________________
SAUSASUSASTISUUS
श्रीआवश्यकनियुक्तौ-"आलस्स- मोह-ऽवण्णा, थंभा कोही पमार्य-किविणत्ता । भैय-सोगा अण्णाणी,-ऽवक्खेव-18 कुतूहला रमणा ॥१॥ आलस्यान्न साधुसकाशं गच्छति शृणोति वा, मोहाद् गृहकर्तव्यतामूढो वा, अवज्ञातो वा-किमेते विजानन्तीति, स्तम्भावा-जात्याद्यभिमानात् , क्रोधाद्वा-साधुदर्शनादेव कुप्यति, प्रमादाद्वा-मद्यादिलक्षणात् , कृप
णत्वाद्वा-दातव्यं [भविष्यति] किश्चिदिति, भयाद्वा-नारकादिभयं वर्णयन्तीति, शोकाद्वा-इष्टवियोगजात् , अज्ञानात्-कुद्द६ टिमोहतः, व्याक्षेपा(हुकर्तव्यतामूढः, कुतूहलान्नटादिविषयात् , रमणात्-लावकादि खेड्डेनेति गाथार्थः, एतेहि कारणेहिं,
लद्भूण सुदुल्लहं पि माणुस्सं । न लहइ सुतिं हियकरिं, संसारुत्तारिणिं जीवो ॥२॥" तथा त्वं 'सुखैषी च' ऐहिकसुख-| वाञ्छकः,नरकदुःखं च 'दुस्सह सोढुमशक्यं, अतस्त्वं कथं भविष्यसि परलोके तन्न जानीमः ॥९३ ॥ अथिरेण थिरो समले-ण निम्मलो परवसेण साहीणो। देहेण जइ विढप्पइ, धम्मो ता किं न पजत्तं ॥ ९४॥
व्याख्या-रे जीव! 'अस्थिरेण' अशाश्वतेन देहेन यदि 'स्थिरः' परलोकानुगामी, धर्म उपाय॑ते तदा 'किं न पर्याप्तं ?' किं न परिपूर्ण ?-किं न सम्पन्नमित्यर्थः, तथा 'समलेन' पुरीपप्रश्रवादिपूर्णेन देहेन 'निर्मलो' निर्दोषो धर्मों यद्ययंते तदा किं न पर्याप्तं ?, तथा 'परवशेन' रोगाद्यायत्तेन देहेन यदि 'स्वाधीनः' स्वात्मायत्तो धर्मोऽयंते तदा
किं न पर्याप्तम् ? ॥९४॥ हैजह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणं पि ॥१५॥
CARRIAGESARIES
Jain Education
anal
For Private & Personal use only
Nainelibrary.org
8