SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ वैराग्यरसायन प्रकरणम्। सच्छायम्। COMMERCONCLUSIC पंचिंदियचलतुरए, पइदिवसं कुप्पहम्मि धावंते । सुयरजणा निगिण्हिय, बंधह वेरग्गसंकुम्मि ॥ ३२॥ अप्पसराओ जाए, दंसणवित्थिपणनाणपरिकलिए। वेरग्गमहापउमे, समाहिभसलो झुणझुणउ ॥३३॥ जह सुद्धभावणाए, जीवपुरिसेण पत्थिओ होई । संवेगकप्परुक्खो, किं किं न हु वंछियं देह ॥ ३४॥ दोससयगग्गरीणं, विरत्तविसवल्लरीण नारीणं । जइ इच्छह संवेगं, ता संगं चयह तिविहेणं ॥ ३५॥ समए समए आऊ, सयं च विहडइ न वड्डए अहियं । परिअडइ कायलग्गो, कालो छायामिसेणं ते ॥३६॥ किं किं न कयं तुमए, किं किं कायवयं न अहुणावि । तं किमवि कुणसु भायर :,जेणऽप्पा सिद्धिपुरमेइ ॥३७॥ उअरस्स कए को को, न पत्थिओ? इत्थ मइ निलजेणं। तं किमवि कयं न सुकयं, जेण करणं सुहि होमि ॥३८॥ पञ्चेन्द्रियचलतुरगान , प्रतिदिवसं कुपथे धावतः। श्रुतरजुना निगृह्य, बनीत वैराग्यशङ्कौ ॥ ३२॥ आत्मसरसो जाते,दर्शनविस्तीर्णज्ञानपरिकलिते।वैराग्यमहापझे, समाधिभ्रमरो झुनझुनतु [अव्यक्तशब्दं करोतु ॥३३॥ यदि शुद्धभावनया, जीवपुरुषेण प्रार्थितो भवति । संवेगकल्पवृक्षः, किं किं न खलु वाञ्छितं ददाति ॥ ३४॥ दोषशतगर्गरीणां, विरक्तविषवल्लरीणां नारीणां । यदि इच्छत संवेगं, ततस्सङ्गं त्यजत त्रिविधेन ॥ ३५॥ समये ससये आयुः, स्वयं च विघटते न वर्धतेऽधिकं । पर्यटति कायलग्नः, कालश्छायामिषेण तव ॥ ३६॥ किं किं न कृतं त्वया, किं किं कर्त्तव्यं न अधुनाऽपि । तत् किमपि कुरु भ्रातः!, येनात्मा सिद्धिपुरमेति ॥ ३७॥ उदरस्य कृते कस्को, न प्रार्थितोऽत्र मया निर्लज्जेन । तत् किमपि कृतं न सुकृतं, येन कृतेन सुखी भवामि ॥ ३८॥ RECACEBCAMODC-SCREENSAR Jain Education anal For Private & Personal use only T hainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy