SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ जइ सुत्तो ता भुत्तो, कालपिसाएण गसियलोएणं । मा मा वीसहसु तुमं, रागद्दोसाण सत्तूर्णं ॥ २५ ॥ गहिऊण सङ्घविरई, अणुवयाइं च चतुमिच्छेसि । विसयवसेण कायर !, इय लज्जा तुज्झ अइगई ॥ २६ ॥ परिहर कुमित्तसंगं, जस्स य संगाओ हवसि चलचित्तो । वाएण हीरमाणो, दुमुख कुरु साहुसंसग्गं ॥ २७ ॥ कारागिहम्मि वासो, सीसे घाओ वि होउ खग्गस्स । लग्गउ मम्मे बाणो, मा संगो होउ कुगुरुस्स ॥ २८ ॥ वरनाणकिरियचक्कं तवनियमतुरंगमेहिं परिजुत्तं । संवेगरहं आरुहिय, वच्चह निव्वाणवरणयरं ॥ २९ ॥ दुक्ख महाविसवल्लिं, भूरिभवभ्रमणपावतरुचडियं । वेरग्गकालकरवाल - तिक्खधाराहिं कप्पेसु ॥ ३० ॥ संवेग महाकुंजर - खंधे चडिऊण गहिवि तवचक्कं । घणकम्मरायसेण्णं, निद्दलह समाहिमणुहवह ॥ ३१ ॥ यदि सुप्तस्ततो भुक्तः, कालपिशाचेन ग्रसितलोकेन । मा मा विश्वसिहि त्वं रागद्वेषयोः शत्रोः ॥ २५ ॥ गृहीत्वा सर्वविरतिं, अणुव्रतानि च त्यक्तुमिच्छसि । विषयवशेन कातर !, इति लज्जा तवातिगुरुकी ॥ २६॥ पहिहर कुमित्रसङ्ग, यस्य च सङ्गाद् भवसि चलचित्तः । वातेन हियमाणो, द्रुम इव कुरु साधुसंसर्गम् ॥ २७ ॥ कारागृहे वासः, शीर्षे घातोऽपि भवतु खड्गस्य । लगतु मर्मे बाणः, मा सङ्गो भवतु कुगुरोः ॥ २८ ॥ वरज्ञानक्रियाचक्रं, तपोनियमतुरङ्गमैः परियुक्तं [ योत्रितं ] | संवेगरथमारुह्य, व्रजत निर्वाणवरनगरम् ॥ २९ ॥ दुःखमहाविषवल्लि, भूरिभवभ्रमणपापतरुचटितां । वैराग्यकालकरवाल - तीक्षणधाराभिः कर्त्तय ॥ ३० ॥ संवेगमहाकुञ्जर-स्कन्धे चटित्वा गृहीत्वा तपश्च । धनकर्मराजसैन्यं, निर्दलयत समाधिमनुभवत ॥ ३१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600132
Book TitleVairagya Shatakadi Granth Panchakam
Original Sutra AuthorN/A
AuthorKesharmuni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1941
Total Pages172
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy