________________
वैराग्यरसायन
प्रकरणम्। सच्छायम्।
HOSSAISISSEPROGRAMS
चउबिहकसायरुक्खो, हिंसादढमूलविसयबहुसाहो । जम्मजरामरणफलो, उम्मुलेयवो य मूलाओ॥१८॥ भीमम्मि भवसमुद्दे, पडिया कीसंति पाणिणो मूढा । न सरंति निरुयवेरग्ग-बंधवं बंधणविमुक्कं ॥१९॥ करुणाकमलाइन्ने, आगमउज्जलजलेण पडिपुन्ने । बारस भावणहंसे, झीलह वेरग्गपउमदहे ॥२०॥ कल्लोलचवललच्छी, सयणाणं संगमा सुविणतुल्ला । तडिदिव चलं वियाणह, जुवणदेहं जरागेहं ॥ २१ ॥ सिद्धिपुरबारअग्गल-सरिसं उज्झिय ममत्तभावं खु । तण्हामहाऽहिमंतं, चिंतसु निम्ममत्तणं धीर ! ॥ २२॥ इंदाइया य देवा, मरंति कालेण पीडियाऽसरणा । ता तुम्भ मरणकाले, होही को नाम सरणं च ? ॥२३॥ पियमायभायपरियण-जणेसु पासंतएसुरे जीव !। जममंदिरं नीओ, अत्ताणो सकयकम्मेहिं ॥२४॥ चतुर्विधकषायवृक्षो, हिंसादृढमूलविषयबहुशाखः । जन्मजरामरणफल, उन्मूलयितव्यश्च मूलतः ॥ १८ ॥ भीमे भवसमुद्रे, पतिता क्लिष्यन्ते प्राणिनो मूढाः। न स्मरन्ति नीरुजवैराग्य-बान्धवं बन्धनविमुक्तम् ॥ १९ ॥ करुणाकमलाकीणे, आगमोज्वलजलेन प्रतिपूर्णे। द्वादशभावनाहंसे, स्नात वैराग्यपद्मद्रहे ॥२०॥ कल्लोलचपलालक्ष्मीः , स्वजनानां सङ्गमाः स्वमतुल्याः। तडिदिव चलं विजानीत, यौवनदेहं जरागेहम् ॥ २१॥ सिद्धिपुरद्वारअर्गला-सदृशं उज्झित्वा ममत्वभावं खलु । तृष्णामहाऽहिमन्त्रं, चिन्तय निर्ममत्वं धीर ! ॥२२॥ इन्द्रादिकाश्च देवा, नियन्ते कालेन पीडिता अशरणाः। ततस्तव मरणकाले, भविष्यति को नाम शरणं च ? ॥२३॥ पितृमातृभ्रातृपरिजन-जनेषु पश्यत्सु रे जीव ! । यममन्दिरं नीत, अत्राणः [अशरणस्सन्] स्वकृतकर्मभिः ॥ २४ ॥
Jain Education international
For Private &Personal use Only
www.jainelibrary.org