SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ SAROSACRICALE अह दुक्खियाई तह भु-क्खियाइँ जह चिंतियाइँ डिभाई। तह थोवं पिन अप्पा, विचिंतिओ जीव ! किं भणिमो? ॥ २९ ॥ 81 व्याख्या-हे आत्मन् ! त्वया यथा मोहवशगेन 'डिम्भा' बाला अथ 'दुःखिताः' शीतत्राणाद्यभावेन पीडिता वर्तन्ते, तथा 'वुभुक्षिताः' क्षुधिता वर्तन्त इति 'चिन्तिता' अहर्निशं तच्चिन्ताकुलिततया विचारिताः, परं हे जीव ! त्वया 'स्तोकमपि' अल्पमपि 'आत्माऽकृतपुण्यः परलोके कथं भविष्यतीत्येवं न विचिन्तितोऽतस्त्वां 'किं भणामः' किं वच्मः?, योग्यस्यैवोपदेशार्हत्वात् , त्वं च परार्थचिन्तको जातो, न स्वार्थचिन्तक, इत्यतो मूर्खः, "स्वार्थभ्रंशो हि मूर्खते"ति वचनात् ॥२९॥ है। खणभंगुरं सरीरं, जीवो अण्णो य सासयसरूवो । कम्मवसा संबंधो, निबंधो इत्थ को तुज्झ ? ॥३०॥ व्याख्या-हे आत्मन् ! इदं शरीरं 'क्षणभङ्गर' क्षणविध्वंसि, यत उक्तं श्रीआचारांगे[लोकसाराध्ययने द्वितीयो। शके ] "भेउरधम्म विद्धंसणधम्म अधुवं अणितयं असासयं चयावचइयं विपरिणामधम्म"मित्यादि, एतद्दीका "अपि चैतदौदारिकं शरीरं सुचिरमप्यौषधरसायनाद्युपबृंहितं मृण्मयाऽऽमघटादपि निस्सारतरं सर्वथा सदा विशराविति दर्शयनाह-"भेउरधम्म" मित्यादि, यदि वा पूर्व पश्चादप्येतदौदारिक शरीरं वक्ष्यमाण धर्मस्वभावमित्याह-"भेउरधम्म” मित्यादि, स्वयमेव भिद्यत इति भिदुरः, स धर्मोऽस्य शरीरस्येति भिदुरधर्ममिदमौदारिकं शरीरं सुपोषितमपि वेदनोद-1 TODanceHOP Jan Education Instmal For Private &Personal use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy