________________
वैराग्यशतकम् ।
॥ २९ ॥
व्याख्या- 'यथा' येन प्रकारेण 'चिन्तामणिरत्नं' प्रतीतं 'सुलभं' सुप्रापं 'न हु' नैव 'भवति' जायते 'तुच्छविभवानां' तुच्छ ः- स्वल्पो विभवः - कारणे कार्योपचाराद्विभवकारणं पुण्यं येषां ते तुच्छविभवाः- स्वल्पपुण्या इत्यर्थस्तेषां तथाविधपशुपालवत्, तथा 'गुणा' अक्षुद्रतादयस्तेषां विशेषेण 'भवनं' सत्ता गुणविभवो, अथवा गुणा एव 'विभवो' विभूतिर्गुणविभवस्तेन 'वर्जितानां' रहितानां 'जीवानां' पञ्चेन्द्रियप्राणिनामुक्तं च- "प्राणा द्वित्रिचतुः प्रोक्ता, भूतानि तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ॥ १ ॥” अपि शब्दस्य वक्ष्यमाणस्येह संबन्धादेवं भावना कार्या| एकेन्द्रिय विकलेन्द्रियाणां तावद्धर्मप्राप्तिर्नाऽस्ति, पञ्चेन्द्रियजीवानामपि तद्योग्यता हेतुगुणसामग्री विकलानां ' तथा ' तेन प्रकारेण धर्मरत्नं सुलभं न भवतीति प्रकृतसंबन्ध इति, पूर्वसूचितपशुपालदृष्टान्तश्चाऽयं - "बहुविबुधजनोपेतं हरिरक्षितमप्स| रःशतसमेतम् । इह अस्थि हत्थिणपुरं, पुरं पुरन्दरपुरुब वरं ॥१॥ तत्र श्रेष्ठिगरिष्ठः पुन्नागो नागदेवनामाऽऽसीत् । निम्मलसीलगुणधरा, वसुंधरा गेहिणी तस्स ॥ २ ॥ तत्तनयो विनयोज्ज्वल- मतिविभवभरो बभूव जयदेवः । दक्खो रयणपरिक्खं, सिक्खइ सो बारससमाओ || ३ विजितान्यमहसममलं, विशदं सञ्चिन्तितार्थदानपटुम् । चिंतामणिं पमुत्तुं, सेसमणी गणइ उवलसमे ॥ ४ ॥ चिन्तामणिरत्नकृते, सुकृती स कृतोद्यमः पुरे सकले । हवं हट्टेण घरं, घरेण भमिओ अपरितंतो ॥ ५ ॥ न च तमवाप दुरापं, पितरावूचेऽथ यन्मयाऽत्र पुरे । चिंतामणी न पत्तो, तो जामि तयत्थमन्नत्थ ॥ ६ ॥ ताभ्यामभाणि वत्स !, स्वच्छमते ! कल्पनैव खल्वेषा । अन्नत्थ वि कत्थइ न-त्थि एस परमत्थओ भुवणे ॥ ७ ॥ तद्र- रसपलै - येथेष्टमन्यैरपि व्यवहरस्व । निम्मलकमलाकलियं, भवणं ते होइ जेणमिणं ॥ ८ ॥ इत्युक्तोऽपि स चिन्ता-र
Jain Education International
For Private & Personal Use Only
गुणविन • यीया
व्याख्या ।
॥ २९ ॥
www.jainelibrary.org