________________
अहे ता-अस्थि पुणो अण्णाम, दरिसितो, तत्तो राणा
गुणविन
ता रजसुहं णिबुति दारिसराणा अवगूहितो भणितो-सेयं नाम, सो समत्थो विधेडे, अभि-
वैराग्य- अहं एतेहिं धरिसितो त्ति, ततो अमच्चेण भणितो-कीस अधिति करेह ?,राया भणति-एतेहिं अहं अप्पधाणो कतो, अमशतकम् । चो भणति-अस्थि पुणो अण्णो तुझ पुत्तो मम धूताए तणओ भणाइओ सुरिंददत्तो नाम, सो समत्थो विधेयं, अभि
ण्णाणाणि से कहिताणि, कहिं सो?, दरिसितो, तत्तो राइणा अवगृहितो भणितो-सेयं तव एए अट्ठरहचक्के भेत्तूण पुत्त- व्याख्या। ॥२८॥
लियं अच्छिम्मि विधित्ता रजसुहं णिवुति दारियं संपावित्तए, ततो कुमारो जधा आणवेह त्ति भणित्तूण ठाणं ठाइत्तूण दूधणुं गेण्हति, लक्खाभिमुहं सरं सजेति, ताणि य दासरूवाणि चउद्दिसि ठिताणि रोडंति, अण्णे य उभयतो पासिं गहि
तखग्गा, जति कहवि लक्खस्स चुक्कति ततो सीसं छिदितवं ति, सो वि से उवज्झाओ पासे ठिओ भयं देति-मारिजसि
जइ चुक्कसि, ते बावीसं पि कुमारा एस विधिस्सति त्ति विसेसं उलंठाणि विग्याणि करेंति, ततो ताणि चत्तारि ते य दो द्र पुरिसे बावीसं च कुमारे अगणितेण ताणं अट्ठण्डं रहचक्काणं अंतरे जाणिऊण तमि लक्खे णिरुद्धाए दिट्ठीए अण्णमति
अकुणमाणेण सा धीइल्लिया वामे अच्छिम्मि विद्धा, ततो लोकेण उक्किट्ठकलुकलुम्मिस्सो साधुक्कारो कतो, जधा तं चक्क दुखं भेत्तुं, एवं एसा सामग्गी वि ॥ ९२ ॥ दुलहो पुण जिणधम्मो, तुम पमायायरो सुहेसी य । दुसहं च नरयदुक्खं, कह होहिसि तं न याणामो ॥१३॥13 ___ व्याख्या-हे जीव ! अयं 'जिनधर्मः' तीर्थकृत्प्रणीतो धर्मो अहिंसादिरेकशो लब्ध इति गम्यते, पुन र्दुर्लभो' दुष्प्रापः,61
॥२८॥ त्वं च 'प्रमादाकर' आलस्यादिखानिः, आलस्याद्युपहतो हि धर्म न पामोति, प्राप्तमपि सम्यग् नाऽनुतिष्ठति, यत उक्तं
Jan Education International
For Private & Personal use only
www.jainelibrary.org