________________
नातौ रचितनिश्चयश्चतुरः। वारिजंतो पियरे-हिं निग्गओ हत्थिणपुराओ ॥ ९॥ नगनगरपामाकर-कर्बटपत्तनपयोधितीरेषु । तम्मग्गणपउणमणो, सुइरं भंतो किलिस्संतो ॥१०॥ तमलभमानो विमनाः, दध्यौ किं नाऽस्ति सत्यमेवेदम् । अहवा न तस्स चिंतं, न अन्नहा होइ सत्थुत्तं ॥ ११॥ इति निश्चित्य स चेतसि, निपुणं बम्नमितुमारभत भूयः। पउराउ मणिखणीओ, पुच्छापुच्छि नियच्छंतो ॥ १२॥ वृद्धनरेणैकेन च, सोऽभाणि यथा मणीवतीहाऽस्ति । खाणी मणीण तत्थ य, पवरमणी पावइ सपुन्नो॥१३॥ तत्र च जगाम मणिगण-ममलभनारतमयो मृगयमाणः । एगो य तस्स 6 मिलिओ, पसुवालो बालिसो अहियं ॥ १४ ॥ जयदेवेन निरैश्यत, वर्तुल उपलश्च करतले तस्य । गहिओ परिच्छिओ
तह, नाओ चिंतामणि त्ति इमो ॥ १५॥ सोऽयाचि तेन समुदा, पशुपालः प्राह किममुना कार्यम् ? । भणइ वणी सगिहगओ, बालाणं कीलणं दाहं ॥ १६॥ सोऽजल्पदीदृशा इह, ननु बहवः सन्ति किं न गृह्णासि ? । सिद्विसुओ भणइ अहं, समुस्सुओ निययगिहगमणे ॥ १७ ॥ तद्देहि मह्यमेनं, त्वमन्यमपि भद्र! लप्स्यसे ह्यत्र । अपरोवयारसील-तणेण तह वि हु न सो देइ ॥१८॥ तत एतस्याऽपि च वर-मयमुपकर्ताऽस्तु मास्म भूदफलः । इय करुणारसियमई-सिट्ठिसुओ भणइ आभीरं ॥ १९ ॥ यदि भद्र ! मम न दत्से, चिन्तामणिमेनमात्मनाऽपि ततः । आराहसु जेण तुहं, पि चिंतियं देइ खलु एसो ॥२०॥ इतरःप्रोचे यदि स-त्यमेष चिन्तामणिर्मयाऽचिन्ति । ता बोरकयरकच्चर-पमुहं मह देउ लहु बहुयं ॥ २१॥ अथ हसितविकसितमुखः, श्रेष्ठिसुतः स्माह चिन्त्यते नैवम् । किंतुववासतिगंऽतिम-रयणिमुहे लित्तमहिवीढे ॥ २२ ॥ शुचिपट्टनिहितसिचये, स्नपितविलिप्तं मणिं निधायोच्चैः । कप्पूरकुसुममाई-हि पूइउ नमिय विहि
Jan Education R
onal
For Private & Personal use only
Wainelibrary.org