाल्लक्ष्मीरित्यर्थः । कीदृशं रूपम् ?, गौरं - अवदातम् । कियन्मानेन गौरमित्याह - कनकनिकषरेखा कान्तिचौरं । कनकस्य - स्वर्णस्य निकषः - कपपट्टस्तत्र | रेखा कनकनिकपरेखा, तस्याः कान्तिर्द्युतिस्तां चोरयति - अनुकरोति यत् तत्तथा । अत्र गौरत्वे उत्प्रेक्षामाह - निचितदुरित| दारूद्दीत ध्यानाग्निज्वालापरिगतमिव । दुरितानि - दुष्कृतानि तान्येव दारूणि - इन्धनानि दुरितदारुणि, ध्यानमेवाग्निःवह्निर्ध्यानाग्निः, निचितानि - अनेकभवशतेषु सञ्चितानि - उपार्जितानि यानि दुरितदारुणि, तैरुद्दीप्तः - उज्ज्वालितो योऽसौ ध्यानाग्निस्तस्य ज्वाला-कीला, तया परिगतं व्याप्तम् । 'इव' शब्दोऽत्रोत्प्रेक्षावचनः ॥ ११ ॥
अथ पुनर्भगवतस्तस्यैव ध्यानस्य फलविशेषद्वारेण स्तुतिमाह—
अडविनिवडियाणं पत्थिवुत्तासियाणं, जलहिलहरिहरंताण गुत्तिद्वियाणं । ( अटविनिपतितानां पार्थिवोत्रासितानां, जलधिलहरिहियमाणानां गुप्तिस्थितानाम् । )
For Private & Personal Use Only
भगवतोदेहकान्तिमाहात्म्यम्
॥ ५९ ॥
jainelibrary.org