________________
वैराग्यरसायन
प्रकरणम्। सच्छायम्।
॥३४॥
SUSIRADORES ASSAIG
वेरग्गं खलु दुविहं, निच्छयववहाररूवमिह वुत्तं । निच्छयरूवं तं चिय, जं तिगरणभावबुसिद्धीए ॥४॥ ववहारवेरग्गं जं, पररंजणकयम्मि किजइ य । तं पि हु कोडाकोडी-वारं लद्धं च जीवेण ॥ ५॥ अहवावि होइ दुविहं, निसग्गुवएसभेयसंभिन्नं । संवेगं सिवकारण-भूयं परमत्थजुत्तीए ॥६॥ निसग्गं खलदुभेयं, बाहिरपच्चयं अबाहिरं चेव । पत्तेयवुद्धसिद्धाण, सयंसंबुद्धाण तं जाण ॥७॥ उवएसं वेरग्ग-जुयभेयविसुद्धमुत्तमं सुत्ते । बहुसवणमबहुसवणं, सुगुरुसमीवे हवई तं च ॥८॥ निम्मलमणपुहवी-रुहो य जिणधम्मनीरपरिसित्तो। सिवसुहफलभरनमिओ, संवेगतरू जये जयऊ ॥९॥ रे जीव ! मोहपासेण, अणाइकालाओ वेढिओऽसि तुमं । इय नाऊण सम्मं, छिंदसु तं नाणखग्गेण ॥१०॥ वैराग्यं खलु द्विविधं, निश्चयव्यवहाररूपमिहोक्तं । निश्चयरूपं तदेव, यत्रिकरणभावबु शुद्ध्या ॥ ४ ॥ व्यवहारवैराग्यं यत् , पररञ्जनकृते क्रियते च । तदपि खलु कोटाकोटी-वारं लब्धं च जीवेन ॥ ५ ॥ अथवाऽपि भवति द्विविधं, निसर्गोपदेशभेदसम्भिन्नं । संवेगः शिवकारण-भूतं परमार्थयुक्त्या ॥६॥ निसर्ग [खलु विभेदं, बाह्यप्रत्ययं अबाह्यं चैव । प्रत्येकबुद्धसिद्धानां, स्वयंसम्बुद्धानां तज्जानीहि ॥७॥
उपदेशो वैराग्य-युतभेदविशुद्धमुत्तमं सूत्रे । बहुश्रवणमबहुश्रवणं, सुगुरुसमीपे भवति तच्च ॥ ८ ॥ | निर्मलमनःपृथिवी-रुहश्च जिनधर्मनीरपरिसिक्तः । शिवसुखफलभरनमितः, संवेगतरुर्जगति जयतु ॥९॥ रे जीव ! मोहपाशेन, अनादिकालतो वेष्टितोऽसि त्वं । इति ज्ञात्वा च सम्यक्, छिन्दि तं ज्ञानखङ्गेन ॥१०॥
॥३४॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org