________________
Donor
नरखित्तदीहकमले, दिसादलढे वि नागनालिल्ले । निचं पिकालभमरो, जणमयरंदं पियइ बहुहा ॥११॥ कोहानलं जलंतं, पज्जालंतं सरीरतिणकुडीरं । संवेगसीयसीयल-खमाजलेणं च विज्झवह ॥१२॥ तनुगहणवणुप्पन्नं, उम्मुलंतविवेयतरुमणहं । मिउभावअंकुसेणं, माणगयंदं वसीकुणह ॥१३॥ जा अइकुडिला डसइ, अप्पापुरिसं च विस्सदोहयरा । अज्जवमहोरगेणं, तं मायासप्पिणिं जिणह ॥१४॥ सुहं देहसिरिघराओ, जीवनिवइणो य गुणगणनिहाणं । गिण्हतं हो! साहह, तण्हाचोरं महाघोरं ॥१५॥ इच्छानिरोहमुग्गर-पहारपूरेण लोहगुरुकुंभं । तह संचुन्नह विवुहा !, पुणोवि न जह तारिसो होइ ॥ १६॥ देहुजाणाओ वि य, नीहरमाणं च मोहवेयालं । अन्नाणजणणिपुत्तं, कीलह वेरग्गमंतेण ॥ १७॥ नरक्षेत्रदीर्घकमले, दिशादलाट्येऽपि नागनालीके । नित्यमपि कालभ्रमरो, जनमकरन्दं पिबति बहुधा ॥११॥ क्रोधानलं ज्वलन्तं, प्रज्वालयन्तं शरीरतृणकुटीरं । संवेगशीतशीतल-क्षमाजलेन च विध्यापयत ॥ १२॥ तनुगहनवनोत्पन्नं, उन्मूल्यमानविवेकतरुमनघं । मृदुभावअङ्कशेन, मानगजेन्द्र वशीकुरुत ॥१३॥ या अतिकुटिला दशति, आत्मपुरुषं च विश्वद्रोहकरी । आर्जवमहोरगेण, तां मायासर्पिणीं जयत ॥१४॥ सुखं देहश्रीगृहाद्, जीवनृपतेश्च गुणगणनिधानं । गृहन्तं भोः! साधयत, तृष्णाचोरं महाघोरम् ॥ १५॥ इच्छानिरोधमुद्गर-प्रहारपूरेण लोभगुरुकुम्भं । तथा सञ्चूर्णयत विबुधाः!, पुनरपि न यथा तादृशो भवति ॥१६॥ | देहोद्यानादपि च, निस्सरमाणं च मोहवेतालं । अज्ञानजननीपुत्रं, कीलयत वैराग्यमन्त्रेण ॥ १७ ॥
नात्पन्न, उन्मूल्यमानम्मपुरुष च विश्वद्रोहगहन्तं भो ! साधा पुनर
Jain Educaton in
tonal
For Private &Personal use Only
www.jainelibrary.org