________________
सव्वेसु वि जीवेसु, मित्तीतत्तं करेह गयमोहो । परिहरह वेरभावं, अहं रुई च वोसिरह ॥ ३९॥ सयलसमाहिनिहाणं, वियरियभवियणसमूहथिरठाणं । पावमलवारिपूर, सासयसंवेगं अन्भसह ॥४०॥ खंतिपायारमंडिय-महिंसगोउरं तं उजमकवाडं । जीवनरिंदपमुइयं, नंदउ वेरग्गपट्टणयं ॥४१॥ संवेगविणा जं किंपि, पालिज्जइ वयणमणुवयं भाय !। तं किर अहलं नेयं, ऊसरखित्तम्मि बीयं व ॥४२॥ जइ इच्छह परमपयं, अहवा कम्मक्खयं च वा तत्तं । ता पालह जीवदयं, जिणसासणपुत्तिसावित्तिं ॥ ४३ ॥ मा भणह अलियवयणं, सुणिऊणं वसु-वसुहवईचरियं । सच्चं पिय मा भासह, जं परपीडाकरं होई ॥४४॥ लोएवि जं सुणिजइ, सचं भासंतओ गओ नरयं । कोसियमुणिवि सुत्तस्स, भणियं आणं तहा कुणह ॥४५॥ सर्वेष्वपि जीवेषु, मैत्रीतत्त्वं कुरुत गतमोहः । परिहरत वैरभावं, आर्त रौद्रं च व्युत्सृजत ॥ ३९॥ सकलसमाधिनिधानं, वितरितभविजनसमूहस्थिरस्थानं । पापमलवारिपूरं, शाश्वतसंवेगं अभ्यस्यत ॥४०॥ शान्तिप्राकारमण्डितं, अहिंसागोपुरं तदुद्यमकपाटं । जीवनरेन्द्रप्रमुदितं, नन्दतु वैराग्यपट्टनकम् ॥४१॥ संवेगं विना यत् किमपि, पाल्यते वचनमणुव्रतं भ्रातः!। तत् किल अफलं ज्ञेयं, ऊपरक्षेत्रे वीजमिव ।। ४२॥ यदि इच्छत परमपदं, अथवा कर्मक्षयं च वा तत्त्वं । ततः पालय जीवदयां, जिनशासनपुत्रीसावित्रीम् ॥ ४३ ।। मा भणत अलीकवचनं, श्रुत्वा वसु-वसुधापतिचरितं । सत्यमपि मा भाषत, यत्परपीडाकरं भवति ॥४४॥ लोकेऽपि यच्छ्यते, सत्यं भाषयन् गतो नरकं । कौशिकमुनिरपि सूत्रस्य, भणितां आज्ञा तथा कुरुत ॥४५॥
वैरा०७
Jain Education
a
l
For Private Personal use only
jainelibrary.org