________________
गुणविनयीयाव्याख्या।
वराग्य- Fटवशात्प्राप्ते धर्मे मा 'प्रमाद' मा आलस्यं कुरु, हे 'अज्ञान !' मूढ ! 'परलोके' परभवे 'गुरुदुःखानां' महदसातवेदनीयशतकम्। कर्मजन्यपीडानां 'भाजन' पात्रं किं भवसि ?, वर्तमानायां भविष्यत्प्रयोगः प्राकृतत्वात् ॥ ९१॥ ॥२७॥ बुज्झसु रे जीव ! तुम, मा मुज्झसु जिणमयम्मि नाऊणं । जम्हा पुणरवि एसा, सामग्गी दुल्लहा जीव ! ॥१२॥
__ व्याख्या-रे जीव ! त्वं 'बुध्यस्व' धर्मे बोधं कुरु, 'ज्ञात्वा'यथास्वरूपमवबुध्य 'जिनमते' सर्वज्ञशासने 'मा मुह्य'। मा मोहं याहि, जिनमतं सम्यक प्रतिपद्यस्वेत्यर्थः, यस्माद् हे जीव ! 'पुनरपि' एकशः काकतालीयन्यायेन प्राप्ता विद्यते, परं भूयोऽप्येषा सामग्री-साधुश्राद्धादिरूपा, "चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो । माणुसत्तं सुइ सद्धा, संजमम्मि य |बीरियं ॥१॥” इति रूपा वा, 'दुर्लभा' दुष्प्रापा, चक्रवेधवत्तथाहि-इंदपुरं नगरं, इंददत्तो राया, तस्स इट्ठाणं वराणं देवीणं बाबीसं पुत्ता, अण्णे भणंति-एकाए चेव देवीए पुत्ता, ते सबे राइणोणं पाणसमा, अण्णा एका अमच्चधूया, सा परंपरिणतेण दिडिल्लिया, सा अण्णता कयाइ रिउण्हाता समाणी अच्छति, रायणा य दिट्ठा, का एस त्ति ?, तेहि भणितंतुज्झ देवी एसा, ताहे सो ताए समं रत्तिं एकं वसितो, साय रितुण्हाता, तीसे गब्भो लग्गो, सा य अमच्चेण भणिल्लिताजधा तुभं गम्भो आहूतो भवति तदा ममं साहेजसु, ताए तस्स कथितं दिवसो मुहत्तो जं च रायएण उल्लवितं सोतियकारो, तेण तं पत्तए लिहितं, सो य सारवेति, णवण्हं मासाणं दारओ जातो, तस्स दासचेडाणि तद्दिवसं जाताणि,
१ संकेतः।
॥२७॥
Jain Educatio
n
al
For Private
Personal use Only
C
ainelibrary.org