SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रकरणम्। सच्छायम्। RECRSSC- वैराग्य- जेण परो दुम्मिन्जइ, पाणिवहो जेण होइ भणिएणं । अप्पा पडइ किलेसे, न हुतं भासंति गीयत्था ॥४६॥ रसायन- वजह अदत्तगहणं, वहबंधणदायगं च अयसकरं । संवेगबुद्धिपत्ता, सत्ता न रमंति अत्ताहे ॥४७॥ जं नियदेहं सीमं-तिणीण (जूहं ?) दट्टण रागमुव्वहइ। तस्स य देहस्स पुणो, किंचिवि अहमत्तणं सुणउ तुमं ॥४८॥ जोणीमुहनिप्फिडिए, थणगच्छीरेण वडिए जाए । पगइए अमिज्झमए, एरिसदेहम्मि को रागो? ॥४९॥ हा!! असुइसमुप्पण्णया, निग्गया य तेण चेव बारेणं । सत्ता मोहपसत्तया य, रमति तत्थेव असुइदारम्मि ५० नो जाणंति वराया, राएणं कलिमलस्स निद्धमणं । तत्थेव दिति रागं, दुगंछणिअम्मि जोणीए ॥५१॥ सोणियसुक्कोवण्णे, अमिज्झमइयम्मि वच्चसंघाये । रागो न हु कायवो, विरागमूले सरीरम्मि ॥५२॥ येन परो दूयते, प्राणिवधो येन भवति भणितेन । आत्मा पतति क्लेशे, न खलु तं भाषन्ते गीतार्थाः ॥ ४६॥ वर्जयतादत्तग्रहणं, वधबन्धनदायकं च अयशस्करं । संवेगबुद्धिप्राप्ताः, सत्त्वा न रमन्ते आत्मन्ने[आत्मगुणहन्तर्यदत्ते] ॥४७॥ यन्निजदेहं सीम-न्तिनीनां (यूथं ?) दृष्ट्वा रागमुद्वहति । तस्य च देहस्य पुनः, किञ्चिदपि अधमत्वं शृणु त्वम् ॥ ४८ ॥ योनिमुखनिष्फिटिते, स्तनकक्षीरेण वर्द्धिते जाते । प्रकृतितोऽमेध्यमये, एतादृशे देहे को रागः ? ॥४९॥ हा !! अशुचिसमुत्पन्नका, निर्गता च तेन चैव द्वारेण । सत्त्वा मोहप्रसक्तकाश्च, रमन्ते तत्रैव अशुचिद्वारे ॥ ५० ॥ दानो जानन्ति वराका, रागेण कलिमलस्य [अशुचेः] निर्द्धमनं । तत्रैव ददति रागं, जुगुप्सनीयायां योनौ ॥५१॥ शोणितशुक्रोत्पन्ने, अमेध्यमये वर्चस्साते । रागो न खलु कर्तव्यो, विरागमूले शरीरे ॥५२॥ CSCR5R-SCANCY ॥३७॥ Jan Educato International For Private & Personal use only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy