________________
वैराग्य- शतकम्।
पुर्व ॥ २३ ॥ तदनु विचिन्त्यत इष्टं, पुरोऽस्य सर्वमपि लभ्यते प्रातः । इय सोउं सो वाले-वि छालिया गाममभिचलिओदगुणविन॥ २४ ॥ न स्थास्यति हस्ततले-ऽस्य मणिर(यं)लं नूनमूनपुण्यस्य । इय चिंतिय सिद्विसुओ, वि तस्स पुद्धि न छडेइ ॥२५॥
यीयागच्छन् पथि पशुपाला, प्राह मणे! छागिका इमा अधुना । विकिणिय किणिय घणसा-रमाइ काहामि तुह पूयं ॥ २६ ॥181 व्याख्या। मम चिन्तितार्थपूा , सान्वयसंज्ञो भवेस्त्वमपि भुवने । एव मणिमुल्लवंते-ण तेण भणियं पुणो एयं ॥ २७॥ दूरे ग्रामस्तावन्, मणे! कथां कथय काञ्चन ममाग्रे । अह न मुणसि तोऽहं तुह, कहेमि निसुणेसु एगग्गो ॥ २८ ॥ देवगृहमेकहस्तं, चतुर्भुजो वसति तत्र देवस्तु । इय पुणरुत्तं वुत्तो, वि जंपए जाव नेव मणि ॥ २९ ॥ तावदुवाच स रुष्टो, यदि हुङ्कतिमात्रमपि न मे दत्से । ता चिंतियऽत्थसंपा-यणम्मि तुह केरिसी आसा ? ॥ ३०॥ तच्चिन्तामणि रिति ते, नाम मृषा सत्यमेव यदि वेदम् । जं तुह संपत्तीए, वि न मह फिट्टइ मणे! चिंता ॥ ३१॥ किश्च क्षणमपि योऽहं, रब्बातविना नहि स्थातुम् । सत्तो सोऽहं कहमिह, उववासतिगेण न मरामि ? ॥ ३२ ॥ तन्मम मारणहेतो-र्वणिजा रे ! वर्णि-18 तोऽसि तद्गच्छ । जत्थ न दीससि इय भणि-य नंखिओ तेण सो सुमणी ॥ ३३ ॥ जयदेवो मुदितमनाः, सम्पूर्णमनोरथः प्रणतिपूर्वम् । चिंतामणिं गहित्ता, नियनयराभिमुहमह चलिओ॥३४॥ मणिमाहात्म्यादुल्लसि-तवैभवः पथि महापुरे नगरे । रयणवइनामधूयं, परिणीय सुबुद्धिसिटिस्स ॥ ३५ ॥ बहुपरिकरपरिकरितो, जननिवर्गीयमानसुगुणगणः । हत्थिण-15
॥३०॥ पुरम्मि पत्तो, पणओ पियराण चलणेसु ॥ ३६॥ [युग्मम्] ॥ अभिनन्दितः स ताभ्यां, स्वजनैः सम्मानितः सबहुमानैः। थुणिओ सेसजणेणं, भोगाणं भायणं जाओ ॥३७॥ ज्ञातस्यास्योपनयो-ऽयमुच्चकैरमरनरकतिर्यक्षु । इयरमणीण खणीसु व,
ALSOM
anal
For Private &Personal use Only
I
ndainelibrary.org
Jain Education
18