________________
व्याख्या-हे जीव ! त्वया दैवयोगाजिनधर्म 'उपलब्धः' प्राप्तः, परं 'प्रमाददोषेण' आलस्यादिवैगुण्येन च 'नाऽनुचीर्णो न सेवितो, 'हा' इति खेदे, 'आत्मवैरिन् !' स्वजीवशत्रो! हे जीव ! 'पुरतो' मरणावसाने-परलोके वा, 'सुबहुं' |अतिशयेन, शशिराजवत् 'खेत्स्यसे खेदं प्राप्स्यसि-शोचिष्यसीत्यर्थः, "खिदेजूरविसूरा"विति [८-४-१३२ हैमप्राकृतसूत्रेण ] खिदेर्विसूरादेशः ॥ ५३॥ सोयंति ते वराया, पच्छा समुवट्टियंमि मरणमि । पावपमायवसेणं, न संचियो जेहि जिणधम्मो ॥५४॥ व्याख्या-ते 'वराका' रङ्कास्तपस्विनः, पश्चान् मरणे 'समुपस्थिते' प्राप्ते सति 'शोचन्ति' शोकं कुर्वन्ति, ते के ?, यैर्वराकैः ‘पापप्रमादवशेन' दुष्टालस्यादिपरतन्त्रतया जिनधर्मो न 'सश्चितः' स्वात्मनि न सम्भृतो 'हा! हा!! वयमकृत|धर्माणः परलोके कथं सुखिनो भविष्याम' इति शोकं विदधतीति भावः ॥ ५४॥
धीधी धी संसारे, देवो मरिऊण जं तिरी होइ । मरिऊण रायराया, परिपच्चइ निरयजालाहिं ॥५५॥ ___ व्याख्या-संसारं चातुर्गतिकरूपं-भवं धिर धिम् , धिक्रयाभिधानं तु निन्द्यतमत्व सूचनार्थ, संसारस्य धिक्त्वे कारणमाहयस्मा देवः' सुरो 'मृत्वा' च्युत्वा 'तिर्यक' पृथिव्यादिर्भवति, तथा 'राजराजो' वासुदेवादिद॒त्वा निरयज्वालाभिः परिपच्यते, यत उक्तं-"मीरासु संठएसु य, कुडुसु अ पयणगेसु कुंभीसु । लोहीसु अपलवंते, पयंति कालाउ नेरइए ॥१॥" ॥५५॥18
जाइ अणाहो जीवो, दुमस्स पुप्फ व कम्मवायहओ। धणधन्नाहरणाई, घरसयणकुटुंबमितेवि ॥५६॥
CCE
Jan Educatio
n
al
For Private &Personal use Only
LAxrainelibrary.org
IS