________________
R
ECORICAL
तंजहा-अग्गियओ पवतओ बहुलियो सागरो य, ताणि सहजाताणि, तेण कलायरिअस्स उवणीतो, तेण लेहाइताओ गणियप्पधाणाओ बावत्तरिं कलाओ गाहितो, जाधे ताओ गाहिंति आयरिया ताधे ताणि तं कडंति वाउल्लंति य, पुवपरिचएणं ताणि रोडंति, तेण ताणि णो चेव गणिताणि, गहिताओ कलाओ, ते अ अण्णे बावीसं कुमारा गाहिजता | आयरियं पितॄति, अवयणाणि भणंति, जति सो आयरियो पिट्टेति ताधे गंतूण माऊणं साहति, ताहे ताओ आयरियंटू खिसंति-कीस आहणसि ?, किं सुलभाणि पुत्तजम्माणि ?, ततो ते ण सिक्खियाओ। इओ य महुराए पबओ राया, तस्स | सुता णिति नाम दारिया, सा रण्णो अलंकिया उवणीया, राया भणति-जो तव रोयति | सो ते ] भत्तारो, ततो ताए णातं-जो सूरो वीरो विकतो सो मम भत्ता होउ, से पुण रजं दिजा, ताधे सा य बलवाहणं गहाय गता इंदपुरं नगरं, तस्स इंददत्तस्स रण्णो बहवे पुत्ता (सुएल्लिया), इंददत्तो तुट्ठो चिंतेइ-णूणं अण्णेहिंतो राईहिंतो लट्ठो तो आगमितो, ततो तेण उस्सितपडागं नगरं कारितं, तत्थ एक्कम्मि अक्खे अटु चक्काणि, तेसिं परतो धीयल्लिया, सा अच्छिम्मि विधितवा, ततो इंददत्तो राया संनद्धो णिग्गतो सह पुत्तेहिं, सा विकण्णा सबालंकारविभूसिया एगंमि पएसे अच्छति, सो रंगो| रायाणो, ते य दंडभडभोइया, जारिसो दोवतीए, तत्थ रण्णो जेहो पुत्तो सिरिमाली णाम कुमारो, सो भणितो-पुत्त ! |एसा दारिया रजं च घेत्तवं अतो विंध एतं पुत्तलियं ति, ताधे सो अकतकरणो तस्स समूहस्स मज्झे धणूं चेव गेण्हितुं
ण तरति, कहंचिऽणेण गहितं, तेण जत्तो वच्चउ तत्तो वच्चउ त्ति मुक्को सरो, सो चक्के अप्फडितूण भग्गो, एवं कस्स विडू द एक अरगंतरं वोलीणो, कस्सइ दोण्हि कस्सइ तिण्हि, अण्णेसिं बाहिरेणं चेवणीति, ताधे राया अधितिं पगतो, अहो !!
Jan Educati
onal
For Private & Personal use only
(aiyjainelibrary.org