________________
वैराग्यशतकम् ।
॥१६॥
SALMALAMAUSAMRAKARMA
खु महन्भयं । कोमलं वेयणीयं नु, तया एगिंदियत्तणं ॥१॥" किं कुर्वन् तत्रोषित ? इत्याह-अनन्तान् सूक्ष्मक्षेत्रपुद्गल- गुणविनपरावर्तान् यावत् 'तीक्ष्णं' उग्रं 'दुःखं' एकस्मिन् श्वासोच्छासे साधिकसप्तदशभवात्मकं 'विषहमाणो' अनुभवन् , उक्तं
यीया|च-"सत्तरससमहिया किर, इगाणुपाणंमि हुंति खुड्डभवा । सगतीससयतिहुत्तर-पाणू पुण इगमुहुत्तंमि ॥१॥पणस- व्याख्या। द्विसहसपणसइ-छत्तीसा इगमुहुत्तखुड्डुभवा । आवलियाणं दोसय-छप्पन्ना एगखुड्डभवे ॥२॥" ॥५०॥ नीहरिय कह वि तत्तो, पत्तो मणुयत्तणं पि रे जीव! । तत्थ वि जिणवरधम्मो, पत्तो चिंतामणिसरिच्छो ॥५१॥ __ व्याख्या-रे जीव ! त्वं कथमपि' महता कष्टेन 'ततो' निगोदान्निःसृत्य 'मनुष्यत्वं' मनुजत्वमपि प्राप्त स्तत्रापि मनु. प्यत्वेऽपि, चिन्तामणिसदृक्षो, मनोभिलाषपूरकत्वात् , श्रीजिनवरधर्मः पुण्यवशात्प्राप्तः, "निसरीहर-नील-धाड-वर-17 हाडा" इति [८-४-७९ हैमप्राकृतसूत्रेण ] निःसरे नीहरादेशः ॥५१॥ पत्ते वि तंमिरे जीव!, कुणसि पमायं तुमं तयं चेव । जेणं भवंधकृवे, पुणो वि पडिओ दुहं लहसि ॥५२॥
व्याख्या-रे जीव! 'तस्मिन्' दुष्प्रापे श्रीजिनधर्मे 'प्राप्तेऽपि' लब्धेऽपि, त्वं तमेव 'प्रमाद' निद्राविकथादिक करोषि, येन प्रमादेन भव एवाऽन्धकूपस्तस्मिन्पुनरपि पतितो 'दुःखं' नरकादावसातमेव लभसे, आर्षवचनत्वाद्भविष्यत्यर्थे वर्तमानता, परं हारितं जिनधर्म पुनर्न लप्स्यस इत्यर्थः ॥५२॥
॥१६॥ उवलद्धो जिणधम्मो, न य अणुचिन्नो पमायदोसेणं । हा !! जीव ! अप्पवेरिअ, सुबह पुरओ विसूरिहिसि ५३
RECOMMODALS
Jain Educatan international
For Private &Personal use Only
www.jainelibrary.org